दक्षिणा

विकिशब्दकोशः तः

निर्वचनम् -1- दक्षिणा (स्री .) दक्षते:।दक्षि: न्यूनपूरणे ।- यास्क: १.३
दक्षिणां विना याग: पूर्ण न भवति।यागं पूर्णं करोति इति दक्षिणा।
निर्वचनम् -2-प्रदक्षिणगमनात् ।- यास्क: १.३
या: धेनव: दक्षिणारूपेण दीयन्ते, ता: प्रथमं यज्ञवेदीं प्रदक्षिणं कुर्वन्ति।

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणा, स्त्री, (दक्षते इति । दक्ष वृद्धौ + “द्रुदक्षि- भ्यामिनन् ।” उणां । २ । ५० । इति इनन् । ततष्ठाप् ।) दक्षिणदिव् । तत्पर्य्यायः । अवाची २ शामनी ३ यामी ४ वैवस्वती ५ । इति राज- निर्घण्टः ॥ (यथा, कुमारे । ३ । २५ । “दिक् दक्षिणा गन्धवहं मुखेन व्यलीकनिश्वासमिवोत्ससर्ज ॥”) दक्षिणवायुगुणाः । षड्रसयुक्तत्वम् । चक्षुर्हित- त्वम् । बलवर्द्धनत्वम् । रक्तपित्तप्रशमनत्वम् ॥ सौख्य- कान्तिमतिप्रदत्वम् । शस्यनाशित्वम् । विदा- हित्वम् । अस्रमारुतकोपनत्वम् । गण्डूपदादि- कीटानां जनकत्वञ्च । इति द्रव्यगुणः ॥ * ॥ अस्या दिशोऽधिपतयः वृषकन्यामकरराशयः । इति ज्योतिषम् ॥ यज्ञादिविधिदानम् । इति मेदिनी ॥ प्रतिष्ठा । इति हेमचन्द्रः ॥ यज्ञादि- सम्पादकतदन्तविहितदानम् । सा यज्ञपत्नी श्रीकृष्णदक्षिणांशभूता । यथा, -- “कार्त्तिकीपूर्णिमायान्तु रासे राधामहोत्सवे । आविर्भूतादक्षिणांशात् कृष्णस्य तेन दक्षिणा ॥” दक्षिणाया अदाने तस्या वृद्धिर्यथा, -- “यज्ञो दक्षिणया सार्द्धं पुत्त्रेण च फलेन च । कर्म्मिणां फलदाता चेत्येवं वेदविदो विदुः ॥ कृत्वा कर्म्म च तस्यैव तूर्णं दद्याच्च दक्षिणाम् । तत्कर्म्मफलमाप्नोति वेदैरुक्तमिदं मुने ! ॥ कर्त्ता कर्म्मणि पूर्णे च तत्क्षणं यदि दक्षिणाम् । न दद्याद्ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथ वा ॥ मुहूर्त्ते समतीते तु द्बिगुणा सा भवेद्ध्रुवम् । एकरात्रे व्यतीते तु भवेत् शतगुणा च सा ॥ त्रिरात्रे तद्दशगुणा सप्ताहे द्बिगुणा ततः । मासे लक्षगुणा प्रोक्ता ब्राह्मणानाञ्च वर्द्धते ॥ संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवत् ॥ कर्म्म तद्यजमानानां सर्व्वञ्च निष्फलं भवेत् । स च ब्रह्मस्वापहारी न कर्म्मार्होऽशुचिर्नरः ॥ दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी । तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ॥ पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् । एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् ॥ * ॥ दाता न दीयते दानं ग्रहीता च न याचते । उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा घटः ॥ नार्पयेद्यजमानश्चेद्याचितारञ्च दक्षिणाम् । भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् ॥ वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः । ततो भवेत् स चाण्डालो व्याधियुक्तो दरिद्रकः ॥ पातयेत् पुरुषान् सप्त पूर्ब्बांश्च सप्तजन्मनः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥ नायिकाविशेषः । यथा, -- “या गौरवं भयं प्रेम सद्भावं पूर्ब्बनायके । न मुञ्चत्यन्यसक्तेऽपि सा ज्ञेया दक्षिणा बुधैः ॥” इति विष्णुपुराणटीकायां स्वामी ॥ (व्य, दक्षिणस्यां दिशि दक्षिणा दिग् वा । “दक्षिणादाच् ।” ५ । ३ । ३६ । इति आच् । दक्षिणस्यां दिशि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणा¦ अ॰ दक्षिणा + प्रथमापञ्चमीसप्तम्यर्थे आच्। प्रथमा-द्यर्थवृत्तिके दक्षिणाशब्दार्थे दक्षिणा वसति आगच्छतिरमणीयं वा
“अयं दक्षिणा विश्वकर्मा” यजु॰

२३ ।

५५

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणा [dakṣiṇā], ind.

