पारावत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावतः, पुं, (पारे गिरिदुर्गनद्यादिपरपारे आपततीति । पार + आ + पत + अच् । पृषो- दरादित्वात् पस्य वः । उड्डीयने सुदक्षत्वा- देवास्य तथात्वम् । यद्बा, परावद्दूरदेश- स्तस्मिन् अन्तरीक्षादिदूरदेशे भवः उड्डीय- मानः सन् स्थित इत्यर्थः । परावत् + अण् ।) पक्षिविशेषः । पायरा इति भाषा ॥ तत्पर्य्यायः । छेद्यकण्ठः २ कपोतः ३ रक्तलोचनः ४ । इति रभसः ॥ पारापतः ५ कलरवः ६ अरुण- लोचनः ७ मदनकाकुरवः ८ कामी ९ रक्ते- क्षणः १० मदनमोहनवाग्विलासी ११ कण्ठी- रवः १२ गृहकपोतकः १३ ॥ (यथा, -- “सिंहो बली द्विरदकुञ्जरमांसभोजी संवत्सरेण कुरुते रतिमेकवारम् । पारावतः खलु शिलाकणमात्रभोजी कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥” इत्युद्भटः ॥) अस्य मांसगुणाः । स्निग्धत्वम् । मधुरत्वम् । गुरुत्वम् । शीतलत्वम् । पित्तास्रदाहनाशित्वम् । बल्यत्वम् । वीर्य्यवृद्धिदातृत्वम् । इति राज- निर्घण्टः ॥ रसे पाके स्वादुत्वम् । कषायत्वम् । विशदत्वञ्च । इति राजवल्लभः ॥ तद्भेदो यथा, -- “पारावतोऽन्यो वग्देशी कामुको घुल्घुलारवः । पारावताङ्घ्रिपिच्छश्च ज्ञेयो गलरवश्च सः ॥” इति राजनिर्घण्टः ॥ मर्कटः । तिन्दुकः । इति मेदिनी । ते, २१२ ॥ गिरिः । इति हेमचन्द्रः ॥ (नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥” अम्लवर्गाणामन्यतमः । यथा, सुश्रुते । १ । ४२ । “दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्द्द- वदरकोलप्राचीनामलकतिन्तिडीककोशाम्रभव्य- पारावतवेत्रफललकुचाम्लवेतसदन्तशठतक्रसुरा- शुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समा- सेनाम्लो वर्गः ॥” * ॥ परात् शत्रोरहङ्कारात् अवति रक्षतीति । अव रक्षणे + शतृ । ततः पारावते इदमिति । तस्येदमित्यण् । दत्तात्रेयस्य गुरुः । इति चिन्तामणिः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावत पुं।

कपोतः

समानार्थक:पारावत,कलरव,कपोत

2।5।14।2।1

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावत¦ पुंस्त्री॰ परं जीवमवति परात् शत्रोर्वा अहङ्कारद्वाज्ञानोपदेशद्वारा अवति अव--शतृ परावन् तत्त्वज्ञःतस्यायमुपदेष्टा अण्। कपोते अमरः स्त्रियां ङीष्। चतुर्विंशगुरुमध्ये पारावतस्यापि गुरुत्वमुक्तं तत्र प्रसङ्गात् चतुर्विंशतिर्गुरवोऽत्र प्रदर्श्यन्ते
“पृथिवीवायुराकाशमापोऽग्निश्चन्द्रमा रविः। कपोतोऽजगरःसिन्धुः पतङ्गो मधुकृद्गजः। मधुरहां हरिणो मीनःपिङ्गला कुररीऽर्भकः। कुमारी शरकृत् सर्प ऊर्ण-नाभिः सुपेशकृत्। ततो मे गुरवो राजन्! चतुर्विं-शतिराश्रिताः। शिक्षावृत्तिभिरेतेषामन्वशिक्षमिहात्मना” भाग॰

११ ।

७ अ॰। तत्कथा तदुत्तरत्र दृश्या

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावत¦ m. (-तः)
1. A dove, a pigeon.
2. A monkey.
3. A sort of ebony, (Diospyros glutinosa.)
4. A mountain. f. (-ती)
1. The name of a river in the peninsula.
2. The fruit of the Annona reticulata.
3. A form of song, peculiar to the cowherds. E. पर another, (life, &c.) अव् to go, to preserve, शतृ participial aff., and अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावतः [pārāvatḥ], 1 pigeon, turtle-dove, dove; पारावतः खरशिला- कणमात्रभोजी कामी भवत्यनुदिनं वद को$त्र हेतुः Bh.3.154; Me.4.

