पलाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलालः, पुं, क्ली, (पलति शस्यशून्यत्वं प्राप्नोतीति । पल + “तमिविशिविडीति ।” उणां १ । ११७ । इति कालन् । यद्वा, पलं अलतीति । अल + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।) निष्फलकाण्डः । शस्यशून्यधान्यनालः । इत्य- मरः । २ । ९ । २२ ॥ पोयाल इति भाषा ॥ (यथा, मनुः । ५ । १२२ । “प्रोक्षणात् तृणकाष्ठञ्च पलालञ्चैव शुध्यति ॥” स्त्री, स्कन्दस्य मातृविशेषः । यथा, महा- भारते । ३ । १२७ । १० । “काकी च हलिमा चैव मालिनी बृंहिला तथा । आर्य्या पलाला वैमित्रा सप्तैताः शिशुमातरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाल पुं-नपुं।

धान्यरहितकाण्डः

समानार्थक:पलाल

2।9।22।1।3

नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः। कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाल¦ पु॰ न॰ पल--कालन्। शस्यशून्ये धान्यकाण्डे (नाडा)(पोयाल) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाल¦ mn. (-लः-लं) Straw. E. पल् to go, Una4di aff. कालन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलालः [palālḥ] लम् [lam], लम् Straw, husk; Mb.13.79.17; Ms.5. 122; पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भः N.8.2.-Comp. -दोहदः the mango tree (the fruit of which is ripened in straw). -भारकः a load of straw; Ms.11.133.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाल mn. a stalk , straw Mn. MBh. etc.

पलाल mn. the stalk of the Sorghum , Indian millet Sus3r.

पलाल m. N. of a demon inimical to children( अनु-प्) AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palāla is found with Anu-palāla in the Atharvaveda (viii. 6, 2) as the name of a demon. The meaning of the word is ‘straw,’ in which sense it occurs in the Kauśika Sūtra (lxxx. 27), while the feminine form, Palālī, is found in the Atharvaveda itself (ii. 8, 3) as the straw of barley (Yava).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पलाल&oldid=500855" इत्यस्माद् प्रतिप्राप्तम्