पाठशाला
दिखावट
संस्कृतम्
[सम्पाद्यताम्]
- पाठशालः, विद्यालयः, विद्यागारं, अध्ययनस्थानं, अवसथ, अवसथ्य।
नाम
[सम्पाद्यताम्]- पाठशाल नाम बालशिष्यः।
अनुवादाः
[सम्पाद्यताम्]उदाहरणानि
[सम्पाद्यताम्]- तुमकूरु ग्रामे सिद्धगंगा आश्रमं अस्ति। अत्र वेदपाठशाला अस्ति।
- संस्कृतपाठशाला, सङ्गीतपाठशाला, नाट्यपाठशाला इत्यादि।
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाठशाला, स्त्री, अध्यनगृहम् । पाठस्य अध्य- यनस्य शाला गृहम् । इति षष्ठीतत्पुरुष- समासनिष्पन्ना ॥
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाठशाला¦ f. (-ला) A college, a school. E. पाठ study, शाला a hall.