पिबति
सम्कृतम्[सम्पाद्यताम्]
क्रिया[सम्पाद्यताम्]
पानम् करोति
पी धातु +परस्मै पदि[सम्पाद्यताम्]
लट्[सम्पाद्यताम्]
एकवचनम् | द्वि वचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | पिबति | पिबतः | पिबन्ति |
मध्यमपुरुषः | पिबसि | पिबथः | पिबथ |
उत्तमपुरुषः | पिबामि | पिबावः | पिबामः |
अनुवादाः[सम्पाद्यताम्]
- मलयाळम्-കുടിക്കുന്നു
- आम्गलम्-to drink
- हिन्दी-पीना
- फ़्रॆन्च्-boire
- रूसीय्-пить (पीत्)
- जेर्मन्-trinken
- स्पानिष्-beber
- बङ्गाळि-পানীয়' (पानीयो)
- मऱाठी-पीना
नामरूपाणी[सम्पाद्यताम्]
शतृ[सम्पाद्यताम्]
शानच्[सम्पाद्यताम्]
क्तवतु[सम्पाद्यताम्]
क्त[सम्पाद्यताम्]
यत्[सम्पाद्यताम्]
अनीयर्[सम्पाद्यताम्]
तव्यम्[सम्पाद्यताम्]
सन्[सम्पाद्यताम्]
णिच्[सम्पाद्यताम्]
अव्ययाः[सम्पाद्यताम्]
तुम्[सम्पाद्यताम्]
त्वा[सम्पाद्यताम्]
इतर शब्दाः[सम्पाद्यताम्]
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आख्यातचन्द्रिका[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाने
2.1.24
पिबति आचामति धयति चूषति पीयते