पर्वन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वन् नपुं।

वम्शादिग्रन्थिः

समानार्थक:ग्रन्थि,पर्वन्,परुस्

2।4।162।1।2

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

पर्वन् नपुं।

तिथिभेदः

समानार्थक:पर्वन्

3।3।121।2।1

पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि। तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि॥

पदार्थ-विभागः : , द्रव्यम्, कालः

पर्वन् नपुं।

त्रिंशत्_कलाः

समानार्थक:क्षण,पर्वन्

3।3।121।2।1

पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि। तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि॥

अवयव : त्रिंशत्_काष्टाः,षट्_क्षणकालः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वन्¦ न॰ पॄ--वनिप्।

१ उत्सवे

२ ग्रन्थौ (गां ट)

३ लक्षणभेदे

४ प्र{??}वे

५ ग्रन्थविच्छेदस्थागे मेदि।
“चतुर्दश्यष्टमी चैवअमावस्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र! रवि-संक्रान्तिरेव च” इति स्मृत्युक्तेषु पञ्चसु

६ कालभेदेषु च
“स्त्रीतैलमांससंमोगी पर्वस्वेतेषु वै पुमान्। विण्मूत्र-भोजनं नाम प्रयाति नरकं मृतः” विष्णुपु॰। तत्र कर्त्तव्य-माह
“नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः चन्द्रा-र्कयोर्ग्रसुणयोर्व्यतिपातेषु पर्वसु। अहोरात्रोषितःस्वानं श्राद्गं दानं तथा जपम्। यः करोति पवित्रात्मातस्य स्यादक्षयं फलम्” ब्रह्मपु॰
“अनध्यायस्तु नाङ्गेषुनेतिहासपुराणयोः। न मर्मशास्त्रेष्वन्येषु पर्वण्येतानिवर्जयेत्” कूर्मपु।

७ दर्शान्तपूर्णिमान्तरूपकाले
“गतैष्यपर्वनाडीनाम्” सू॰ सि॰
“पर्वनाड्यः दर्शान्तपूर्णिमान्तनाड्यस्तासाम्” रङ्ग।

९ अंशे भागे
“विशेषाविशेषलिङ्गमा-त्रालिङ्गानि गुणपर्वाणि” पात॰ सू॰
“अविद्या पञ्चपर्वैषाप्रादुर्भूता महात्मनः” विष्णुपु॰
“त्रिंशकद्वादशांशस्यचतुर्विंशतिपर्वणः” भा॰ व॰

१३

३ अ॰। राशिचक्रे स्वस्वगत्या गच्छतोः सूर्य्यचन्द्रयोर्यदात्यन्तं विप्रकर्षस्तदा पौ-र्णमासी यदाऽत्यन्तं सन्निकर्षस्तदा दर्शः ते द्वे पर्वणीएवं चतुर्बिंशत्या पर्वभिश्चतुष्पञ्चादधिकेन शतत्रयेणचान्द्रो वर्षः” नील॰।
“पर्वणोऽंशे चतुर्थे च कर्त्तव्येष्टि-र्द्विजोत्तमैः” कालमाधवधृतस्मृतिः। राशिचक्रे अयन-संक्रान्तेर्बिषुवद्वयस्य अ सन्धितुष्यत्वात् पर्वत्वमुन्नेयम्। चातुर्मास्ययागे वेश्वदेववरुणप्रघासशाकमेधसुनासीरीया-ख्येषु

१० चतुर्षु यागेषु तेषाञ्चोतसबरूपत्वात्तथात्वमि-[Page4270-a+ 38] त्थन्ये कात्या॰ श्रौ॰

५ ।

१ ।

१ सूत्रत्थाख्याने दृश्यम्।
“द्वयोः प्रणीयन्तीत्यधिकरणे पर्वचतुष्टयविहितायाउत्तरवेदेर्ग पर्वद्वये प्रतिषेध उपपद्यते तत्र पर्वद्वयेविकल्पसापेक्षं बिधानं पर्वद्वये च निरपेक्षमिति” दायभा॰
“पर्वचतुष्टयेति चातुर्मास्ययागपसङ्गे वैश्वदेव-वरुणप्रघासशाकमेधसुनासीरीयाख्याश्चत्वारो यागाः चा-तुर्माससाध्या उक्ताः तत्र च
“उपात्र वपन्ति न वैश्वदेवेन सुनासीरीये उरू वा एतौ यज्ञस्य यद्वरुणप्रघासः शाक-मेधश्चेति द्वयोः प्रणयन्तीति” श्रुतिरस्ति। अस्यार्थः अत्रपर्वसंज्ञके यागचतुष्के उत्तरवेदिम् उपवपन्ति निर्षपन्तिसम्पादयन्तीत्यर्थः इति उत्तरवेदिः अग्निप्रणयनपा-त्रम्” श्रीकृष्णः। एतच्च श्रौतकर्मानभिज्ञानादुक्तम्
“उत्त-रवेदिं निवपत्युत्तरस्याम्” कात्या॰ श्रौ

