पवनः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

आकारन्त पुल्लिम्ग

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवनः, पुं, (पुनातीति । पू + बहुलमन्यत्रापीति युच् ।) निष्पावः । वायुः । इति मेदिनी । ने, ८४ ॥ (यथा, गीतायाम् । १० । ३१ । “पवनः पवतामस्मि रामः शस्त्रभृतामहम् ॥”) अष्टौ वाह्यपवना यथा, सिद्धान्तशिरोमणौ । “भूवायुरावह इह प्रवहस्तदूर्द्ध्वः स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यः परोऽपि सुवहः परिपूर्ब्बकोऽस्मा- द्वाह्यः परावह इमे पवनाः प्रसिद्धाः ॥” सप्त पवनाधिपा यथा, ज्योतिस्तत्त्वे । “शाकः शराब्धिसंयुक्तो मुनिभिर्भागहारितः । आवहादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः ॥ आवहः प्रवहश्चैव सम्बहो निवहस्तथा । उद्वहो विवहो वायुः सप्त वाताः प्रकीर्त्तिताः ॥” अन्यद्वायुशब्दे द्रष्टव्यम् ॥ (प्राणवायुः । यथा, हठयोगदीपिकायाम् । ३ । ७५ । “अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्ज्जरारोगादिकं तथा ॥” उत्तममनुपुत्त्रविशेषः । यथा, भागवते । ८ । १ । २३ । “तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ! ॥”)

"https://sa.wiktionary.org/w/index.php?title=पवनः&oldid=506797" इत्यस्माद् प्रतिप्राप्तम्