पूर्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्त नपुं।

पूर्तकर्मः

समानार्थक:पूर्त

2।7।28।1।2

त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्. अमृतं विघसो यज्ञशेषभोजनशेषयोः॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्त [pūrta], a. [पूर्-क्त नि˚]

Full, complete; ऐश्वर्यवैराग्ययशो- $वबोधवीर्यश्रियां पूर्तमहं प्रपद्ये Bhāg.3.24,32.

Concealed. covered.

Nourished, protected.

र्तम् Fulfilment.

Cherishing, nourishing.

Granting.

A reward, merit.

An act of pious liberality; it is thus defined: वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते Ms.4.226; Māl.1.5. (opp. इष्ट which is thus defined by Atri: अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते); cf. इष्टपूर्त.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्त mfn. filled , full , complete , completed , perfected Pur.

पूर्त mfn. ( इष्टश् च पूर्तश् च धर्मौ= इष्टापूर्तSee. Ma1rkP. )

पूर्त mfn. covered , concealed L.

पूर्त n. fulfilling , fulfilment

पूर्त n. granting , rewarding , a reward , merit , a meritorious work , an act of pious liberality (such as feeding a Brahman , digging a well etc. ) RV. etc.

पूर्त n. keeping , guarding L.

पूर्त n. N. of wk. (also -कमबा-कर)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūrta,[१] or Pūrti,[२] occurs in the Rigveda and later denoting the reward to the priest for his services. Cf. Dakṣiṇā.

  1. Rv. vi. 16, 18;
    viii. 46, 21;
    Av. vi. 123, 5;
    ix. 5, 13;
    6, 31;
    Vājasaneyi Saṃhitā, xviii. 64;
    Aitareya Brāhmaṇa, vii. 21, 24, etc.
  2. Rv. vi. 13, 6;
    x. 107, 3;
    Taittirīya Saṃhitā, i. 2, 3, 2;
    ii. 4, 7, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=पूर्त&oldid=473971" इत्यस्माद् प्रतिप्राप्तम्