पुष्कर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करम्, क्ली, (पुष्णातीति । पुष पुष्टौ + “पुषः कित् ।” उणा० ४ । ४ । इति करन् । स च कित् ।) हस्तिशुण्डाग्रम् । (यथा, माधे । ५ । ३० । “आलोलपुष्करसुखोल्लसितैरभीक्ष्ण- मुक्षाम्बभूवुरभितो वपुरम्बुवर्षैः ॥”) वाद्यभाण्डमुखम् । (यथा, रघुः । १७ । ११ । “नदद्भिः स्निग्धगम्भीरं तूर्य्यैराहतपुष्करैः ॥” * ॥ “पुष पुष्टौ । पुषः कित् । इति करन्प्रत्ययः । पुषिरत्रान्तर्नीतण्यर्थः । पोषयति भूतान्यवकाश- प्रदानेन उदकदानाद्युपकारेण च । पुष्कं वारि रातीति पुष्करं इति क्षीरस्वामी । पुषेरन्त- र्ण्यर्थात् सृमृभृशुषियुधिभ्यः कित् । इति विहितः करन्प्रत्ययो बाहुलकात् भवति । हृदृकृसृपृवीचीपुषिमुषिमूङ्शूभ्यः कित् । इति करु इति श्रीभोजदेवः । पोषयति भूतानीति । पुष्कोपपदाद्रातेः आतोऽनुपसर्गे कः । यद्वा, वपुरित्युदकनाम तत् कर्त्तुं शीलमस्येति । कृञो हेतुताच्छील्यानुलोम्येषु । इति टः । वपुष्करं सत् वकारलोपेन पुष्फरम् । पृषोदरादिः ।” इति निघण्टौ देवराजयज्वा ॥) जलम् । (यथा, शत- पथब्राह्मणे । ६ । ४ । २ । २ । “आपो वै पुष्करं प्राणोऽथर्वा प्राणो वा ॥”) व्योम । (यथा, हारीते प्रथमस्थाने चतुर्थेऽध्याये । “मेघाः सूर्य्यशिलासमानरुचयो ह्यल्पस्रवाल्प- स्वना हंसालीकमलालिमण्डितजलः पद्माकरः शोभनः । तीव्रस्निग्धमयखचन्द्रविमला स्वानन्दिनी कौमुदी चित्रा घर्म्मविपक्वतोयसुरसा स्यान्निर्म्मलं पुष्करम् ॥”) खड्गफलम् । पद्मम् । (यथा, रामायणे । २ । ९५ । १४ । “सखीवच्च विगाहस्व सीते ! मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ! ॥”) तीर्थभेदः । (यथा, महाभारते । १ । ३६ । ३ । “गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥” अस्य अन्यद्विवरणं पुंलिङ्गान्तपुष्करशब्दे द्रष्ट- व्यम् ॥) कुष्ठौषधम् । इत्यमरः । ३ । ३ । १८५ ॥ (यथास्य पर्य्यायः । “उक्तं पुस्करमूलन्तु पौष्करं पुष्करञ्च तत् । पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) खड्गकोषः । इत्यमरटीकायां मथुरेशः ॥ काण्डम् । द्बीपभेदः । इति मदिनी । रे, १८७ ॥ (अस्य विवरणं पुंलिङ्गान्तपुष्करशब्दे द्रष्टव्यम् ॥) युद्धम् । इति नानार्थरत्नमाला ॥ * ॥