३ ।

३ ।

१९ सू-त्रादौ स्थण्डिलभेदस्यैव उत्तरवेदिनामता उक्ता यथा
“वक्ष्यमाणेन प्रकारेण उत्तरस्यां वेदौ उत्तरवेदिं निर्व-पति उत्तरवेदिरिति वक्ष्यमाणसंस्कारसंस्वृतस्य चात्वा-समृदा कृतस्य स्थण्डिलस्य नामधेयम्” कर्कः। तदु-त्तरत्र सूत्रेषु तन्निर्माणप्रकार उक्तः चात्वालशब्देच शत॰ ब्रा॰ भाष्यवाक्यं दृश्यम्।

११ चन्द्रसूर्य्ययोरुपरागेच पर्वेशशब्दे दृश्यम्।

१२ प्रतिपत्पञ्चदश्योरन्तराले कालेपर्वसन्धिशब्दे दृश्यम्। पर्वणि विहितः तत्र भवो वाअण्। पार्वण अमावास्यादिविहिते श्राद्धे पर्वभवे त्रि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वन् [parvan], n. [पॄ-वनिप् Uṇ.4.112.] पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति विश्वः.

A knot, joint; मासाश्चार्धमासाश्च पर्वाणि; Bṛi. Up.1.1.1. (Sometimes changed to पर्व at the end of Bah. comp.; as in कर्कशाङ्गुलिपर्वया R.12.41.) सो$हं दुर्मायिनस्ते$द्य वज्रेण शतपर्वणा, शिरो हरिष्ये Bhāg.8.11.6; सतामिवापर्वणि मार्गणानाम् Ki.17.29.

A limb, member, joint of the body, knuckle.

A portion, part, division; ससर्ज च्छायया विद्यां पञ्चपर्वाणमग्रतः Bhāg.3.2.18.

A book, section (as of the Mahābhārata).

The step of a staircase; दिने दिने शैवलवन्त्यधस्तात् सोपानपर्वाणि विमुञ्चदम्भः R.16.46.

A period, fixed time.

Particularly, the days of the four changes of the moon;i. e. the eighth and fourteenth day of each half month and the days of the full and new moon.

A sacrifice performed on the occasion of a change of the moon; पर्वणि न विचिन्वेत् (तुलसीम्) Tulasī. Up.

The day of new or full moon, the day of opposition or conjunction; अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति M.4.15; R.7.33; Ms.4.15; Bh.2.34.

An eclipse of the sun or moon; भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषी कृतः Bh.

A festival, holiday, an occasion of joy; स्वलंकृतौ बालगजौ पर्वणीव सितेतरौ (कृष्णरामौ) Bhāg.1.41.41.

An opportunity or occasion in general.

A particular period of the year (as the equinox, solstice).

The moment of the sun's entering a new sign.

A moment, instant. -Comp. -आस्फोटः cracking the fingers (regarded as indecorus). -कारः One wearing different dresses (वेषान्तरधारी); Mb.13.9.9.

कालः a periodic change of the moon.

the time at which the moon at its conjunction or opposition passes through the node; ˚राशिः time of festivals. -कारिन् m. a Brāhmaṇa who from motives of gain performs on common days ceremonies which ought to be performed on periodical occasions, such as अमावास्या &c. -गामिन् m. one who has sexual intercourse with his wife at particular times or occasions when such intercourse is prohibited by the Śāstras. -दक्षिणा the teacher's fee for teaching a particular portion of the Veda. -धिः the moon.-नाडी time of opposition or conjunction.

पूर्णता preparations for a festival.

completion of a festival.

joining. -भागः the wrist; आपर्वभागोत्थितैः Ś.4.5. -भेदः voilent pain in the joints; Suśr. -मूलम् the time at which the fourteenth day passes into the fifteenth day of a fortnight. -योनिः a cane or reed. -रुह् m. a pomegranate tree. -वर्ज a. except the forbidden days of a month. -विपद् The moon.

संधिः the junction of the fifteenth and first of a lunar fortnight, the full and change of the moon, or the exact moment of the full and change of the moon; जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु Mb.3.159.16.

a finger-joint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वन् n. a knot , joint ( esp. of a cane or other plant [See. परुस्] , but also of the body) , limb , member( lit. and fig. ) RV. etc.