A monkey.

A mountain. -Comp. -अङ्घ्रिपिच्छः a kind of pigeon. -घ्नी N. of the river Sarasvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावत mf( ई)n. (fr. परा-वत्)remote , distant , coming from a distance , foreign RV. ( instr. pl. " from distant quarters " AV. )

पारावत m. N. of a tribe on the यमुनाRV. Ta1n2d2Br.

पारावत m. ( ifc. f( आ). )a turtle-dove , pigeon MBh. Ka1v. etc.

पारावत m. a kind of snake Sus3r.

पारावत m. N. of a नागof the race of ऐरावत, MBh.

पारावत m. a monkey L.

पारावत m. Diospyros Embryopteris MBh. Hariv. Sus3r.

पारावत m. a mountain L.

पारावत m. pl. N. of a class of deities under मनुस्वारोचिषPur.

पारावत n. the fruit of Diospyros Embryopteris Hariv. Sus3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--also परावतास्: a deva गण of Manu स्वारोचिष; १२ in number, Praceta, विश्वदेव, Samanja, Ajihma, Arimardana, आयुर्दान, महामना, दिव्यमान, Ajeya, यवीयम्, होता and Yajva; these are all वासिष्ठस् and drinkers of the soma juice. Br. II. ३६. 8, १४.
(II)--pigeons born of गृध्री. M. 6. ३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārāvata  : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11, 1.


_______________________________
*2nd word in right half of page p39_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārāvata  : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11, 1.


_______________________________
*2nd word in right half of page p39_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Pārāvata occurs in the list of victims at the Aśvamedha (‘horse sacrifice’), in the Yajurveda,[१] meaning ‘turtle-dove.’

2. Pārāvata occurs in several passages of the Rigveda. Roth[२] thinks that in most places[३] it means ‘coming from a distance,’ but in two passages[४] he regards it as the proper name of a people on the Yamunā (Jumna). It is certain that in the Pañcaviṃśa Brāhmaṇa the Pārāvatas are a people on that river (cf. Turaśravas). Hillebrandt[५] sees in all the passages[६] the name of a people, comparing the of Ptolemy,[७] who apparently were settled on the northern border of Gedrosia, or the , who were found in [८] He suggests that they were originally ‘mountaineers’ (Cf. Parvata). Ludwig[९] holds a similar view, and Geldner[१०] recognizes a people as meant. The mention of the Sarasvatī in connexion with the Pārāvatas[३] in the Rigveda accords generally with their position on the Yamunā in the Pañcaviṃśa Brāhmaṇa.[४]

  1. Maitrāyaṇī Saṃhitā, iii. 14, 6;
    Vājasaneyi Saṃhitā, xxiv. 25.
  2. St. Petersburg Dictionary, s.v.
  3. ३.० ३.१ Rv. v. 52, 11;
    viii. 100, 6;
    Av. xx. 135, 14;
    pārāvata-ghnī of the Sarasvatī, Rv. vi. 61, 2.
  4. ४.० ४.१ Rv. viii. 34, 18;
    Pañcaviṃśa Brāhmaṇa, ix. 4, 11. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 53.
  5. Vedische Mythologie, 1, 97 et seq.;
    3, 310, following Brunnhofer, Iran und Turan, 99.
  6. See notes 2 and 3.
  7. vi. 20, 3. It is suggested by Hillebrandt that the of Herodotus, iii. 91, may be the same.
  8. Ptolemy, vi. 17.
  9. Translation of the Rigveda, 3, 162. 197.
  10. Rigveda, Glossar, 109.

    Cf. Hopkins, Journal of the American Oriental Society, 17, 91;
    Max Mūller, Sacred Books of the East, 32, 316.
"https://sa.wiktionary.org/w/index.php?title=पारावत&oldid=473898" इत्यस्माद् प्रतिप्राप्तम्