पुष्करः, पुं, (पुष + “पुषः कित् ।” उणा० ४ । ४ । इति करन् । स च कित् ।) रोगविशेषः । नाग- विशेषः । सारसपक्षी । नृपभेदः । स तु नल- राजभ्राता । (यथा, महाभारते । ३ । ५९ । ४ । “स समाविश्य च नलं समीपं पुष्करस्य च । गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥” अयं हि कलिसाहाय्येन अक्षद्यूते नलं विजित्य निषधाधिपोऽभवत् । एतद्वृत्तान्तं महा- भारते वनपर्व्वणि ५९ अध्याये द्रष्टव्यम् ॥) वरुणपुत्त्रः । इति मेदिनी । रे, १८७ ॥ (वाद्य- विशेषः । यथा, मार्कण्डेये । १०६ । ६१ । “प्रावाद्यन्त ततस्त्रत्र वेणुवीणादिदर्द्दुराः । पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः ॥”) पर्व्वतविशेषः । इति शब्दरत्नावली ॥ * ॥ सप्तद्वीपानां मध्ये द्वीपविशेषः । पुष्करद्वीपवर्णनं यथा, -- सूत उवाच । “शाकद्बीपस्य विस्ताराद्द्विगुणेन समन्ततः । क्षीरार्णवं समावृत्य द्वीपः पुष्करसंज्ञितः ॥ एक एवात्र विप्रेन्द्राः पर्व्वतो मानसोत्तरः । योजनानां सहस्राणि चोर्द्ध्वं पञ्चाशदुच्छ्रितः ॥ तावदेव च विस्तीर्णः सर्व्वत्र परिमण्डलः । स एव द्वीपो यश्चार्द्धमानसोत्तरसंज्ञितः ॥ एक एव महासानुः सन्निवेशाद्द्विधाकृतः । तस्मिन्द्वीपे स्मृतौ तु द्वौ पुण्यौ जनपदौ शुभौ ॥ अपरौ मानवस्याथ पर्व्वतस्यानुमण्डलौ । महावीतं स्मृतं वर्षं धातकीषण्डमेव च ॥ स्वादूदकेनोदधिना पुष्करः परिभावितः । तस्मिन्द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥ तस्मिन्निवसति ब्रह्मा विश्वात्मा विश्वभावनः । तत्रैव मुनिशार्दूलाः शिवनारायणालयम् ॥ वसन्त्यत्र महादेवो हरार्द्धो हरिरव्ययः । संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ॥ गन्धर्व्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलैः । सुस्थास्तत्र प्रजाः सर्व्वा ब्राह्मणाः सदृशत्विषः ॥ नूतने च क्रमात् पीठे स्थापयेद्विधिपूर्ब्बकम् । मण्डलस्य चतुर्द्दिक्षु चतुःकुम्भांश्च स्थापयेत् ॥ दधिगुडक्षीरपूर्णान् प्रकल्प्य संयुतेऽन्ततः । अथवा तन्मूलदेशे सचूतपल्लवांस्तथा ॥ पीतवस्त्रेण संयुक्तं कुर्य्याद्घटचतुष्टयम् । चन्द्रातपं तदुपरि विचित्रं परिकल्पितम् ॥ कुम्भानाञ्च चतुःपार्श्वे यवतिलैर्युक्ततण्डुलान् । स्थापयेयुः क्रमात्तत्र पूजाकाले द्विजोत्तमाः ॥ मण्डलस्य तथा पूर्ब्बे वारुणं घटमर्पयेत् । नानादेवान् गणेशादीन् ग्रहादींश्च समर्चयेत् ॥ हुत्वा यथाक्रमं तत्र वलिं दद्याद्विचक्षणः । पयोघृतेन क्षीरेण स्नापयित्वा यथाक्रमम् ॥ स्वेन स्वेनैव मन्त्रेण पूजयित्वा च होमयेत् ॥ एवं विधिप्रकारेण यः प्रेतं न तु होमयेत् । पुष्करारिष्टदोषस्तु चतुष्पात्तस्य सम्भवेत् ॥ संवत्सरे तथा पूर्णे षोडशे मासि वै तथा । षण्मासाभ्यन्तरे तस्य सुतहानिं विनिर्द्दिशेत् ॥ अथवा स्वामिनं हन्ति द्वितीयं भ्रातरन्तथा । तृतीयं सर्व्वहानिः स्यात् सुतवित्तविनाशनम् ॥ प्रेतारिष्टविनाशाय यमादीन् यो न होमयेत् । सर्व्वाणि तस्य नश्यन्ति गोमहिषादीनि सर्व्वतः ॥ एवंविधिकृतं होमं यः कर्त्तुमक्षमो भवेत् । होमं कृत्वा यथाशक्त्या धेनुमेकां प्रदापयेत् ॥ अस्मिन् कृते न सन्देहः प्रेतारिष्टं न पीडयेत् । न विघ्नो यजमानस्य न चारिष्टं प्रजायते ॥ एतद्धोमं विनिर्द्दिष्टं यत्नतो न करोति यः । न रक्षति यमस्तस्य एभिर्मासैश्च वंशजम् ॥ सुतो भ्राता तथा जाया पतिः श्वशुर एव च । माता पिता स्वसा वापि पितृव्यो भगिनीपतिः ॥ ज्येष्ठभ्राता पतिश्चापि स्वामी चापत्यमेव च । एकैकं वर्षसंपूर्णे कुटुम्बं पीडयेदध्रुवम् ॥ षोडशे मासि संपूर्णे बान्धवान् परिपीडयेत् ॥ बान्धवानामभावे च वास्तुवृक्षो न जीवति ॥ त्रिपुष्करे तथा दोषे यः प्रेतं न तु होमयेत् । देवता यदि वा रक्षेत् तस्य पुत्त्रो न जीवति ॥ यत्किञ्चिद्दानमुत्सृज्य शुद्धो भवति मानवः । न रक्षति यमस्तस्य यदि होमं न कारयेत् ॥ तस्मात् विधिप्रकारेण पुष्करारिष्टशान्तये । यमं धर्म्मं चित्रगुप्तं पूजयित्वा च होमयेत् ॥ मण्डले घटमारोप्य पूजयित्वा यथाक्रमम् । विधिपूर्ब्बं तथा हुत्वा प्रान्ते दद्याद्वलिं बुधः ॥ प्रभाते च तथा रात्रावशौचान्तदिने तथा । आचार्य्यश्च प्रकुर्व्वीत श्रपयेच्च चरुं ततः ॥ विप्रक्षत्त्रिययोर्दर्भैः पिष्टैर्वैश्यस्य निर्म्मितम् । शूद्रस्य गोमयेनापि प्रतिमां दापयेत्ततः ॥ दत्त्वा मधुघृताक्तञ्च चरुं पश्चाच्च दापयेत् । ततोऽरिष्टः प्रशान्तः स्यात्ततो होमं समापयेत् ॥ संकल्प्य विधिना पूर्ब्बं वस्त्रयुग्मेन यत्नतः । आचार्य्यं वृणुयात्तत्र पश्चादृत्विजमेव च ॥” इति वराहसंहितोक्तपुष्करशान्तिप्रमाणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कर नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।1।5

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

पुष्कर नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।1।4

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

पुष्कर नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

1।10।41।1।3

बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च। पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

पुष्कर नपुं।

पुष्करमूलम्

समानार्थक:पुष्कर,काश्मीर,पद्मपत्र,पौष्कर

2।4।145।2।1

अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका। मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

पुष्कर नपुं।

खड्गफलम्

समानार्थक:पुष्कर

3।3।186।2।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

पदार्थ-विभागः : उपकरणम्

पुष्कर नपुं।

शुण्डाग्रभागः

समानार्थक:पुष्कर,गण्डूष

3।3।186।2।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

पदार्थ-विभागः : अवयवः

पुष्कर नपुं।

वाद्यभाण्डमुखम्

समानार्थक:पुष्कर

3।3।186।2।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

पुष्कर नपुं।

तीर्थविशेषः

समानार्थक:पुष्कर

3।3।186।2।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कर¦ न॰ पुष्कं पुष्टिं राति रा--क।

