पर्णक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्णक¦ पु॰ ऋषिभेदे तस्य गोलापत्वम् इञ् पार्णकि तद्वो-{??}आपत्ये बहये तु उपका॰ तस्य वा लुक्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्णक m. = भिल्लMahi1dh.

पर्णक m. N. of a man

पर्णक m. pl. of his descendants g. उपका-दि

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parṇaka is the name of a man included in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Vājasaneyi Saṃhitā[१] and the Taittirīya Brāhmaṇa.[२] According to Mahīdhara,[३] a Bhilla is meant--i.e., presumably a wild hillman, for he glosses Niṣāda in the same way.[४] Sāyaṇa[५] explains the word as meaning ‘one who catches fish by putting over the water a parṇa with poison,’ but this is apparently a mere etymological guess. Weber's[६] rendering of the term as referring to a savage ‘wearing feathers’ is ingenious, but uncertain.

  1. xxx. 16.
  2. iii. 4, 12, 1.
  3. On Vājasaneyi Saṃhitā, loc. cit.
  4. On Vājasaneyi Saṃhitā, xvi. 27.
  5. On Taittirīya Brāhmaṇa, loc. cit.
  6. Zeitschrift der Deutschen Morgenländiscnen Gesellschaft, 18, 281.

    Cf. Zimmer, Altindisches Leben, 119.
"https://sa.wiktionary.org/w/index.php?title=पर्णक&oldid=473856" इत्यस्माद् प्रतिप्राप्तम्