On the right or south of.

In the southern direction (with abl.)

णा A present or gift to Brāhmaṇas (at the completion of a religious rite, such as a sacrifice).

Dakṣiṇā regarded as a daughter of Prajāpati and as the wife of Sacrifice personified; पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा R.1.31.

A gift, offering or donation in general, fee, remuneration; प्राणदक्षिणा, गुरुदक्षिणा &c.; cf. also दक्षिणाशब्दश्च परिक्रयार्थो भवति ŚB. on Ms.1.2.38; परिक्रयार्थे हि दक्षिणा- शब्दो भवति ŚB. on MS.1.2.48. Etymologically दक्षिणा is so called because it imparts power or strength to the receiver; दक्षकरणी हि दक्षिणा । दक्षश्च बलम् ŚB. on MS. 1.3.45; दक्षिणा नाम दक्षतेरुत्साहकर्मणः । दक्षिणा उत्साहिका इति । ŚB. on MS.1.3.57.

A good milch-cow, prolific cow.

The south.

The southern country, the Deccan.

Fame.

A kind of heroine thus defined: या गौरवं भयं प्रेम सद्भावं पूर्वनायके । न मुञ्चत्यन्यसक्तापि सा ज्ञेया दक्षिणा बुधैः ॥.

Completion of any rite. -Comp. -अर्हa. deserving or worthy of a gift. -आवर्त a.

curved to the right (a conch-shell &c.); Bhāg.5.23.5.

turned towards the south.

(र्तः) the Deccan.

a conch-shell opening to the right; Divyāvadāna 56.71. -कालः the time of receiving Dakṣiṇā.

पथः the southern part of India, the south or Deccan; अस्ति दक्षिणापथे विदर्भेषु पद्मपुरं नाम नगरम् Māl.1.

'the path of the दक्षिणा', i. e. the cow, constituting the sacrificial cow. -प्रत्यच् a. south-western. -प्रतीची southwest. -पथिक a. belonging to the Deccan. -प्रवण a. inclining to the south. -बन्धः (in Sāṅ. phil.) the bondage of ritual or cermonial observances. -मूर्तिः m. a Tāntric form of Śiva. -युग्यः the right yoke-horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणा f. ( scil. गो) , " able to calve and give milk " , a prolific cow , good milch-cow RV. AV.

दक्षिणा f. a fee or present to the officiating priest (consisting originally of a cow See. Ka1tyS3r.. xv La1t2y. viii , 1 , 2 ). RV. etc.

दक्षिणा f. Donation to the priest (personified along with ब्रह्मणस्-पति, इन्द्र, and सोम, i , 18 , 5 ; x , 103 , 8 ; authoress of x , 107 RAnukr. ; wife of Sacrifice [ Ragh. i , 31 BhP. ii , 7 , 21 ] , both being children of रुचिand आकूति, iv , l , 4 f. VP. i , 7 , 18 f. )

दक्षिणा f. reward RV. viii , 24 , 2I

दक्षिणा f. (offered to the गुरु) MBh. v Ragh. v , 20 Katha1s. iv , 93 f.

दक्षिणा f. ( णाम् आ-दिश्, " to thank " DivyA7v. vii , 104 ; Caus. " to earn thanks " , i )

दक्षिणा f. a gift , donation(See. अभय-, प्रा-ण-) Mn. iii R. ii

दक्षिणा f. ( scil. दिश्)the south , Deccan L.

दक्षिणा f. a figure of दुर्गाhaving the right side prominent W.

दक्षिणा f. completion of any rite( प्र-तिष्ठा) L.

दक्षिणा f. of णSee.

दक्षिणा f. S3a1n3khS3r. La1t2y. ChUp. Kaus3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--as sister and wife of यज्ञ and mother of १२ Ya1ma1 gods. Vi. I. 7. २१.

--a daughter of Ruci and आकूती; consort of सुयज्ञ, an अवतार् of Hari. Had twelve sons who were known as तुषित gods (यामस्) of the period of स्वायम्- bhuva Manu. भा. II. 7. 2; IV. 1. 5-8; Br. II. 9. ४४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAKṢIṆĀ : A daughter, born to Prajāpati Ruci, by his wife Ākūti. The first Manu was Svāyambhuva, the son of Brahmā. He accepted Śatarūpā, his sister who be- came sinless by penance, as his wife. Śatarūpā gave birth to two sons Priyavrata and Uttānapāda, and two daughters, Prasūti and Ākūti. Of these two daughters, Prasūtī was given to Prajāpati Dakṣa and Ākūti to Prajāpati Ruci. Ākūti gave birth to twins, a son named Yajña and a daughter named Dakṣiṇā. To Yajña twelve sons were born by Dakṣiṇā. They were a class of devas (gods) called the Yāmas in the regime of Manu Svāyambhuva (Viṣṇu Purāṇa, Aṁśa 1, Chapter 7). Now Dakṣiṇā is worshipped as a goddess. The same Dakṣiṇā was reborn in the Goloka under the name Suśīlā. At that time she was a cowherd woman and friend of Rādhā. She liked to talk with Śrī Kṛṣṇa. One day Rādhā saw her sitting in the lap of Śrī Kṛṣṇa, engaged in sexual sports, in a secluded place. When Suśīlā saw that Rādhā had found them out, she be- came dumbfounded with shame, and sat with bowed head. Śrī Kṛṣṇa slowly placed Suśīlā devi down and instantly vanished. The angry Rādhā cursed Suśīlā to become ashes if ever she entered the Goloka again. Then Rādhā ran about everywhere in search of Śrī Kṛṣṇa, but he could not be found.