१ हस्तिशुण्डाग्रे

२ वाद्यभाण्डमुखे

३ जले

४ आकाशे

५ असिफले

६ पद्मे

७ तीर्थभेदे

८ कुष्ठौषधौ अमरः।

९ काण्डे

१० द्वीपभेदे चमेदि॰।

११ रोगभेदे

१२ नागभेदे

१३ सारसखगे नलराजभ्रातरि

१४ नृपभेदे

१५ वरुणपुत्रे पुष्करद्वीवस्य

१६ राजभेदे चपु॰ मेदि॰।

१७ मेघाधिपभेदे

१८ त्रिपुष्करघटकयोगे त्रिपुष्क-शब्दे

३३

३१ पृ॰ दृश्यम्।

१९ असुरभेदे हरिवं॰

२० विष्णौ मा॰ शा॰

४३ अ॰। तीर्थभेदश्च त्रिपुष्करशब्देदृश्यः।

१९ ब्रह्मकृतसरोवरभेदे न॰।
“पितामहसरःपुण्यं पुष्करं नाम नामतः” भा॰ व॰

८५ अ॰।

२ । पुष्करद्बीपस्थे पर्वतभेदे पु॰
“पुष्करे पुष्करो नामपर्वतो मणिसानुमान्” भा॰ भी॰

१२ अ॰।

१६ पुष्कर-द्वीपाधिपनृपे
“द्वीपे शुभे पुण्यजनैरुपेते उवास राजास तु पुष्कराख्यः। तेनैव नाम्नास तु पुष्करोऽपि सदोच्यतेदेवगणैः ससिद्धैः” अग्निपु॰। तस्य पुष्कर (पद्म)तुल्ययानत्वात् वा तथात्वम्
“तेनैव यानेन तथाम्बुजेनबभूव नाम्ना तमथाह्वयन्ति” अग्निपु॰।

१७ मेधाधिपभेदानयनञ्च ज्यो॰ त॰ उक्तं यथा
“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात्। आवर्त्तंविद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्” तस्य फलम्
“पुष्करेदुष्करं वारि शस्यहीना वसुन्धरा। विग्रहोपहगालोकाः पुष्करे जलदाधिपे”।

१० द्वीपभेदश्च
“यत एव कृताःसप्त भुवोद्वीपाः जम्बुप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कर-संज्ञाः” भाग॰

५ ।

१ ।

३३ । विष्णुपु॰ तस्य प्रमाखाद्युक्तंयथा
“शाकद्वीपप्रमाणेन वणयेनेव वेष्टितः। क्षीराब्धिःसर्वती ब्रह्मन्! पुष्कराख्येन वेष्टितः। द्वीपेन शाकद्वीपात्तुद्बिगुणेन समन्ततः। तद्द्वीपाधिपतेश्चैव महावीतोऽ-भवत् सुतः। धातकिश्च तयोस्तत्र द्वे वर्षे नाम चिह्निते। महावीतं तथैवान्यत् धातकीपण्डमण्डितम्। एकश्चात्रनहामाग! प्रख्यातो वर्मपर्वतः। मानतोत्तरसंज्ञो वै[Page4382-b+ 38] मध्यतो वलयाकृतिः। योजनानां सहस्माणि ऊर्द्ध्वंषञ्चाशदुच्छ्रितः। तावदेव च विस्तीर्णः सर्वतः परि-मण्डलः। पुष्करद्वीपवलयं मध्ये च विभजन्निव। स्थितोऽसौ पर्वतस्तेन जातं तद्वर्षकद्वयम्। बलयाकार-मेकैकं तयोर्वर्षं तथा गिरिः। दशवर्मसहस्नाणि यत्रजीवन्ति मानषाः। निरामया विशोकाश्च रागद्वेषविवर्जिताः। अधमौत्तमौ न तेष्वास्तां न वध्यबधकौद्विज!। नेर्प्यासूयाभयं रोषो दोषो लोभादिको ग च।{??}हावीतं महावर्षं धातकिसंज्ञकन्ततः। मानसोत्तरशैलस्य देवदैत्यादिसेवितम्। सत्यानृते न तत्र स्तो द्वीपेपुष्करसंज्ञिते। न तन शैलनद्यो वा द्वीपे वर्षद्वयान्विते। तुल्यवेशास्तु मनुजा देवैस्तत्रैकरूपिणः। वर्णाश्रमाचार-हीर्नं धर्माचरणवर्जितम्। त्रयीवार्त्तादण्डनीति-शुश्रूपारहितञ्च तत्। वर्षद्वयञ्च मैत्रेय! भौमः स्वर्गोऽय-मुत्तमः। सर्वश्च सुखदः कालो जरारोगादिवर्जितः। पुष्करे धातकीषण्डे महावीते च वै मुने!। न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम्। तस्मिन्नि{??}सति ब्रह्मा पूज्यमानः सुरासुरैः। स्वादूदकेनोदधिनापुष्करः परिवेष्ठितः। समेन पुष्करस्यैव विस्तारान् मण्ड-लातथा”।

१४ नलनृपभ्रातरि
“पुष्कर! त्वं हि मे भ्रातासञ्जीव शरदः शतम्। एवं नलः सान्त्वयित्वा भ्रातरंसत्यविक्रमः। स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः। स्वान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्” भा॰ व॰

७८ अ॰। भगवतः

२३ पद्मरूपेण प्रादुर्भावे हरिवं॰

२०

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कर¦ n. (-रं)
1. The sky, heaven, atmosphere.
2. Water.
3. A lotus, (Nelumbium speciosum, or Nymphæa nelumbo.)
4. The tip of an elephant's trunk.
5. The head of a drum, or place where any musical instrument is struck.
6. A drug, (Costus speciosus.)
7. The name of a celebrated place of pilgrimage, called Pushkara, about four miles from the city of Ajmere, consisting of a small town on the bank of a lake, whence its name.
8. The blade of a sword.
9. The sheath of a sword.
10. One of the seven great Dwi4pas or divisions of the universe.
11. An arrow.
12. The art or science of dancing.
13. War, battle.
14. Intoxica- tion.
15. A cage.
16. A part.
17. Union.
18. Water. m. (-रः)
1. A pond or lake.
2. A disease.
3. The Indian crane.
4. A sort of snake.
5. The name of a king, the brother of NALA.
6. The son of VARUN4A.
7. The Sun.
8. A kind or drum.
9. One of the principal clouds, that which occasions dearth or famine.
10. An inauspi- cious astrological combination or a lunation with an lucky day, and three-fourths of a lunar mansion.
11. An epithet of Krishn4a.
12. An epithet of S4iva.
13. Name of a mountain which is situated on the Pushkara Dwi4pa. E. पुष् to nourish, Una4di aff. करन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्करम् [puṣkaram], [पुष्कं पुष्टिं राति, रा-क; cf. Uṇ.4.4]

A blue lotus; Nelumbium speciosum; ताः कान्तैः सह करपुष्करे- रिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् Śi.8.32.

