पामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामन् पुं।

खसुरोगः

समानार्थक:कच्छू,पामन्,पामा,विचर्चिका

2।6।53।1।4

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामन्¦ न॰ पा--मनिन्। विचर्चिकायां (खोस पाचडा)स्त्रीत्वमपि मनन्तात् वा ङीप् पामाप्यत्र अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामन्¦ nf. (-म-मा) Cutaneous eruption, herpes, scab. E. पै to dry, aff. मनिन्। “खोस्पाच्डा” |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामन् [pāman], m. A kind of skin-disease, scab; अधस्तात् शकटस्य पामानं कषमाणमुपोपविवेश Ch. Up.4.1.8. -Comp. -घ्नः sulphur.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामन् m. ( पै?)a kind of skin-disease , cutaneous eruption , scab AV. ChUp.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāman occurs in the Atharvaveda[१] as the name of a skin disease. The derivative adjective, Pāmana, ‘suffering from skin disease,’ is found in the later Saṃhitās and the Brāhmaṇas.[२] Since it is mentioned as an accompaniment of fever, probably a cutaneous eruption or scab consequent on fever is meant.

  1. v. 22, 12. Cf. for the reading, Whitney, Translation of the Atharvaveda, 261. See also Chāndogya Upaniṣad, iv. 1, 8.
  2. Taittirīya Saṃhitā, vi. 1, 3, 8;
    Kāṭhaka Saṃhitā, xxiii. 4;
    Śatapatha Brāhmaṇa, iii. 2, 1, 31.

    Cf. Grohmann, Indische Studien, 9, 401 et seq.;
    Zimmer, Altindisches Leben, 388;
    Schrader, Prehistoric Antiquities, 421, n.;
    Bloomfield, Hymns of the Atharvaveda, 450, 451;
    Atharvaveda, 63.
"https://sa.wiktionary.org/w/index.php?title=पामन्&oldid=473894" इत्यस्माद् प्रतिप्राप्तम्