पुष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्यः, पुं, (पुष्यन्त्यस्मिन्नर्था इति । पुष + “पुष्य- सिद्धौ नक्षत्रे ।” ३ । १ । ११६ । इति क्यप् ।) अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गताष्टमनक्षत्रम् । तत्तु बाणाकारैकतारात्मकम् । इति ज्योति- षम् ॥ तत्पर्य्यायः । सिध्यः २ तिष्यः ३ । इत्य- मरः । १ । ३ । २२ ॥ पुष्या ४ । इति भरतः ॥ (यथा, मनुः । ४ । ९६ । “पुष्ये तु छन्दसां कुर्य्याद्बहिरुत्सर्ज्जनं द्विजः ॥”) तस्य स्वरूपं यथा, -- “बालपीठकठिनीरजःप्रभे मध्यमाश्रितविहायसे गुरौ । तौलिकात् पृषतशावलोचने लोचनाद्रिकुमितागताः कलाः ॥” २ । ५२ ॥ इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥ तत्र जातस्य फलम् । “प्रसन्नगात्रः पितृमातृभक्तः स्वधर्म्मयुक्तोऽभिनयाभियुक्तः । भवेन्मनुष्यः खलु पुष्यजन्मा सम्मानचामीकरवाहनाढ्यः ॥” इति कोष्ठीप्रदीपः ॥ तन्नक्षत्रे गङ्गास्नानफलं यथा, -- “संक्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्य्ययोः । पुष्ये स्नात्वा तु जाह्रव्यां कुलकोटीः समुद्धरेत् ॥” इति ब्रह्माण्डपुराणम् ॥ * ॥ पौषमासः । कलियुगः । इति मेदिनी । ये, ३८ ॥ (सूर्य्यवंशीयनृपविशेषः । यथा, रघुः । १८ । ३२ । “तस्य प्रभानिर्ज्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी । तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥” पुष + भावे क्यप् । पुष्टिः । यथा, ऋग्वेदे । १ । १९१ । १२ । “त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ॥” “विषस्यास्मदावरकस्य पुष्यं पोषमक्षन् ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्य पुं।

पुष्य-नक्षत्रम्

समानार्थक:पुष्य,सिध्या,तिष्या,तिष्य

1।3।22।1।3

राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्य¦ पुंस्त्री कार्य्यं पुष्यति पुष--कर्त्तरि यत् नि॰। अश्विन्यादि

२७ नक्षत्रमध्ये

१ अष्टमे नक्षत्रे, स्त्रीत्वे टाप्। तस्याधिपतिः जीवः। तद्योगतारादिकम् अश्लेषाशब्देदृश्यम्।

२ पौषमासे

३ कलियुगे च पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्य¦ mf. (-ष्यः-ष्या)
1. The eighth lunar asterism, comprising three stars, of which one is the Cancer.
2. The month Pous, (Dec. and Jan.)
3. The Kali, or fourth age. E. पुष् to nourish, aff. क्यप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्यः [puṣyḥ], 1 The Kali age.

The month called पौष.

The eighth lunar mansion (consisting of three stars), written also तिष्य. -ष्यम् Ved.

The blossom.

Foam, scum. -ष्या The asterism called पुष्य. -Comp. -अभिषेकः, -स्नानम् a ceremony of coronating a king &c., when the moon stands in the asterism Puṣya.-नेत्रा f. The night on which the Puṣya planet is seen for all the time. -योगः the moon when in conjunction with Puṣya. -रथः = पुष्परथः q. v. युक्तः पुष्परथश्च Pratimā 1.3. -रागः = पुष्परागः q. v.; Kau. A.2.11.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्य n. nourishment( pl. ) Car.

पुष्य n. the blossom or flower i.e. the uppermost or best of anything( cf. Gk. ? ; Lat. flos) RV.

पुष्य m. N. of the 6th (or 8th , but See. नक्षत्र)lunar asterism (also called सिध्यand तिष्य) AV. etc.

पुष्य m. (= -योग) , the conjunction of the moon with पुष्यMn. MBh. etc.

पुष्य m. N. of the month पौषVP.

पुष्य m. of the कलि-युगor fourth age W.

पुष्य m. of one of the 24 mythical बुद्धs MWB. 136 n. 1

पुष्य m. of various princes VP.