The tip of an elephant's trunk; आलोकपुष्करमुखोल्लसितैरभीक्ष्णमुक्षां- बभूवुरभितो वपुरम्बुवर्षैः Śi.5.3.

The skin of a drum,i. e. the place where it is struck; पुष्करेष्वाहतेषु Me.68; R.17.11.

The blade of a sword; क्रोधेनान्धाः प्राविशन् पुष्कराणि Śi.18.17.

The sheath of a sword.

An arrow.

Air, sky, atmosphere; पुष्करं पूरयामासुः सिंह- नादेन भूयसा Śiva B.18.5.

A cage.

Water.

Intoxication.

The art of dancing.

War. battle.

Union.

N. of a celebrated place of pilgrimage in the district of Ajmere.

The bowl of a spoon.

A part, portion.

The tip of the elephant's trunk; Mātaṅga L.2.2;3.1;5.8;6.9.

रः A lake, pond; पुष्करे दुष्करं वारि ... Jyotistattvam.

A kind of serpent.

A kind of drum, kettledrum; अवादयन् दुन्दुभींश्च शतशश्चैव पुष्करान् Mb.6.43.13.

The sun.

An epithet of a class of clouds said to cause dearth or famine; Me.6. (v. l. पुष्कल); तदीया- स्तोयदेष्वद्य पुष्करावर्तकादिषु । अभ्यस्यन्ति तटाघातम् Ku.2.5.

An epithet of Kṛiṣṇa.

An epithet of Śiva.

The Sārasa bird.

An inauspicious conjunction of planets. -रः, -रम् N. of one of the seven great divisions of the universe. -Comp. -अक्षः an epithet of Viṣṇu; ध्वजाग्रे पुष्कराक्षस्य तार्क्ष्यः संनिहितो$भवत् Bm.2.18. -आख्यः, -आह्वः the (Indian) crane. -आवर्तकः an epithet of a class of clouds said to cause dearth or famine; जातं वंशे भुवनविदिते पुष्करावर्तकानाम् Me.6; Ku.2.5, Ve.3.2.-तीर्थः N. of a sacred bathing-place; see पुष्कर above.-नाभः an epithet of Viṣṇu. -पत्रम् a lotus-leaf. -प्रियः wax. -बीजम् lotus-seed. -विष्टरः the god Brahmā; जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः Bhāg. 3.19.31. -व्याघ्रः an alligator. -शिखा the root of a lotus. -सारी a kind of writing; L. V. -स्थपतिः an epithet of Śiva. -स्रज् f. a garland of lotuses. -m. (du.) N. of the two Aśvinīkumāras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्कर n. (rather fr. पुष्क+ रthan fr. पुष्+ कर; but See. Un2. iv , 4 )a blue lotus-flower , a lotus , Nelumbium Speciosum or Nymphaea Nelumbo( ifc. f( आ). ) AV. etc. etc. (met. " the heart " MBh. v , 1790 )

पुष्कर n. the bowl of a spoon( ifc. f( आ). ) RV. Br. Gr2S3rS.

पुष्कर n. the skin of a drum Ka1lid.

पुष्कर n. the tip of an elephant's trunk Var.

पुष्कर n. water S3Br.

पुष्कर n. the sky , heaven Prab. (of Naigh. i , 3 )

पुष्कर n. a night of new moon falling on a Monday or Tuesday or Saturday Hcat.

पुष्कर n. an arrow L.

पुष्कर n. the blade or the sheath of a sword L.

पुष्कर n. a cage L.

पुष्कर n. Costus Speciosus or Arabicus L.

पुष्कर n. a part L.

पुष्कर n. the art of dancing L.

पुष्कर n. union L.

पुष्कर n. war , battle L.

पुष्कर n. intoxication L.

पुष्कर n. N. of a celebrated place of pilgrimage (now called Pokhar in the district of Ajmere See. RTL. 558 ) MBh. Hariv. Pur. etc. (also pl. ; according to Vishn2. Sch. there are three , viz. ज्येष्ठ, मध्यमand कनिष्ठ)

पुष्कर mn. = -द्वीपMBh. Pur.

पुष्कर m. = ब्रह्मा-ण्डNi1lak.

पुष्कर m. (with जैनs) one of the 5 भारतL.

पुष्कर m. Ardea Sibirica Pan5c.

पुष्कर m. (in astrol. ) an inauspicious योग, an ill-omened combination of a lucky lunation with an unlucky day , 3/4 of a lunar mansion W.

पुष्कर m. a kind of drum MBh.

पुष्कर m. a kind of serpent L.

पुष्कर m. the sun L.

पुष्कर m. a pond , lake L.

पुष्कर m. a kind of disease L.

पुष्कर m. the regent of -P पुष्कर-द्वीप(below) Ma1rkP.

पुष्कर m. N. of कृष्णMBh.

पुष्कर m. of शिवS3ivag.

पुष्कर m. of a son of वरुणMBh. Pur.

पुष्कर m. of a general of the sons and grandsons of वरुणL.

पुष्कर m. of an असुरHariv.

पुष्कर m. of a son of कृष्णBhP.

पुष्कर m. of a बुद्धLalit.

पुष्कर m. of a prince (the brother of नल) Nal.

