पूजा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

आराधना

अनुवादः[सम्पाद्यताम्]

अङलम्-worship मलयलम्-ആരധന,പൂജ हिन्दि-पूज

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजा, स्त्री, (पूजनमिति । पूज + “चिन्तिपूजि- कथिकुम्बिचर्च्चश्च ।” ३ । ३ । १०५ । इति अङ् । ततष्टाप् ।) पूजनम् । तत्पर्य्यायः । नमस्या २ अपचितिः ३ सपर्य्या ४ अर्च्चा ५ अर्हणा ६ । इत्यमरः । २ । ७ । ३५ ॥ नुतिः ७ । इति शब्दरत्नावली ॥ (यथा, रामायणे । १ । ५१ । ५ । “अपि रामे महाभागा मम माता यशस्विनी । वन्यैरुपाहरत् पूजां पूजार्हे सर्व्वदेहिनाम् ॥”) तस्याः सामान्यानुष्ठानं यथा, -- “आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् । अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥ तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् । ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः ॥” इति तन्त्रसारे यामलः ॥ शक्तिविषये चतुःषष्टिरुपचारा यथा, -- आसनारोपणम् १ सुगन्धितैलाभ्यङ्गः २ मज्जन- शालाप्रवेशनम् ३ मज्जनमणिपीठोपवेशनम् ४ दिव्यस्नानीयम् ५ उद्बर्त्तनम् ६ उष्णोदक- स्नानम् ७ कनककलसस्थितसकलतीर्थाभिषेकः ८ धौतवस्त्रपरिमार्ज्जनम् ९ अरुणदुकूलपरि- धानम् १० अरुणदुकूलोत्तरीयम् ११ आलेप- मण्डपप्रवेशनम् १२ आलेपमणिपीठोपवेशनम् १३ चन्दनागुरुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्य- गन्धसर्व्वाङ्गानुलेपनम् १४ केशभारस्य काला- गुरुधूपमल्लिकामालतीजातीचम्पकाशोकशत- पत्रपूगकुहरीपुन्नागकह्बारयूथीसर्व्वत्तुंकुसुम- मालाभूषणम् १५ भूषणमण्डपप्रवेशनम् १६ भूषण- मणिपीठोपवेशनम् १७ नवमणिमुकुटम् १८ चन्द्रशकलम् १९ सीमन्तसिन्दूरम् २० तिलक- रत्नम् २१ कालाञ्जनम् २२ कर्णपालीयुगलम् २३ नासाभरणम् २४ अधरयावकः २५ ग्रथन- भूषणम् २६ कनकचित्रपदकम् २७ महापदकम् २८ मुक्तावलिः २९ एकावलिः ३० देवच्छन्दकः ३१ केयूरयुगलचतुष्टयम् ३२ वलयावलिः ३३ ऊर्म्मिकावलिः ३४ काञ्चीदाम ३५ कटिसूत्रम् ३६ शोभाख्याभरणम् ३७ पादकटकम् ३८ रत्ननूपुरम् ३९ पादाङ्गुरीयकम् ४० एककरे भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं वन्दे महापुरुष ! ते चरणारविन्दम् ॥ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्म्मिष्ठ ! आर्य्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधाव- द्वन्दे महापुरुष ! ते चरणारघिन्दम् ॥ इति स्तुत्वा ओ~ प्रसीद भगवन्निति दण्डवत् प्रणमेत् । ओ~ यत् किञ्चित् क्रियते देव मया सुकृतदुष्कृ- तम् । तत् सर्व्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ इत्यनेन सर्व्वं समर्पयेत् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्द्दन । यत् पूजितं मया देव ! परिपूर्णं तदस्तु मे ॥ इति प्रार्थयेत् ॥ ततः संहारमुद्रया निर्म्माल्य- पुष्पमादाय भूमौ त्यजेत् विसर्ज्जनसत्त्वे ओ~ भगवन् विष्णो क्षमस्वेति विसर्ज्जयेत् तदसत्त्वे निर्म्माल्यपुष्पमादाय । ओ~ तिष्ठ देव परे स्थाने स्वस्थाने परमेश्वर । यत्र ब्रह्मादयः सर्व्वे सुरास्तिष्ठन्ति मे हृदि ॥ इति मन्त्रेण देवं हृदि स्थापयेत् । तत ओ~ विष्वक्सेनाय नम इति गन्धपुष्पनैवेद्याग्रं दद्यात् । ततो वैष्णवाय तन्निर्म्माल्यं अनुलेपनं नैवेद्यञ्च किञ्चिद्दत्त्वा शिरसि निर्म्माल्यं धार्य्यं सर्व्वाङ्गेष्वनुलेपनं कृत्वा यथाकालं पादोदकं नैवेद्यञ्चोपभुञ्जीत । तत्र पादोदकग्रहणे मन्त्रः । ओ~ कृष्ण कृष्ण महावाहो भक्तानामार्त्तिनाशन । सर्व्वपापप्रशमनं पादोदकं प्रयच्छ मे ॥ ततस्तत्पानादौ परोदितेष्टदेवतानाम श्रुत्वा स्वयं त्रिरुच्चार्य्य पादोदकं पीत्वा तच्छेषम् । अकालमृत्युशमनं सर्व्वव्याधिविनाशनम् । विष्णोः पादोदकं पुण्यं शिरसा धारयाम्यहम् ॥ इति शिरसि धारयेत् ॥ नैवेद्यभक्षणे मन्त्रः । ओ~ उच्छिष्टभोजिनस्तस्य वयमुच्छिष्टकाङ्क्षिणः । येन लीलावराहेण हिरण्याख्यो निपातितः ॥ इत्युच्चार्य्य भक्षयेत् ॥ * ॥ यथालाभं दशोपचारेण वा पूजयेत् । तत्र दशोपचाराः । अर्घ्यपाद्याचम- नीयमधुपर्काचमनगन्धपुष्पधूपदीपनैवेद्यानि । पञ्चोपचाराः । गन्धपुष्पधूपदीपनैवेद्यानि । गन्ध- पुष्पाभ्यां वा केवलपुष्पेण केवलजलेन वा पूज- येत् ततोऽग्निब्रह्मसरस्वतीलक्ष्मीणां पूजनम् । इत्याह्निकप्रयोगतत्त्वम् ॥ * ॥ तन्त्रोक्तसामान्य- पूजा कलावतीशब्दे द्रष्टव्या ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजा स्त्री।

