सामग्री पर जाएँ

पिबति

विकिशब्दकोशः तः

सम्कृतम्

[सम्पाद्यताम्]

पानम् करोति

पी धातु +परस्मै पदि

[सम्पाद्यताम्]
एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पिबति पिबतः पिबन्ति
मध्यमपुरुषः पिबसि पिबथः पिबथ
उत्तमपुरुषः पिबामि पिबावः पिबामः

अनुवादाः

[सम्पाद्यताम्]

नामरूपाणी

[सम्पाद्यताम्]

पिबन्

पीयमानः

पीतवान्

पीतः

पेयम्- पातुम् योग्यम्

पानीयम्

पातव्यम्

पिपासा

पाययति

पातुम्

पीत्वा

इतर शब्दाः

[सम्पाद्यताम्]

पानकम् पिबतु

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाने
2.1.24
पिबति आचामति धयति चूषति पीयते

"https://sa.wiktionary.org/w/index.php?title=पिबति&oldid=500955" इत्यस्माद् प्रतिप्राप्तम्