पुष्कर m. of a son of भरतVP.

पुष्कर m. of सु-नक्षत्रBhP.

पुष्कर m. of a son of वृकand दूर्वाक्षीib.

पुष्कर m. of an author Cat.

पुष्कर m. of a mountain in -P पुष्कर-द्वीपMBh.

पुष्कर m. pl. N. of a class of clouds said to occasion dearth and famine L. (See. पुष्करा-वर्तक)

पुष्कर m. of the inhabitants of कुश-द्वीपcorresponding to Brahmans VP.

पुष्कर m. of the lunar mansions पुनर्-वसु, उत्तराषाढा, कृत्तिका, उत्तर-फल्गुनी, पूर्व-भाद्रपदाand विशाखाcollectively L.

पुष्कर कलSee. pp. 638 , 639.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see पुष्करद्वीप. भा. V. 1. ३२.
(II)--the son of सुनक्षत्र and father of अन्तरिक्ष. भा. IX. १२. 12
(III)--a son of दुर्वार्क्षी and वृक. भा. IX. २४. ४३.
(IV)--a son of कृष्ण. भा. X. ९०. ३४. [page२-363+ ३०]
(V)--a son of Bharata founded पुष्करावती as his capital in गान्धार. Br. III. ६३. १९०; वा. २९. 8; ८८. १८९.
(VI)--कृष्ण (black) पराशर. M. २०१. ३५.
(VII)--a Kingdom watered by the सीता; fit for श्राद्ध. फलकम्:F2:  Br. III. १३. ४०.फलकम्:/F ^1 Br. II. १८. ४५; वा. ३३. १४; ४२. ६९; ५०. ११९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣkara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 13, 2.


_______________________________
*1st word in right half of page p40_mci (+offset) in original book.

Puṣkara^1 : nt., sg. and pl. ( Puṣkarāṇi, Puṣkareṣu ): Name of a tīrtha; also called once Pitāmahasaras (3. 87. 13).


A. Location: In the west 3. 87. 1.


B. Description: Holy (puṇya) 3. 87. 13; (puṇyam antarikṣe ca puṣkaram) 3. 81. 173; the lake of Pitāmaha Brahmadeva (pitāmahasaras) 3. 87. 13; of the high-souled (Pitāmaha ?) (tīrthe mahātmanaḥ) 3. 80. 51; the tīrtha of the god of gods (Brahmadeva) (devadevasya tīrtham) 3. 80. 41; famous, famous in the three worlds (vikhyāta, trailokyaviśruta) 3. 80. 41.


C. Epic events:

(1) Arjuna, after his marriage with Subhadrā, spent with her at the Puṣkaras (puṣkareṣu) the remaining period of his exile 1. 213. 13;

(2) Lomaśa advised Yudhiṣṭhira to bathe (jalaṁ spṛśa) in all the Puṣkaras (puṣkareṣu…sarveṣu) 3. 125. 12;

(3) Pulastya recommended it to Bhīṣma 3. 80. 41.


D. Past events:

(1) Arjuna, while recounting the past austerities performed by Kṛṣṇa, said that formerly he once lived at the Puṣkaras (puṣkareṣu) for ten thousand and ten hundred years living only on water 3. 13. 1;

(2) When the Pitāmaha was once engaged in a sacrifice at the Puṣkara (puṣkarasthe pitāmahe), the sages said that the sacrifice will not yield great fruit (nāyaṁ yajño mahāphalaḥ) as the Sarasvatī was not to be seen there; hearing that, the Pitāmaha thought of the river and invited her to appear at the Puṣkaras (puṣkareṣu) which she did as the river Suprabhā; thus the Sarasvatī became manifest at the Puṣkaras (puṣkareṣu) for the sake of the Pitāmaha and for the satisfaction of the wise 9. 37. 11, 12, 14.


E. Holiness:

(1) There are āśramas of the Vaikhānasas, the Siddhas, and the sages at the Puṣkara 3. 87. 13; one should settle down there (samāviśet) 3. 80. 41; gods and sages achieved there (puṣkareṣu) great perfection and were endowed with great merit (siddhiṁ samabhisaṁprāptāḥ puṇyena mahatānvitāḥ) 3. 80. 47;

(2) Prajāpati sang a gāthā at the Puṣkaras (puṣkareṣu) in praise of the Puṣkaras: If a spirited person (manasvin) even mentally longs for the Puṣkaras (puṣkarāṇi) his sins are destroyed and he is delighted in heaven (nākapṛṣṭhe ca modate) 3. 87. 14-15;

(3) The wise say that one who is engaged in the worship of the manes and gods (pitṛdevārcane rataḥ) and who takes bath (abhiṣeka) in this tīrtha gets the fruit of a horse sacrifice ten times (aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ); if a person of any one of the four classes bathes there these high-souled persons are then not born in a lower species (na viyoniṁ vrajanty ete snātās tīrthe mahātmanaḥ); if one visits the Puṣkara especially on the full moon day of the month of Kārtika his fruit increases without ever being destroyed (phalaṁ tatrākṣayaṁ tasya vardhate) 3. 80. 48, 51-52; stay at the Puṣkara on the full moon night of the Kārtika (kārtikīṁ vā vased ekām) is equal to performing an Agnihotra for a full hundred years (varṣaśataṁ pūrṇaṁ agnihotram) 3. 80. 57;

(4) One who remembers the Puṣkara morning and evening with folded hands will have bathed in all the tīrthas and will get imperishable worlds in the abode of Brahman (upaspṛṣṭaṁ bhavet tena sarvatīrtheṣu bhārata prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān) 3. 80. 53 (Nī. on Bom. Ed. 3. 82. 33: upaspṛṣṭaṁ snātaṁ bhavet); whatever sin is committed by a man or a woman it gets destroyed as soon as one bathes in the Puṣkara (puṣkare snātamātrasya) 3. 80. 54; if a wise person even mentally longs for the Puṣkaras (manasāpy abhikāmasya puṣkarāṇi manasvinaḥ) all his sins are cleansed and he is worshipped in heaven (nākapṛṣṭhe ca pūjyate) 3. 80. 45;

