पीयूष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीयूषम्, क्ली, (पीय्यते इति । पीय सौत्रधातुः + “पीयेरूषन् ।” उणां । ४ । ७६ । इति ऊषन् ।) अमृतम् । इत्यमरः । १ । १ । ५१ ॥ (यथा, काशीखण्डे । २९ । ४९ । “खरसन्तापशमनी खनिः पीयूषपाथसाम् ॥”) दुग्धम् । इति राजनिर्घण्टः ॥ (यथा, -- “पानीयं क्लमनाशनं श्रमहरं मूर्च्छापिपासापहं तन्द्राच्छर्द्दिविबन्धहृद्बलकरं निद्राहरं तर्पणम् । हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलं लघ्वच्छं रसकारणन्तु निगते पीयूषवज्जी- विनम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

पीयूषः, पुं, क्ली, (पीय + ऊषन् ।) अभिनवं पयः । नवप्रसूताया गोः सप्तदिनाभ्यन्तरीणदुग्धम् । इत्यमरभरतौ ॥ “अथ पीयूषपेयूषे नवं सप्तदिनावधि ।” इति शब्दार्णवः ॥ “आसप्तरात्रप्रभवं क्षीरं पेयूष उच्यते ॥” इति हारावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीयूष नपुं।

अमृतम्

समानार्थक:पीयूष,अमृत,सुधा

1।1।48।2।3

व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा॥

सम्बन्धि1 : देवः

पदार्थ-विभागः : खाद्यम्,पानीयम्,अलौकिकपानीयम्

पीयूष नपुं।

नवप्रसूतगोः_क्षीरम्

समानार्थक:पीयूष

2।9।54।1।2

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीयूष¦ न॰ पीय--ऊषन्। देवानां पेयभेदे

१ अमृते। नवप्रसूता-याः गोः आसप्तरात्रभवे

२ दुग्धे च अमरः। तत्रपेयूषमपि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीयूष¦ n. (षं)
1. The food of the gods, ambrosia, nectar.
2. Milk. mn. (-षः-षं) The milk of a cow during the first seven days after calv- [Page455-a+ 60] ing. E. पीय Sautra root, to be kind or love, ऊषन् Una4di aff. In the last sense the word is also written पेयूष |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीयूषः [pīyūṣḥ] षम् [ṣam], षम् [पीय्-उषन्, Uṇ.4.76]

Nectar, ambrosia; मनसि वचसि काये पुण्यपीयूषपूर्णाः Bh.2.78; इमां पीयूष- लहरीम् G. L.53.

Milk in general.

The milk of a cow during the first seven days after calving.

The first milk given by a cow after calving. -Comp. -धामन् m. the moon. -भानुः the moon; तत् सर्वं जयति प्रसादमहिमा पीयूषभानोरयम् Cholachampūkāvyam 5.63.-महस् m.,

रुचिः the moon.

वर्षः a shower of nectar.

the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीयूष mn. the milk of a cow during the first seven days after calving , biestings

पीयूष mn. (met.) any thick fluid , cream , juice RV. AV. Kaus3. Sus3r.

पीयूष mn. nectar (the drink of immortality produced at the churning of the ocean of milk) Ka1v. etc.

पीयूष Nom. P. षति, to become or turn into nectar MW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pīyūṣa is found in the Rigveda[१] and later[२] in the sense of the first milk of the cow after calving, ‘biestings.’ Usually the term is applied metaphorically to the sap of the Soma plant.[३]

  1. Cf. ii. 35, 5, where it is applied figuratively to the mothers of Agni.
  2. Kauśika Sūtra, xix. 15. Cf. Av. viii. 9, 24.
  3. Rv. ii. 13, 1;
    iii. 48, 2;
    vi. 47, 4;
    x. 94, 8, etc.

    Cf. Geldner, Rigveda, Glossar, 110.
"https://sa.wiktionary.org/w/index.php?title=पीयूष&oldid=473940" इत्यस्माद् प्रतिप्राप्तम्