पवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवनम्, क्ली, (पूयते अग्निसंयोगेन यस्मिन् । पू + आधारे ल्युट् ।) कुम्भकारस्य आमघटादिपाक- स्थानम् । पोयान् इति भाषा । इति मेदिनी । ने, ८४ ॥ (यथा, -- “यः कुम्भकारपवनोपरिपङ्कलेप- स्तापाय केवलमसौ न तु तापशान्त्यै ॥”) इत्युद्भटः ॥) पयनमिति प्रमादपाठः । जलम् । इति शब्द- माला ॥ प्रयते त्रि । इति शब्दरत्नावली । (भावे ल्युट् ।) पवित्रीकरणञ्च ॥

पवनः, पुं, (पुनातीति । पू + बहुलमन्यत्रापीति युच् ।) निष्पावः । वायुः । इति मेदिनी । ने, ८४ ॥ (यथा, गीतायाम् । १० । ३१ । “पवनः पवतामस्मि रामः शस्त्रभृतामहम् ॥”) अष्टौ वाह्यपवना यथा, सिद्धान्तशिरोमणौ । “भूवायुरावह इह प्रवहस्तदूर्द्ध्वः स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यः परोऽपि सुवहः परिपूर्ब्बकोऽस्मा- द्वाह्यः परावह इमे पवनाः प्रसिद्धाः ॥” सप्त पवनाधिपा यथा, ज्योतिस्तत्त्वे । “शाकः शराब्धिसंयुक्तो मुनिभिर्भागहारितः । आवहादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः ॥ आवहः प्रवहश्चैव सम्बहो निवहस्तथा । उद्वहो विवहो वायुः सप्त वाताः प्रकीर्त्तिताः ॥” अन्यद्वायुशब्दे द्रष्टव्यम् ॥ (प्राणवायुः । यथा, हठयोगदीपिकायाम् । ३ । ७५ । “अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्ज्जरारोगादिकं तथा ॥” उत्तममनुपुत्त्रविशेषः । यथा, भागवते । ८ । १ । २३ । “तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।63।1।3

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

पवन नपुं।

धान्यादीनाम्_बहुलीकरणम्

समानार्थक:निष्पाव,पवन,पव

3।2।24।1।5

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन¦ न॰ पू--ल्युट्।

१ निष्पावे शूर्पवातेन धान्यादेः शोधनेआधारे ल्युट्।

२ कुम्भकारस्य आमघटादिपाकस्थाने(पोयान) मेदि॰। करणे ल्युट्।

३ जले शब्दमा॰ कर्त्तरिल्यु।

४ वायौ पु॰ अमरः पवनाश्च आवहादयः सप्तअनिलशब्दे

१६

४ पृ॰ दर्शिताः। वत्सरभेदे तेषां क्रमेणै-केकवत्सराधिपतित्वम् तच्च ज्योतिस्तत्त्वे उक्तं यथा
“शाकः शराब्धिसंगुण्यो मुनिभिर्भाग हारितः। आव-हादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः” गुण्या शाकाङ्कः। गुण्यकः

४५ भाक्तकः



५ प्रयते त्रि॰ शब्दर॰।

६ विष्णौपु॰
“पवनः पावनोऽनिलः” विष्णुसं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन¦ mfn. (-नः-ना-नं) Pure, clean. m. (-नः)
1. Air, wind, physical or personified, as a deity.
2. Winnowing grain.
3. The domestic fire. n. (-नं)
1. A potter's kiln.
2. Water.
3. Purifying, purification. E. पू to be or make pure, aff. ल्युट् or युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन [pavana], a. Clean, pure; महतां पदपद्मजं परागं पवनानां पवनं ह्युपादिशन्ति Rām. Ch.2.3. -नः [पू-ल्यु]

Air, wind; सर्पाः पिबन्ति पवनं न च दुर्बलास्ते Subhāṣ; Bg.1.31; पवनपदवी, पवनसुतः &c.; The vital air, breath.

N. of Viṣṇu.

A householder's sacred fire.

A purifier (wind); परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते Ki.18.37.

N. of the number five (from the 5 vital airs).

नम् Purification.

Winnowing.

A sieve, strainer.

Water.

A potter's kiln (m. also).-नी A broom. -Comp. -अशनः, -भुज् m. a serpent.

आत्मजः an epithet of Hanumat.

of Bhīma.

fire. -आशः a serpent, snake. ˚नाशः

an epithet of Garuḍa.

a peacock. -चक्रम् Whirl-wind.

जः, तनयः, भूः, सुतः epithets of Hanumat; संक्षोभं पवनभुवा जवेन नीताः Śi.4.59.

of Bhīma. -पदवी The sky, air; त्वामारूढं पवनपदवीम् (प्रेक्षिष्यन्ते पथिकवनिताः) Me.8.-वाहनः fire. -विजयः a kind of book dealing with omens relating to breath exhaled and inhaled.

व्याधिः an epithet of Uddhava, a friend and counsellor of Kṛiṣṇa.

rheumatism.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन m. " purifier " , wind or the god of wind , breeze , air( ifc. f( आ). ) MBh. Ka1v. etc.

पवन m. vital air , breath Sus3r. Sarvad.

पवन m. the regent of the नक्षत्रस्वातिand the north-west region Var.

पवन m. N. of the number 5 (from the 5 vital airs) ib.

पवन m. a householder's sacred fire Ha1r.

पवन m. a species of grass L.

पवन m. N. of a son of मनुउत्तमBhP.

पवन m. of a mountain ib.

पवन m. of a country in भरत-क्षेत्रW.

पवन n. or m. purification , winnowing of corn L.

पवन n. a potter's kiln , S3r2in3ga1r.

पवन n. an instrument for purifying grain etc. , sieve , strainer AV. A1s3vGr2.

पवन n. blowing Kan2.

पवन n. water L.

पवन mfn. clean , pure L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Mt. on the west of Meru भा. V. १६. २७.
(II)--a name of वायु; फलकम्:F1:  भा. VI. 3. १४; Vi. V. २१. १६.फलकम्:/F in इन्द्रश् host, with अन्कुश for his weapon. फलकम्:F2:  M. १४८. ८३.फलकम्:/F [page२-304+ २५]
(III)--a son of Uttama Manu. भा. VIII. 1. २३.
(IV)--a son of वसिष्ठ and ऊर्जा. Br. II. ११. ४१.
(V)--the पार्थिव Agni. Br. II. २४. १०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pavana (‘purifier’) in the Atharvaveda[१] denotes an instrument for purifying grain from husks, etc.; either a ‘sieve’ or a ‘winnowing basket’ may be meant. In the Sūtras[२] it is mentioned as used for cleaning the bones of the dead after cremation.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवन न.
(पू + ल्युट्) 21 दर्भपत्रों से (के साधन से) दीक्षा के समय यजमान के शरीर के पवित्रीकरण का कृत्य, आप.श्रौ.सू. 1०.7.5 (सोमयाग)।

  1. iv. 34, 2;
    xviii. 3, 11. Cf. Nirukta, vi. 9.
  2. Āśvalāyana Gṛhya Sūtra, iv. 5, 7.
"https://sa.wiktionary.org/w/index.php?title=पवन&oldid=500858" इत्यस्माद् प्रतिप्राप्तम्