(5) At the Puṣkara ten thousand crores of tīrthas are present at all the three divisions of the day (sāṁnidhyaṁ puṣkare yeṣāṁ trisandhyam) 3. 83. 42;

(6) At this tīrtha the Ādityas, the Vasus, the Rudras, the Sādhyas, the Maruts, the Gandharvas, and the Apsarases are present at all times; Pitāmaha lived there happily for ever 3. 80. 43, 46;

(7) The gods, the Daityas, and the Brahmanical sages practised austerities and, by the great religious merit thus acquired, they attained divine yoga (divyayogāḥ), i. e., they attained perfection (siddhiṁ samabhisaṁprāptāḥ) 3. 80. 44, 47;

(8) By living at the Puṣkara for twelve years a person who is controlled and pure (niyataḥ śuciḥ) obtains the fruit of all sacrifices and goes to the world of Brahman 3. 80. 56;

(9) Puṣkara is one of those place by visiting which one becomes auspicious, has a divine form, puts on heavenly garlands and being rich in heavenly fragrance delights in the world of the cows (? modanti gavāṁ vimāne) 13. 105. 44, 48 (for citation see Karatoyinī );

(10) Aṅgiras told Gautama that by bathing (vigāhya) in the Puṣkara one rides in the Vimāna (vimānasthaḥ) and is awakened by the praises of the Apsarases 13. 26. 9;

(11) Śaunaka advised Janamejaya to visit the Puṣkara; such visit gave the person longevity again in this life (labdhāyur jīvite punaḥ) 12. 148. 11;

(12) Parāśara told Janaka that more than bathing in the water of Puṣkara one should practise (lit. bathe in) austerities at the Puṣkaras (puṣkareṣu) and other holy places (adbhyo bhūyaḥ plāvyaṁ tapasā vai śarīram) 12. 286. 37;

(13) Puṣkara considered as the holy place of the mid-region (pṛthivyāṁ naimiṣam puṇyam antarikṣe ca puṣkaram) 3. 81. 173; (however, Nī. on Bom. Ed. 3. 83. 202: antarikṣe sūryacandrādimārge nakṣatrādicakre puṣkaraṁ prāpayatīty arthaḥ); (also see the section


G. Importance and


H. Simile below and section


C. Epic events (2) and (3) above);


F. Limitations: (i) Giving gifts of horses in very large numbers and of thousands of cows to the Brāhmaṇas at the Puṣkara (puṣkareṣu) was highly meritorious no doubt; (daśāyutāni cāśvānām ayutāni ca viṁśatim/puṣkareṣu dvijātibhyaḥ prādāṁ gāś ca sahasraśaḥ); but that was not enough to enable one to reach the Brahmaloka--this is what Bhagīratha told Brahman 13. 106. 11; (ii) Sprinkling one's body with the water of the Puṣkara is not necessary for one who listens to the Bhārata (yo bhārataṁ samadhigacchati vācyamānaṁ kiṁ tasya puṣkarajalair abhiṣecanena) 1. 2. 242 (Nī. on Bom. Ed. 1. 2. 392: puṣakaraṁ āditīrthaṁ śuṇḍāgraṁ vā tadupāhṛtajalaiḥ);


G. Importance:

(1) Puṣkara is the first among the tīrthas as Madhusūdana is among all gods (yathā surāṇām sarveṣām ādis tu madhusūdanaḥ/tathaiva puṣkaraṁ rājaṁs tīrthānām ādir ucyate) 3. 80. 55;

(2) It is not easy to go to the Puṣkara, not easy to perform austerities there or to give gifts there; to be able to live there is extremely difficult (duṣkaraṁ puṣkaraṁ gantuṁ duṣkaraṁ puṣkare tapaḥ/duṣkaraṁ puṣkare dānaṁ vastuṁ caiva suduṣkaram//) 3. 80. 58;

(3) Finds mention in the DaivataṚṣi-Vaṁśa 13. 151. 14, 2.


H. Simile: The entrance of the Kurukṣetra is as holy as the Puṣkaras (kurukṣetrasya tad dvāram …saṁmite puṣkarāṇāṁ ca) 3. 81. 20-21. [See Pitāmahasaras ]


_______________________________
*3rd word in right half of page p383_mci (+offset) in original book.

previous page p382_mci .......... next page p385_mci

Puṣkara^2 : m.: Name of a mountain in the Puṣkaradvīpa.

In the Puṣkaradvīpa 6. 13. 24; described as full of precious stones and jewels (maṇiratnamant) 6. 13. 24; god Prajāpati himself always lives there; all gods, along with the great sages, always wait on him worshipping it with agreeable words (taṁ paryupāsate nityaṁ…vāgbhir manonukūlābhiḥ pūjayantaḥ) 6. 13. 24-25.


_______________________________
*1st word in right half of page p385_mci (+offset) in original book.

Puṣkara : m.: Name of a dvīpa.


A. Location: It is one of the seven dvīpas which are to the north of Jambūdvīpa (uttareṣu tu…dvīpeṣu) 6. 13. 1; (sapta tv ahaṁ pravakṣyāmi) 6. 12. 4.


B. Characteristics: It has a mountain called Puṣkara which is full of jewels (puṣkare puṣkaro nāma parvato maṇiratnamān) 6. 13. 24; God Prajāpati lives on this mountain and is worshipped with agreeable words by gods and all great sages 6. 13. 24-25; for characteristics which are common to all Dvīpas see Kuśadvīpa.


_______________________________
*2nd word in left half of page p788_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣkara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 13, 2.


_______________________________
*1st word in right half of page p40_mci (+offset) in original book.

Puṣkara^1 : nt., sg. and pl. ( Puṣkarāṇi, Puṣkareṣu ): Name of a tīrtha; also called once Pitāmahasaras (3. 87. 13).


