पाटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटा स्त्री।

पाटा

समानार्थक:पाटा,अम्बष्ठा,विद्धकर्णी,स्थापनी,श्रेयसी,रसा,एकाष्टीला,पापचेली,प्राचीना,वनतिक्तका

2।4।84।2।1

मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि। पाटाम्बष्टा विद्धकर्णी स्थापनी श्रेयसी रसा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटा¦ स्त्री पाठा + पृषो॰। पाठायाम् अथ॰

२ ।

२७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटा f. a species of plant AV. Kaus3. (See. पाठा)

पाटा f. regular order , series , succession W.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāṭā is mentioned in the Atharvaveda[१] and in the Kauśika Sūtra.[२] It is assumed by the commentator to be identical with the later Pāṭhā, the plant Clypea hernandifolia, which was much used medicinally, and is still so used at the present day according to Roth.[३] Very possibly the word should be read as Pāṭhā.

  1. ii. 27, 4.
  2. xxxvii. 1;
    xxxviii. 18. Cf. Ṛgvidhāna, iv. 12, 1.
  3. Quoted in Whitney, Translation of the Atharvaveda, 68. Cf. Weber, Indische Studien, 13, 190;
    17, 266;
    Bloomfield, Hymns of the Atharvaveda, 305, n. 1;
    Proceedings of the American Oriental Society, May, 1885, xlii-xliv.
"https://sa.wiktionary.org/w/index.php?title=पाटा&oldid=473886" इत्यस्माद् प्रतिप्राप्तम्