पर्वन् n. a break , pause , division , section ( esp. of a book) S3Br. MBh. etc.

पर्वन् n. the step of a staircase Ragh.

पर्वन् n. a member of a compound Pra1t. Nir.

पर्वन् n. a period or fixed time RV. VS. S3Br. Gr2S3rS.

पर्वन् n. ( esp. ) the चातुर्मास्यfestival , S3rS.

पर्वन् n. the days of the 4 changes of the moon( i.e. the full and change of the -mmoon and the 8th and 14th of each half-month) Gr2S3rS. Mn. MBh. etc.

पर्वन् n. a sacrifice performed on the occasion of a change of the moon R.

पर्वन् n. the day of the moon's passing the node at its opposition or conjunction Var. Su1ryas. MBh. etc.

पर्वन् n. the moment of the sun's entering a new sign W.

पर्वन् n. any partic. period of the year (as the equinox , solstice etc. ) ib.

पर्वन् n. a division of time e.g. a half-month (24 in a year) MBh.

पर्वन् n. a day (360) BhP.

पर्वन् n. a festival , holiday W.

पर्वन् n. opportunity , occasion ib.

पर्वन् n. a moment , instant ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parvan denotes the knots of the reed or the joints of a plant,[१] and more generally a part or limb of the body.[२] It also designates a period of time, probably with reference to the breaks in the month at new and full moon.[३] In one passage[४] Geldner[५] thinks the word indicates a song section of the Sāmaveda.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वन् न.
1. चन्द्रमा के स्थित्यन्तर (बदलने) के अनुसार कर्मकाण्डीय अवसर (वेला), मा.श्रौ.सू. 1.6.4.1; 2. अवधिकाल; चातुर्मास्य याग के चार अङ्ग, ‘वैश्वदेव, वरुणप्रघास, साकमेध, शुनासीरीय’-इन प्रत्येक का अनुष्ठान सम्पूर्ण वर्ष में होने वाली ऋतुओं की सन्धि पर होता है, आप.श्रौ.सू. 8.4.4; 3. पर्व-दिवस, ‘तत्र सिद्धं द्वे पर्वे पूर्वस्यां पर्व निधाय उत्तरस्याम् इष्ट्या यजेत्, अथ एकपर्वे, संस्थाप्य पर्व सद्यस्कालम् इष्टिं निर्वपति’, भा.श्रौ.सू. 6.15.17।

  1. Av. xii. 3, 31;
    Taittirīya Saṃhitā, i, 1, 2, 1;
    Śatapatha Brāhmaṇa, vi. 3, 1, 31, and cf. Rv. x. 68, 9.
  2. Rv. i. 61, 12;
    iv. 19, 9;
    viii. 48, 5;
    x. 89, 8;
    Av. i. 11, 1;
    12, 2;
    ii. 9, 1;
    vi. 14, 1;
    xi. 8, 12;
    xii. 5, 71;
    Aitareya Brāhmaṇa, iii. 31;
    Śatapatha Brāhmaṇa, i. 6, 3, 35 et seq.;
    iii. 4, 4, 2;
    vi. 1, 2, 31;
    x. 4, 5, 2, etc.
  3. Rv. i. 94, 4;
    Vājasaneyi Saṃhitā, xiii. 43;
    Śatapatha Brāhmaṇa, i. 6, 3, 35;
    vi. 2, 2, 34, etc. Cf. Māsa. In the Sūtras the days of the four-monthly festivals (cāturmāsaya) are so called: Kātyāyana Srauta Sūtra, v. 2, 13;
    xxii. 7, 1. 16. 17;
    xxiv. 4, 30;
    Śāṅkhāyana Śrauta Sūtra, xiv. 5, 6;
    10, 4. 18;
    Āśvalāyana Śrauta Sūtra, ix. 2, 3;
    and more often the periods of the change of moon: Kātyāyana Śrauta Sūtra. xxiv. 6, 4. 25. 30;
    Śāṅkhāyana Śrauta Sūtra, iii. 2, 1;
    3, 1;
    Lāṭyāyana Srauta Sūtra, viii. 8, 46, etc.
  4. vii. 103, 5.
  5. Ṛgveda, Glossar, 107.

    Cf. Zimmer, Altindisches Leben, 364, who quotes Tacitus, Germania, 11.
"https://sa.wiktionary.org/w/index.php?title=पर्वन्&oldid=500847" इत्यस्माद् प्रतिप्राप्तम्