पुष्य n. N. of a सामन्A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a नक्षत्र in ऐरावति vi1thi. भा. V. २३. 6; वा. ६६. ४८.
(II)--a son of हिरण्यनाभ and father of Dhruvasandhi. भा. IX. १२. 5; वा. ८८. २०९; Vi. IV. 4. १०८.
(III)--the month sacred to Bhaga, etc. भा. XII. ११. ४२. [page२-372+ २९]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣya^1  : m.: Name of a nakṣatra, and of the moon's conjunction with this nakṣatra (Puṣyayoga); also called Tiṣya (3. 188. 87).


A. Description: auspicious (puṇyayoga) 3. 261. 15.


B. Considered favourable for marching out of the army or for going out on a pilgrimage:

(1) Duryodhana urged again and again the assembled kings to march towards Kurukṣetra on that very day since it was presided over by the Puṣya nakṣatra (ājñāpayac ca rājñas tān pārthivān duṣṭacetasaḥ/prayādhvaṁ vai kurukṣetraṁ puṣyo 'dyeti punaḥ punaḥ) 5. 148. 3 (Nī. on Bom. Ed. 3. 150. 3: puṣyanakṣatraṁ hi aśvinyāḥ pauraṇamāsyā upari aṣṭamyāṁ bhavati; cf. 5. 140. 18: saptamāc cāpi divasād amāvāsyā bhaviṣyati);

(2) Kṛṣṇa too, with the Pāṇḍavas, started towards Kuru (kṣetra) when Rauhiṇeya (Balarāma) went away on the day which was presided over by Puṣya (puṣyeṇa) 9. 34. 14; 9. 34. 9;

(3) When the Mārgaśīrṣī (full moon day of the month Mārgaśīrṣa) had passed and the Puṣya had set in, the Pāṇḍavas, together with Dhaumya and other ascetics, started from the Kāmyaka forest towards the east (3. 91. 28) to visit the tīrthas (mārgaśīrṣyām atītāyāṁ puṣyeṇa prayayus tadā) 3. 91. 25;

(4) Balarāma started for his tīrthayātrā under the Puṣya and returned to Kurukṣetra under the Śravaṇa; he was out for 42 days (catvāriṁśad ahāny adya dve ca me niḥsṛtasya vai/puṣyeṇa saṁprayāto 'smi śravaṇe punar āgataḥ) 9 33. 5 (see Editor's note on the stanza, Cr. Ed. Vol. 11, p. 489); 9. 34. 14;

(5) Drupada asked his Purohita, whom he sent as his messenger to the Kauravas, to start when the moon was in conjunction with the Puṣya so that he might achieve the objective of Yudhiṣṭhira (sa bhavān puṣyayogena…kauraveyān prayātv āśu kaunteyasyārthasiddhaye) 5. 6. 17;

(6) Daśaratha asked his Purohita to make the necessary preparations in connection with the consecration of Rāma as hairapparent since on that night Puṣya was to enter into the auspicious conjunction (with the moon) (adya puṣyo niśi brahman puṇyaṁ yogam upaiṣyati) 3. 261. 15.


C. Advent of the Kṛta Yuga: When the moon, the sun, the Tiṣya and the Bṛhaspati will come in one rāśi, the Kṛta Yuga will commence (yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī/ekarāśau sameṣyanti prapatsyati tadā kṛtam//) 3. 188. 87 (Nī., however, on Bom. Ed. 3. 190. 90: gurusūryacandrāḥ yadā yugapat puṣyanakṣatram eṣyanti tadā kṛtayugapravṛttir ity arthaḥ).


D. Religious rites:

(1) Gifts under this nakṣatra: Nārada told Devakī (13. 63. 2-4) that by giving gold, whether wrought or unwrought, as gift under Puṣya (puṣye) one shone like Soma (i. e. moon ?) in the worlds which have no (other) light (anālokeṣu lokeṣu somavat sa virājate) 13. 63. 10 (Nī. on Bom. Ed. 13. 64. 10: anālokeṣu ālokāntaravarjiteṣu svayaṁprakāśeṣv ity arthaḥ);

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that one who desired prosperity should think of offering a kāmya śrāddha under the Puṣya nakṣatra (puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ) 13. 89. 4.


E. Bad omen: Among the bad omens for the Kauravas, pointed out by Vyāsa to Dhṛtarāṣṭra, one was related to a fierce comet (Rāhu ?) that had taken hold of Puṣya (dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati) 6. 3. 12. [See Dhūmaketu, Pauṣya ]


_______________________________
*2nd word in right half of page p256_mci (+offset) in original book.

previous page p255_mci .......... next page p257_mci

Puṣya^2  : m.: See Kaliyuga.


_______________________________
*1st word in right half of page p257_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣya^1  : m.: Name of a nakṣatra, and of the moon's conjunction with this nakṣatra (Puṣyayoga); also called Tiṣya (3. 188. 87).


