पर्वत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वत पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।1।6

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वत¦ पु॰ पर्व--{??}तघ् पर्वाणि मागाः सुन्त्यस्प त वा। [Page4268-b+ 38]

१ गिरौ अमरः दानार्थं कल्पिते पर्वताकारे

२ धान्यादिर्श-लदशके

३ मुनिभेदे कश्यपात् नारदश्चैव पर्वतोऽरुन्धतीतथा” तस्य नारदसोदरत्वमुक्तम्। मा॰ शा॰

३० अ॰ तुतस्य नारदभागिनेयत्वमुक्तम् तच्च कपिवक्त्रशब्दे







६ पृ॰ दर्शितम्। कृल्पभेदादविरोधः।

४ मत्स्यभेदे (पा-वदा)

५ वृक्षे

६ शाकभेदे च मेदिनिः।

७ गन्धर्वभेदेभा॰ आ॰

१८

७ अ॰। धर्मस्य पुत्रं साध्यायां जाते

८ देव-भेदे मत्स्यपु॰

२०

४ अ॰। ( सुमेरोः पूर्वे पर्वता यथा
“शीताक्तश्चक्रमुञ्जश्चकुलीरोऽश्वश्च कङ्गवान्। मणिशैलोऽथ वृषवान् महा-नीलो भवाचलः। सुविन्दुः मन्दस्ये वेणुः सुमेषो नि-मिपस्तथा। देवशैलस्य पूर्वेण मन्दरश्च महावलाःसुमेरोः दक्षिणे पर्वता यथा
“त्रिकूटः शिखराद्रिश्चकलिङ्गोऽथ सतर्कुकः। रुचकः सानुमांश्चैव ताम्रको-ऽथ विशाखवान्। श्वेतोदरः समलयो बसधारश्च रत्र-वान्। एकशृङ्गो महाशैलो गजशैलः पिशाचकः। पञ्चशैलोऽथ कलासो हिमवांश्चान्नलोत्तमः। इत्येतेदक्षिणे पार्श्वे मेरोः प्रोक्ता महानलाः”। सुमेरोःपश्चिमे पर्वता यथा
“मुचक्षुः शिशिरश्चैव वैदूर्य्यः पिङ्ग-लस्तथा। पिञ्जरोऽथ तथा भद्रः सुरसः कपिलो मधुः। अञ्जनः कुक्कुटः कृष्णः पाण्डुरश्चाचलोत्तमः। महस्र-शिस्वरश्चाद्रिः पारिपात्रः सशृङ्गवान्। पश्चिमेन तथामेरोर्विष्कम्भात् प{??}माद्वहिः। एतेऽचलाः समा-ख्याताः शृणुष्वातस्तथोत्तरान्”। सुमेरोरुत्तरे पर्वतायथा
“शङ्ककूटोऽथ ऋषभो हंसनाभौ तथाचलौ। कपिलेन्द्रस्तथा शैलः सानुमान्नील एव च। शतशृङ्गःस्वर्णशृङ्गः पुन्नाको मेघपर्वतः। विराजाख्यो वरा-हाद्रिर्मयूरी रुचिरस्तथा। इत्येते कथिता ब्रह्मन्मेरो-{??}तरतो नगाः” मार्कण्डेय पु॰। ( श्रेष्ठपर्वता विंशतिर्यथा
“हिमवाम् हेमकूटश्च नि-षधो नीलपर्वतः। श्वेतश्च शृङ्गबान् मेरूर्माल्यवान्गन्घमादनः। महेन्द्रो मलयः सह्यः शुक्तिमानृक्षमा-नपि। बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा। लोकालोको महांस्तेषु तथैवोत्तरमानसः। एते विं-शतिर्विख्याताः पर्वतास्तस्थषांवराः”। गिरीणां सपक्षत्वतच्छेदनकथा यथा
“ततोऽद्रयो जातपक्षा विष्णो-{??}व तु मायया। प्रस्थिता मेदिनीं त्यक्त्वा यथापूर्व” नियेथिताः। तत्स्थानममुराष्णान्तु धात्रादिष्ट जला-[Page4269-a+ 38] र्णवे। प्रतीच्यां पर्वताः सषे निममज्जुर्यथा गजाः। ( तत्रामुरेभ्यः शंसुस्ते आधिपत्य सुराश्रयम्। तच्छ्रु-चैव सुराः सर्वे चक्रुरुद्योगमुत्तमम्” इत्युपक्रमेतेषां युद्गमुक्त्वा युद्गजयानन्तरं तेषां पक्षच्छे दौक्ती यथा(
“धरण्यान्तु गिरीन् स्थाप्य स्वेषु स्थानेषु गोपतिः। ग्रिच्छेद पविना ग्रक्षान् सर्वेषां भुविचारिणाम्। एकःपपक्षो मैनाकः सुरैस्तत्समये कृतः” अग्निपु॰। पर्वतानांस्थावरजङ्गमरूपे द्वे रूषे यथा
“नद्यश्च पर्वताः सर्वेद्विरूपाश्च स्वभावतः। तोयं नदीनां रूपन्तु शरीरमप-रन्तथा। स्थावरं पर्वतानान्तु रूपं कायस्तथाऽपरः। शुक्तीनामथ कम्यूना तथैवान्तर्गता तनुः। बहिरस्थि-स्नरूपन्तु सर्वदैव प्रवर्त्तते। एवं जलं स्थाबरश्च नदी-पर्बतयोर्यथा। अन्तर्वसति कायस्तु सततंनोपलभ्यते। आप्याय्यते स्थावरेण शरीरं पर्वतस्य तु। तथा नदीनांकायस्तु तोयेनाप्याय्यते सदा। नदीनां कामरूपित्वंपर्वतानां तथैव च। जगत्स्थित्यै पुरा विष्णुःकत्पयामास यत्नतः। तोयहानौ नदीदुःस्वं जायतेसततं द्विजाः