A. Location: In the west 3. 87. 1.


B. Description: Holy (puṇya) 3. 87. 13; (puṇyam antarikṣe ca puṣkaram) 3. 81. 173; the lake of Pitāmaha Brahmadeva (pitāmahasaras) 3. 87. 13; of the high-souled (Pitāmaha ?) (tīrthe mahātmanaḥ) 3. 80. 51; the tīrtha of the god of gods (Brahmadeva) (devadevasya tīrtham) 3. 80. 41; famous, famous in the three worlds (vikhyāta, trailokyaviśruta) 3. 80. 41.


C. Epic events:

(1) Arjuna, after his marriage with Subhadrā, spent with her at the Puṣkaras (puṣkareṣu) the remaining period of his exile 1. 213. 13;

(2) Lomaśa advised Yudhiṣṭhira to bathe (jalaṁ spṛśa) in all the Puṣkaras (puṣkareṣu…sarveṣu) 3. 125. 12;

(3) Pulastya recommended it to Bhīṣma 3. 80. 41.


D. Past events:

(1) Arjuna, while recounting the past austerities performed by Kṛṣṇa, said that formerly he once lived at the Puṣkaras (puṣkareṣu) for ten thousand and ten hundred years living only on water 3. 13. 1;

(2) When the Pitāmaha was once engaged in a sacrifice at the Puṣkara (puṣkarasthe pitāmahe), the sages said that the sacrifice will not yield great fruit (nāyaṁ yajño mahāphalaḥ) as the Sarasvatī was not to be seen there; hearing that, the Pitāmaha thought of the river and invited her to appear at the Puṣkaras (puṣkareṣu) which she did as the river Suprabhā; thus the Sarasvatī became manifest at the Puṣkaras (puṣkareṣu) for the sake of the Pitāmaha and for the satisfaction of the wise 9. 37. 11, 12, 14.


E. Holiness:

(1) There are āśramas of the Vaikhānasas, the Siddhas, and the sages at the Puṣkara 3. 87. 13; one should settle down there (samāviśet) 3. 80. 41; gods and sages achieved there (puṣkareṣu) great perfection and were endowed with great merit (siddhiṁ samabhisaṁprāptāḥ puṇyena mahatānvitāḥ) 3. 80. 47;

(2) Prajāpati sang a gāthā at the Puṣkaras (puṣkareṣu) in praise of the Puṣkaras: If a spirited person (manasvin) even mentally longs for the Puṣkaras (puṣkarāṇi) his sins are destroyed and he is delighted in heaven (nākapṛṣṭhe ca modate) 3. 87. 14-15;

(3) The wise say that one who is engaged in the worship of the manes and gods (pitṛdevārcane rataḥ) and who takes bath (abhiṣeka) in this tīrtha gets the fruit of a horse sacrifice ten times (aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ); if a person of any one of the four classes bathes there these high-souled persons are then not born in a lower species (na viyoniṁ vrajanty ete snātās tīrthe mahātmanaḥ); if one visits the Puṣkara especially on the full moon day of the month of Kārtika his fruit increases without ever being destroyed (phalaṁ tatrākṣayaṁ tasya vardhate) 3. 80. 48, 51-52; stay at the Puṣkara on the full moon night of the Kārtika (kārtikīṁ vā vased ekām) is equal to performing an Agnihotra for a full hundred years (varṣaśataṁ pūrṇaṁ agnihotram) 3. 80. 57;

(4) One who remembers the Puṣkara morning and evening with folded hands will have bathed in all the tīrthas and will get imperishable worlds in the abode of Brahman (upaspṛṣṭaṁ bhavet tena sarvatīrtheṣu bhārata prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān) 3. 80. 53 (Nī. on Bom. Ed. 3. 82. 33: upaspṛṣṭaṁ snātaṁ bhavet); whatever sin is committed by a man or a woman it gets destroyed as soon as one bathes in the Puṣkara (puṣkare snātamātrasya) 3. 80. 54; if a wise person even mentally longs for the Puṣkaras (manasāpy abhikāmasya puṣkarāṇi manasvinaḥ) all his sins are cleansed and he is worshipped in heaven (nākapṛṣṭhe ca pūjyate) 3. 80. 45;

(5) At the Puṣkara ten thousand crores of tīrthas are present at all the three divisions of the day (sāṁnidhyaṁ puṣkare yeṣāṁ trisandhyam) 3. 83. 42;

(6) At this tīrtha the Ādityas, the Vasus, the Rudras, the Sādhyas, the Maruts, the Gandharvas, and the Apsarases are present at all times; Pitāmaha lived there happily for ever 3. 80. 43, 46;

(7) The gods, the Daityas, and the Brahmanical sages practised austerities and, by the great religious merit thus acquired, they attained divine yoga (divyayogāḥ), i. e., they attained perfection (siddhiṁ samabhisaṁprāptāḥ) 3. 80. 44, 47;

(8) By living at the Puṣkara for twelve years a person who is controlled and pure (niyataḥ śuciḥ) obtains the fruit of all sacrifices and goes to the world of Brahman 3. 80. 56;

(9) Puṣkara is one of those place by visiting which one becomes auspicious, has a divine form, puts on heavenly garlands and being rich in heavenly fragrance delights in the world of the cows (? modanti gavāṁ vimāne) 13. 105. 44, 48 (for citation see Karatoyinī );

(10) Aṅgiras told Gautama that by bathing (vigāhya) in the Puṣkara one rides in the Vimāna (vimānasthaḥ) and is awakened by the praises of the Apsarases 13. 26. 9;

(11) Śaunaka advised Janamejaya to visit the Puṣkara; such visit gave the person longevity again in this life (labdhāyur jīvite punaḥ) 12. 148. 11;

(12) Parāśara told Janaka that more than bathing in the water of Puṣkara one should practise (lit. bathe in) austerities at the Puṣkaras (puṣkareṣu) and other holy places (adbhyo bhūyaḥ plāvyaṁ tapasā vai śarīram) 12. 286. 37;

