air
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- वायुः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम्
=
अन्यभाषासु[सम्पाद्यताम्]
हवा से सुखाना, प्रसारण करना, प्रसारण होना, प्रकट करना, प्रसिद्ध करना
- तमिळ् –காற்று, காற்று வீசுதல், மாருதம், ஒலிபரப்பு, ஒலிபரப்பு செய், விளம்பரம் செய், உலர்த்து, ஆகாயம், ஆகாய விமானத்தில் (செல்)
- मलयलम् – വായു,
- आङ्ग्ल –air travel, aviation, aura, breeze, ventilate, broadcast, broadcast programme, aerate
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8