१ । विशीर्शो स्थावरे दुःखं जायते गिरि-कायगम्” कालिकापु॰



२ पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वतः [parvatḥ], [पर्व्-अतच्; पर्वाणि भागाः सन्त्यस्य वा; cf. P.V.2.122 Vārt.]

A mountain, hill; परगुणपरमाणून् पर्वतीकृत्य नित्यम् Bh.2.78; न पर्वताग्रे नलिनी प्ररोहति Mk.4.17.

A rock.

An artificial mountain or heap.

The number 'seven'.

A tree.

A kind of vegetable.

A cloud (mountain-like)

N. of a Ṛiṣi (associated with Nārada). -Comp. -अरिः an epithet of Indra.-आत्मजः an epithet of the mountain Maināka.-आत्मजा an epithet of Pārvatī. -आधारा the earth.-आशयः a cloud. -आश्रयः a fabulous animal called Śarabha, q. v. -आश्रयिन् m., -आश्रयः a mountaineer.-उपत्यका a land at the foot of a mountain. -कन्दरः a mountain-cave. -काकः a raven. -कीला the earth.-जा a river. -पतिः an epithet of the Himālaya mountain. -मोचा a kind of plantain. -राज् m.,

राजः a large mountain.

'the lord of mountains', the Himālaya mountain. -रोधस् n. mountain-slope. -वासिन्a. living in mountains. (-m.) a mountaineer.

(नी) N. of Durgā.

of Gāyatrī.

N. of a plant, nard (Mar. आकाशमांसी). -स्थ a. situated on a hill or mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्वत mfn. (fr. पर्वन्See. Pa1n2. 5-2 , 122 Va1rtt. 10 Pat. )knotty , rugged (said of mountains) RV. AV. (according to A1pS3r. Sch. = परुत्क, पर्व-वत्)

पर्वत m. a mountain , mountain-range , height , hill , rock (often personified ; ifc. f( आ). ) RV. etc.

पर्वत m. an artificial mound or heap (of grain , salt , silver , gold etc. presented to Brahmans See. -दान)

पर्वत m. the number 7 (from the 7 principal mountain-ranges) Su1ryas.

पर्वत m. a fragment of rock , a stone( अद्रयः पर्वताः, the stones for pressing सोम) RV.

पर्वत m. a (mountain-like) cloud ib. (See. Naigh. i , 10 )

पर्वत m. a tree L.

पर्वत m. a species of pot-herb L.

पर्वत m. a species of fish (Silurus Pabda) L.

पर्वत m. N. of a वसुHariv.

पर्वत m. of a ऋषि(associated with नारदand messenger of the gods , supposed author of RV. viii , 12 ; ix , 104 , 105 , where he has the patr. काण्वand काश्यप) MBh. Katha1s.

पर्वत m. of a son of पौर्णमास(son of मरीचिand सम्भूति) Ma1rkP.

पर्वत m. of a minister of king पुरू-रवस्Vikr.

पर्वत m. of a monkey R.