A. Description: auspicious (puṇyayoga) 3. 261. 15.


B. Considered favourable for marching out of the army or for going out on a pilgrimage:

(1) Duryodhana urged again and again the assembled kings to march towards Kurukṣetra on that very day since it was presided over by the Puṣya nakṣatra (ājñāpayac ca rājñas tān pārthivān duṣṭacetasaḥ/prayādhvaṁ vai kurukṣetraṁ puṣyo 'dyeti punaḥ punaḥ) 5. 148. 3 (Nī. on Bom. Ed. 3. 150. 3: puṣyanakṣatraṁ hi aśvinyāḥ pauraṇamāsyā upari aṣṭamyāṁ bhavati; cf. 5. 140. 18: saptamāc cāpi divasād amāvāsyā bhaviṣyati);

(2) Kṛṣṇa too, with the Pāṇḍavas, started towards Kuru (kṣetra) when Rauhiṇeya (Balarāma) went away on the day which was presided over by Puṣya (puṣyeṇa) 9. 34. 14; 9. 34. 9;

(3) When the Mārgaśīrṣī (full moon day of the month Mārgaśīrṣa) had passed and the Puṣya had set in, the Pāṇḍavas, together with Dhaumya and other ascetics, started from the Kāmyaka forest towards the east (3. 91. 28) to visit the tīrthas (mārgaśīrṣyām atītāyāṁ puṣyeṇa prayayus tadā) 3. 91. 25;

(4) Balarāma started for his tīrthayātrā under the Puṣya and returned to Kurukṣetra under the Śravaṇa; he was out for 42 days (catvāriṁśad ahāny adya dve ca me niḥsṛtasya vai/puṣyeṇa saṁprayāto 'smi śravaṇe punar āgataḥ) 9 33. 5 (see Editor's note on the stanza, Cr. Ed. Vol. 11, p. 489); 9. 34. 14;

(5) Drupada asked his Purohita, whom he sent as his messenger to the Kauravas, to start when the moon was in conjunction with the Puṣya so that he might achieve the objective of Yudhiṣṭhira (sa bhavān puṣyayogena…kauraveyān prayātv āśu kaunteyasyārthasiddhaye) 5. 6. 17;

(6) Daśaratha asked his Purohita to make the necessary preparations in connection with the consecration of Rāma as hairapparent since on that night Puṣya was to enter into the auspicious conjunction (with the moon) (adya puṣyo niśi brahman puṇyaṁ yogam upaiṣyati) 3. 261. 15.


C. Advent of the Kṛta Yuga: When the moon, the sun, the Tiṣya and the Bṛhaspati will come in one rāśi, the Kṛta Yuga will commence (yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī/ekarāśau sameṣyanti prapatsyati tadā kṛtam//) 3. 188. 87 (Nī., however, on Bom. Ed. 3. 190. 90: gurusūryacandrāḥ yadā yugapat puṣyanakṣatram eṣyanti tadā kṛtayugapravṛttir ity arthaḥ).


D. Religious rites:

(1) Gifts under this nakṣatra: Nārada told Devakī (13. 63. 2-4) that by giving gold, whether wrought or unwrought, as gift under Puṣya (puṣye) one shone like Soma (i. e. moon ?) in the worlds which have no (other) light (anālokeṣu lokeṣu somavat sa virājate) 13. 63. 10 (Nī. on Bom. Ed. 13. 64. 10: anālokeṣu ālokāntaravarjiteṣu svayaṁprakāśeṣv ity arthaḥ);

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that one who desired prosperity should think of offering a kāmya śrāddha under the Puṣya nakṣatra (puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ) 13. 89. 4.


E. Bad omen: Among the bad omens for the Kauravas, pointed out by Vyāsa to Dhṛtarāṣṭra, one was related to a fierce comet (Rāhu ?) that had taken hold of Puṣya (dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati) 6. 3. 12. [See Dhūmaketu, Pauṣya ]


_______________________________
*2nd word in right half of page p256_mci (+offset) in original book.

previous page p255_mci .......... next page p257_mci

Puṣya^2  : m.: See Kaliyuga.


_______________________________
*1st word in right half of page p257_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣya is the name in the Atharvaveda (xix. 7, 2 for the Nakṣatra called Tiṣya elsewhere.

Cf. Weber, Naxatra, 2, 371. On Tiṣya, see also Journal of the Royal Asatic Society, 1911, 514-518; 794-800.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पुष्य&oldid=473967" इत्यस्माद् प्रतिप्राप्तम्