तिष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्यः, पुं, (तुष्यन्त्यस्मिन्निति । तुष + क्यप् । निपा- तनात् साधुः ।) पुष्यनक्षत्रम् । इत्यमरः । १ । ३ । २२ ॥ (यथा, महाभारते । ३ । १९० । ८७ । “यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यबृहस्पती । एकराशौ समेष्यन्ति प्रवर्त्स्यति तदा कृतम् ॥” तिष्यः पुष्यनक्षत्रं पौर्णमास्यामस्त्यस्येति । अच् ।) पौषमासः । इति शब्दरत्नावली ॥ कलियुगम् । इति मेदिनी । ये, २८ ॥ (अत्र क्लीवे- ऽपि दृश्यते । यथा, महाभारते । ६ । १० । ४ । “चत्वारि भारते वर्षे युगानि भरतर्षभ ! । कृतं त्रेता द्बापरञ्च तिष्यञ्च कुरुवर्द्धन ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य पुं।

पुष्य-नक्षत्रम्

समानार्थक:पुष्य,सिध्या,तिष्या,तिष्य

3।3।147।2।1

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः। तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

तिष्य पुं।

कलियुगम्

समानार्थक:तिष्य,कलि

3।3।147।2।1

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः। तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥

पदार्थ-विभागः : नाम, द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य¦ पु॰ तुष्यन्त्यस्मिन् तुष--क्यप् नि॰।

१ पुष्यनक्षत्रे। त्विष-दीप्तौ यक् अघ्न्यादि॰ नि॰।

२ कलियुगे न॰। तिष्ये नक्षत्रेजातः अण् तस्य लुक्।

३ पुष्यनक्षत्रजाते त्रि॰। तिष्यंनक्षत्रमस्त्यत्र पौर्णमास्याम् अच्।

४ पौषमासे शब्दरत्ना॰। स्वार्थे क। पौषमासे शब्दा॰। तत्र पुष्यनक्षत्रे।
“यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यवृहस्पती। एक-राशौ समेष्यन्ति प्रवत्स्यति तदा कृतम्”। भा॰ व॰

१३ ॰

९९ श्लो॰ कलियुगे
“ततस्तिष्येऽथ संप्राप्ते युगे कलिपुर-स्कृते। एकपादस्थितो धर्मो पत्र तिष्ये भविष्यति” भा॰शा॰

३४

२ अ॰।
“सत्सम्प्रदायप्रथनाय तिष्ये शिष्यैश्चतुर्भिःसह योऽवतीर्णः। उक्तो वृहत्सङ्गमतन्त्रराजे श्रीशङ्करा-चार्य्यगुरुं तमीडे।
“तपस्तादृक् क्क वा तिष्ये तिष्येयोगः क्व तादृशः। क्व वा व्रतं क्व वा दानं तिष्ये मोक्ष-स्ततः कुतः” काशीख॰

३५ अ॰।

५ । माङ्गल्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Auspicious, fortunate, lucky. m. (-ष्यः)
1. The eighth Nakshatra or lunar mansion, an asterism figured by an arrow, and containing three stars, of which one is Cancri.
2. The month Pausha, (December-January.)
3. The Kali Yuga, the fourth and present age. f. (-ष्या) Emblic myrobalan, (Phyllanthus emblica.) E. तुष् to please er delight, affix क्यप्, and इत् substituted for the penultimate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य [tiṣya], a. [तुष्यन्त्यस्मिन् तुष्-क्यप् नि˚]

Auspicious, fortunate.

Born under the asterism पुष्य.

ष्यः The eighth of the 27 constellations, (also called पुष्य); यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पतीं । एकराशौ समेष्यन्ति तदा भवति तत्कृतम् ॥ Bhāg.12.2.24.

The lunar month Pauṣa.

The Kali Yuga; तिष्यः पुष्ये कलियुगौ Ak.

ष्या Lustre.

Emblic myrobalan; दीप्त्यामलकयोः स्त्रियाम् Nm. -ष्यम् The Kali Yuga; चत्वारि भारते वर्षे युगानि भरतर्षभ । कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ॥ Mb.6.1.3; तथापि तिष्यस्य बलाद् भृशं ववृधिरे श्रियः Śiva. B.5.3. -Comp. -केतुः an epithet of Śiva. -रक्षिता N. of the Aśoka's second wife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्य m. N. of a heavenly archer (like कृशानु) and of the 6th नक्षत्रof the old or 8th of the new order RV. v , 54 , 13 ; x , 64 , 8 TS. ( ष्य)etc.

तिष्य m. the month पौषL.

तिष्य m. Terminalia tomentosa L.

तिष्य m. = ष्याL.

तिष्य m. ( Pa1n2. 4-3 , 34 ; i , 2 , 63 Ka1s3. )" born under the asterism -TTerminalia " , a common N. of men Buddh. (See. उप-)

तिष्य n. ( m. L. )the 4th or present age MBh. vi Hariv. 3019

तिष्य mfn. auspicious , fortunate W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a constellation. Important for श्राद्ध. भा. XII. 2. २४; Br. III. १८. 4; वा. ८२. 5.
(II)--(a yuga of भारतवर्ष); see also Kali- yuga. Br. II. १६. ६९; ३१. ३०; M. २७३. ६१; वा. २४. 1; ३२. ४०; ५८. ३०-73.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tiṣya^1:  : See Kaliyuga.


_______________________________
*2nd word in right half of page p247_mci (+offset) in original book.

Tiṣya^2:  : See Puṣya^1.


_______________________________
*3rd word in right half of page p247_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tiṣya^1:  : See Kaliyuga.


_______________________________
*2nd word in right half of page p247_mci (+offset) in original book.

Tiṣya^2:  : See Puṣya^1.


_______________________________
*3rd word in right half of page p247_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tiṣya occurs twice in the Rigveda,[१] apparently as the name of a star,[२] though Sāyaṇa takes it to mean the sun. It is doubtless identical with the Avestan Tistrya. Later it is the name of a lunar mansion: see Nakṣatra.

6. Tiṣya or Puṣya includes the somewhat faint group in the body of the Crab, , and Cancri. The singular is rather curious, as primarily one star would seem to have been meant. and none of the group is at all prominent.[३]

  1. v. 54, 13;
    x. 64, 8 (with Kṛśānu as in archer).
  2. Weber, Naxatra, 2, 290;
    Zimmer, Altindisches Leben, 355;
    Max Müller, Sacred Books of the East, 32, 331;
    Keith, Śāṅkhāyana Āraṇyaka, 77, n. 1.
  3. Whitney, op. cit., 403, n. 1.
"https://sa.wiktionary.org/w/index.php?title=तिष्य&oldid=473549" इत्यस्माद् प्रतिप्राप्तम्