पर्वत m. of one of the 10 religious orders founded by शंकराचार्य's pupils (whose members add the word पर्वतto their names) W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--called on भीष्म lying on his death-bed. भा. I. 9. 6.
(II)--a son of कश्यप; brother of नारद and a देवऋषि; फलकम्:F1:  Br. II. १९. 9; वा. ६१. ८५; ७०. ७९.फलकम्:/F a sage born in नारद hill in प्लक्ष. फलकम्:F2:  Br. II. ३५. ९५; III. 7. २७; 8. ८६; वा. ३०. ८६; ४९. 8.फलकम्:/F
(III)--a god of the हरिता gan2a. Br. IV. 1. ८४.
(IV)--a son of प्रजापति. वा. ६९. ६४. [page२-302+ २९]
(V)--the son of पौर्णमास. Vi. I. १०. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parvata : m.: Mountain (not named), used as a weapon by Tvaṣṭṛ.

Tvaṣṭṛ held it when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the time of burning the Khāṇḍava forest 1. 218. 33; a heavenly weapon (not named) of Tvaṣṭṛ, known to Arjuna and Kṛṣṇa, is referred to by Bhīṣma 6. 116. 38-39. [Identical with Pārvata ? ]


_______________________________
*1st word in left half of page p112_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parvata : m.: Mountain (not named), used as a weapon by Tvaṣṭṛ.

Tvaṣṭṛ held it when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the time of burning the Khāṇḍava forest 1. 218. 33; a heavenly weapon (not named) of Tvaṣṭṛ, known to Arjuna and Kṛṣṇa, is referred to by Bhīṣma 6. 116. 38-39. [Identical with Pārvata ? ]


_______________________________
*1st word in left half of page p112_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Parvata in the Rigveda[१] and the Atharvaveda[२] is conjoined with giri in the sense of ‘hill’ or ‘mountain.’ From the Rigveda[३] onwards[४] it is common in this sense as connected with the waters of rivers which flow in the hills.[५] The legend of the mountains having wings is already found in the Saṃhitās.[६] In the Kauṣītaki Upaniṣad[७] are mentioned the southern (dakṣiṇa) and the northern (uttara) mountains, evidently in allusion to the Himālaya and the Vindhya ranges. The plants (oṣadhi) and aromatic products (añjana) of the mountains are referred to in the Atharvaveda,[८] and their mineral treasures in the Rigveda.[९]

2. Parvata in one passage of the Rigveda[१०] denotes, according to Ludwing,[११] a sacrificer whose generosity is praised. But it is probable that the god Parvata, the spirit of the mountain, is meant.[१२]

3. Parvata is mentioned several times in the Aitareya Brāhmaṇa[१३] along with Nārada. The Anukramaṇī (Index) attributes to him the authorship of several hymns of the Rigveda.[१४]

  1. i. 37, 7;
    v. 56, 4.
  2. Av. iv. 6, 8;
    vi. 12, 3;
    17, 3;
    ix. 1, 18;
    xii. 1, 11.
  3. i. 39, 5;
    52, 2;
    155;
    1;
    191, 9;
    ii. 12, 2, 3;
    17, 5, etc.
  4. Av. i. 14, 1;
    iii. 21, 10;
    iv. 9, 8;
    viii. 7, 17;
    Taittirīya Saṃhitā, iii. 4, 5, 1;
    Vājasaneyi Saṃhitā, xvii. 1;
    xviii. 13, etc.
  5. Rv. vii. 34, 23;
    35, 8;
    viii. 18, 16;
    31, 10;
    x. 35, 2;
    36, 1, etc.;
    Pischel, Vedische Studien, i. 80;
    2, 66.
  6. Kāṭhaka Saṃhitā, xxxvi. 9;
    Maitrāyaṇī Saṃhitā, i. 10, 13;
    and Rv. iv. 54, 5, as explained by Pischel, Vedische Studien, 1, 174.
  7. ii. 13;
    Weber, Indische Studien, 1, 407;
    Keith, Śāṅkhāyana Āraṇyaka, 28, n. 1.
  8. xix. 44, 6;
    45. 7.
  9. x. 69, 6.
  10. vii. 87, 8
  11. Translation of the Rigveda, 3, 159.
  12. St. Petersburg Dictionary, s.v.
  13. vii. 13, 34;
    viii. 21;
    Śāṅkhāyana Śrauta Sūtra, xv. 17. 4.
  14. viii. 12, ix, 104;
    105.
"https://sa.wiktionary.org/w/index.php?title=पर्वत&oldid=500846" इत्यस्माद् प्रतिप्राप्तम्