परुस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुः, [स्] क्ली, (पॄ + “अर्त्तिपवपियजितनीति ।” उणां । २ । ११८ । इति उस् ।) ग्रन्थिः । इत्य- मरः । २ । ४ । १६२ ॥ (यथा, वाजसनेय- संहितायाम् । १३ । २० । “काण्डात् काण्डात् प्ररोहन्ति परुषः (सः) परुषस्परि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस् नपुं।

वम्शादिग्रन्थिः

समानार्थक:ग्रन्थि,पर्वन्,परुस्

2।4।162।1।3

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस्¦ न॰ पॄ--उसि। ग्र{??}औ (गां ट) पर्वणि अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस्¦ n. (-रुः) The knot or joint of a cane or reed. E. पॄ to complete, Una4di aff. उसि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस् [parus], n.

A joint, knot; खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम् Bhāg.3.13.3.

A limb or member of the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुस् n. a joint or knot ( esp. of a cane or reed , orig. " fullness " i.e. the full or thick part of the stalk) , a limb or member of the body RV. AV. VS. S3Br.

परुस् n. a part or portion RV. TS. TBr.

परुस् n. Grewia Asiatica L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parus means first a ‘limb’ or ‘member’ of the body,[१] and is then applied metaphorically to the divisions of the sacrifice[२] or of the year[३] (cf. Parvan).

  1. Rv. i. 162, 18;
    x. 97, 12;
    100, 5;
    Av. i. 12, 3;
    iv. 12, 2. 3, etc.
  2. Rv. x. 53, 1;
    Taittirīya Brāhmaṇa, i. 6, 9, 1.
  3. Taittirīya Saṃhitā, ii. 5, 6, 1.
"https://sa.wiktionary.org/w/index.php?title=परुस्&oldid=473854" इत्यस्माद् प्रतिप्राप्तम्