पूजा

समानार्थक:पूजा,नमस्या,अपचिति,सपर्या,अर्चा,अर्हणा

2।7।34।3।1

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्. पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥

अवयव : पूजाविधिः

 : गुर्वाद्यारादनम्, उपासनम्, व्रतम्, प्रस्तानात्प्राग्_शस्त्रवाहनादिपूजा

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजा¦ स्त्री पूज--भावे अ। अर्चने। ल्युट्। पूजनमप्यत्र न॰। उपचारशब्दे तङ्गभेदा उक्ताःदेवीपूजायां मुखभेदनिरूपणं यथा[Page4394-a+ 38]
“दिग्विभागे तु कौवेरी दिक् शिवापीतिकारिणी। तस्मात्तन्मुखमासीनः पूजयेच्चण्डिकां सदा” पूजास्था-नानि यथा
“लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथैव च। स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च। चित्रेच त्रिशिखे खड्गे जलस्थां वापि पूजयेत्। पञ्चाश-दङ्गुलं खड्गं त्रिशिखञ्चं त्रिशूलकम्। शिलायांपर्वतस्याग्रे गङ्गायामपि तत्समम्। आर्य्यावर्त्ते मध्य-देशे तथा पर्वतगह्वरे। देवीं संपूयेन्नित्यं भक्त्विश्रद्धासमन्वितः। वराणास्यां सदा पूजा सम्पूर्णफलदायिनी। ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ। ततोऽपिद्विगुणा प्रोक्ता द्वारवत्यां विशेषता। सर्वक्षेत्रेषु तीर्थेषपूजा द्वारवतीसमा। बिन्ध्ये शतगुणा प्रोक्ता गङ्गाया-मपि तत्समा। आर्य्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैवच। बिन्ध्यवत्फलदा पूजा प्रयागे पुष्करे तथा। तत-श्चतुर्गुणं प्रोक्तं करतोयानदीजले। तस्माच्चतुर्गुणफला-नन्दिकुण्डे च भैरव!। ततश्चतुर्गुणा प्रोक्ता जल्पी-शेश्वरसन्निधौ। तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणास्मृता। ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि। तत्-समा कामरूपे तु सर्वत्रैव जले स्थले। सर्वश्रेष्ठो यथाविष्णुर्लक्ष्मी सर्वोत्तमा यथा। देवीपूजा तथा शस्ताकामरूपे स्मरालये। देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्नतत्समम्। अन्यत्र विरला देवी कामरूपे गृहे गृहे। ततः शतगुणं प्रोक्तं नीलकूटस्य मस्तके। ततोऽपिद्विगुणं प्रोक्तं हीरके शिवलिङ्गके। ततोऽपि द्विगुणाप्रोक्ता शैलपुत्रादियोनिषु। ततः शतगुणा प्रोक्ता का-माख्या योनिमण्डले” कालिकापु॰

५४

५७ अ॰। पूजासनानि तत्फलानि च यथा
“उपविश्यासने रम्येकृष्णाजिनकुशोत्तरे। राङ्कवे कम्बले वापि काशादौव्याघ्रचर्मणि। न कुर्य्यादर्च्चनं विष्णोः शिवे! काष्ठा-सनादिषु। काष्ठासने वृथा पूजा पाषाणे रोगसम्भवः। भूम्यासने गतिर्नास्ति वस्त्रासने दरिद्रता। कुशासनेज्ञानवृद्धिः कम्बले सिद्धिरुतमा। कृष्णाजिने धनी पुत्रीमोक्षः स्याद्व्याघ्रचर्मणि। मन्त्रयोगं प्रकुर्वीत भोगार्थंसुखमासने” इति पाद्मोत्तरखण्डे

७४ अ॰। पूजाधि-कारिताप्रयोजकदेवषट्कपूजादौ कार्य्या
“गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम्। संपूज्य देवषट्कञ्चसोऽधिकारी च पूजने। गणेशं विघ्ननाशाय निष्पापायदिवाकरम्। वह्निं शुद्धाय विष्णुञ्च मुक्तये पूजयेन्नरः। [Page4394-b+ 38] शिवं ज्ञानाय ज्ञानेशं शिवाञ्च वुद्धिवृद्धये। संपूज्य तान्लभेत् प्राज्ञो विपरीतमतोन्यथा” इति ब्रह्मवै॰ प्रकृति-खण्डे

८ अ॰। सामान्यतस्तन्त्रोक्तपूजाप्रकारस्तुं
“आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम्। अङ्गुलि-व्यापकन्यासौ हृदादिन्यास एव च। ध्यानं पूजा जप-श्चेति सर्वतन्त्रेष्वयं विधिः” तन्त्रसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजा¦ f. (-जा) Worship, culture, respect, homage of superiors or adora- tion of the gods. E. पूज् to worship, affs. अङ् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजा [pūjā], [पूज्-भावे-अ] Worship, honour, adoration, respect, homage; प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः R.1.79.-Comp. -अर्ह a. venerable, respectable, worshipful, worthy of reverence. -उपकरणम् the requisites for the worship. -गृहम् a temple. -पट्टकम् a document of honour. -संभारः See पूजोपकरण.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूजा f. honour , worship , respect , reverence , veneration , homage to superiors or adoration of the gods Gr2S. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=पूजा&oldid=501027" इत्यस्माद् प्रतिप्राप्तम्