(13) Puṣkara considered as the holy place of the mid-region (pṛthivyāṁ naimiṣam puṇyam antarikṣe ca puṣkaram) 3. 81. 173; (however, Nī. on Bom. Ed. 3. 83. 202: antarikṣe sūryacandrādimārge nakṣatrādicakre puṣkaraṁ prāpayatīty arthaḥ); (also see the section


G. Importance and


H. Simile below and section


C. Epic events (2) and (3) above);


F. Limitations: (i) Giving gifts of horses in very large numbers and of thousands of cows to the Brāhmaṇas at the Puṣkara (puṣkareṣu) was highly meritorious no doubt; (daśāyutāni cāśvānām ayutāni ca viṁśatim/puṣkareṣu dvijātibhyaḥ prādāṁ gāś ca sahasraśaḥ); but that was not enough to enable one to reach the Brahmaloka--this is what Bhagīratha told Brahman 13. 106. 11; (ii) Sprinkling one's body with the water of the Puṣkara is not necessary for one who listens to the Bhārata (yo bhārataṁ samadhigacchati vācyamānaṁ kiṁ tasya puṣkarajalair abhiṣecanena) 1. 2. 242 (Nī. on Bom. Ed. 1. 2. 392: puṣakaraṁ āditīrthaṁ śuṇḍāgraṁ vā tadupāhṛtajalaiḥ);


G. Importance:

(1) Puṣkara is the first among the tīrthas as Madhusūdana is among all gods (yathā surāṇām sarveṣām ādis tu madhusūdanaḥ/tathaiva puṣkaraṁ rājaṁs tīrthānām ādir ucyate) 3. 80. 55;

(2) It is not easy to go to the Puṣkara, not easy to perform austerities there or to give gifts there; to be able to live there is extremely difficult (duṣkaraṁ puṣkaraṁ gantuṁ duṣkaraṁ puṣkare tapaḥ/duṣkaraṁ puṣkare dānaṁ vastuṁ caiva suduṣkaram//) 3. 80. 58;

(3) Finds mention in the DaivataṚṣi-Vaṁśa 13. 151. 14, 2.


H. Simile: The entrance of the Kurukṣetra is as holy as the Puṣkaras (kurukṣetrasya tad dvāram …saṁmite puṣkarāṇāṁ ca) 3. 81. 20-21. [See Pitāmahasaras ]


_______________________________
*3rd word in right half of page p383_mci (+offset) in original book.

previous page p382_mci .......... next page p385_mci

Puṣkara^2 : m.: Name of a mountain in the Puṣkaradvīpa.

In the Puṣkaradvīpa 6. 13. 24; described as full of precious stones and jewels (maṇiratnamant) 6. 13. 24; god Prajāpati himself always lives there; all gods, along with the great sages, always wait on him worshipping it with agreeable words (taṁ paryupāsate nityaṁ…vāgbhir manonukūlābhiḥ pūjayantaḥ) 6. 13. 24-25.


_______________________________
*1st word in right half of page p385_mci (+offset) in original book.

Puṣkara : m.: Name of a dvīpa.


A. Location: It is one of the seven dvīpas which are to the north of Jambūdvīpa (uttareṣu tu…dvīpeṣu) 6. 13. 1; (sapta tv ahaṁ pravakṣyāmi) 6. 12. 4.


B. Characteristics: It has a mountain called Puṣkara which is full of jewels (puṣkare puṣkaro nāma parvato maṇiratnamān) 6. 13. 24; God Prajāpati lives on this mountain and is worshipped with agreeable words by gods and all great sages 6. 13. 24-25; for characteristics which are common to all Dvīpas see Kuśadvīpa.


_______________________________
*2nd word in left half of page p788_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣkara is the name in the Rigveda[१] and later[२] of the blue lotus flower. The Atharvaveda[३] mentions its sweet perfume. The lotus grew in lakes, which were thence called puṣkariṇī, ‘lotus-bearing.’[४] That the flower was early used for personal adornment is shown by an epithet of the Aśvins, ‘lotuscrowned’ (puṣkara-sraj).[५]

Presumably because of its likeness in shape to the flower of the lotus, the bowl of the ladle is called Puṣkara, perhaps already in the Rigveda,[६] and certainly in the Aitareya Brāhmaṇa.[७] Moreover, according to the Nirukta,[८] Puṣkara means ‘water,’ a sense actually found in the Śatapatha Brāhmaṇa.[९]

  1. vi. 16, 13;
    vii. 33, 11, may be so taken, though Roth, St. Petersburg Dictionary, s.v. 3, and Geldner, Rigveda, Glossar, 112, prefer to see in these passages a reference to the bowl of the sacrificial ladle.
  2. Av. xi. 3, 8;
    xii. 1, 24;
    Taittirīya Saṃhitā, v. 1, 4, 1;
    2, 6, 5;
    6, 4, 2;
    Vājasaneyi Saṃhitā, xi. 29;
    Taittirīya Brāhmaṇa, i. 2, 1, 4;
    Śatapatha Brāhmaṇa, iv. 5, 1, 16;
    Maitrāyaṇī Saṃhitā, iii. 1, 5.
  3. Av. xii. 1, 24.
  4. Rv. v. 78, 7;
    x. 107, 10;
    Av. iv. 34, 5;
    v. 16, 17;
    Bṛhadāraṇyaka Upaniṣad, iv. 3, 11, etc.
  5. Rv. x. 184, 2;
    Av. iii. 22, 4;
    Śatapatha Brāhmaṇa, iv. 1, 5, 16, etc.
  6. Rv. viii 72, 11, where the sense is doubtful, and the bowl of the ladle is not particularly appropriate. See also note 1.
  7. vii. 5.
  8. v. 14.
  9. vi. 4, 2, 2.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=पुष्कर&oldid=501011" इत्यस्माद् प्रतिप्राप्तम्