Immediately after the curse, Suśīlā got down from the Goloka and began to worship Mahālakṣmī with devotion and meditation and very severe fast and vow. After a long time Mahālakṣmī appeared to her and blessed her, and Suśīlā became absorbed in Mahālakṣmī. Since the absorption of Suśīlā devī, who was the rebirth of Dakṣiṇādevī, in Mahālakṣmī, the sacrifice of the devas (gods) became fruitless. They were much grieved. They all went to Brahmā to find a solution. As the matter was serious Brahmā meditated upon Viṣṇu, who became pleased with Brahmā and to save the devas, he attracted Dakṣiṇādevī from the body of Mahālakṣmī and gave her as a present to Brahmā. Brahmā gave that devī (goddess) to Yajñapuruṣa (the god of sacrifice) so that the sacrifices of gods might become fruitful. When Yajñapuruṣa saw that supernatural beauty he was overpowered by lust and swooned. The couple spent a hundred divine years in seclusion enjoying the company of each other, as a result of which devī became pregnant. The pregnancy matured in twelve divine years and she gave birth to a child which was named Phalada. It is this same Phalada, the son of Yajñapuruṣa and Dakṣiṇā who awards fruits to all actions. The learned men say that Yajñapuruṣa, Dakṣiṇādevī and Phalada divide the fruits of actions among the doers. (Devī Bhāgavata, Skandha 9).


_______________________________
*3rd word in right half of page 194 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dakṣiṇā appears repeatedly in the Rigveda[१] and later[२] as the designation of the gift presented to priests at the sacrifice, apparently because a cow--a prolific (dakṣiṇā) one--was the usual ‘fee’[३] on such an occasion.[४] The later Dāna-stutis, or ‘Praises of Gifts,’ in the Rigveda immensely exaggerate these donations, and the exaggeration grows in the Brāhmaṇas. It is important to notice that these enumerations of gifts in the main include nothing but articles of personal property, such as kine, horses, buffaloes, or camels (uṣṭra), ornaments, and so forth, but not land.[५] Reference is, however, made in the Śatapatha Brāhmaṇa[६] to land as a Dakṣiṇā, but with disapproval, probably because the land came to be regarded as inalienable without the consent of the clansmen.[७]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणा स्त्री.
उपहार, ऋत्विक्-शुल्क; सामान्यतः दक्षिणा के रूप में गायें दी जाती हैं; योऽध्वर्युभ्यो देयश्चतुर्थोंऽशस्तं पञ्चविंशतिधा कृत्वा द्वादशानध्वर्यवे ददाति, षट् प्रतिप्रस्थात्रे चतस्रो नेष्ट्रे, तिस्र उन्नेत्रे, आप.श्रौ.सू. 13.5.12 (भाष्य); आप.श्रौ.सू. 13.6.115; यदि किसी विशेष शुल्क की आशा की जाती है, तो यह जग्ध के रूप में जानी जाती है; यदि यह भय के कारण प्रदान की जाती है, तो ‘गीर्ण’ के नाम से जानी जाती है और यदि त्रुटिपूर्वक (गलत ढंग से) नियुक्त ऋत्विक् को दी जाती है, तो ‘वान्त’ कहलाती है, काशिकर 24०-241; क्रि.वि. (यजमान के) दक्षिण अथवा दाहिने तरफ, का.श्रौ.सू. 11.1.3 (दक्षिणा अनुगच्छति आ क्रयात्); दक्षिणी दिशा में, (किसी दी गई वस्तु) के दाहिने तरफ, बौ.शु.सू. 1.28.

  1. A whole hymn, Rv. x. 107, is devoted to its praise. Cf. i. 168, 7;
    vi. 27, 8;
    viii. 24, 29;
    39, 5;
    x. 62, 1, etc.
  2. Av. iv. 11, 4;
    v. 7, 11;
    xi. 7, 9;
    8, 22;
    xiii. 1, 52;
    xviii. 4, 8, etc.;
    Taittirīya Saṃhitā, i. 7, 3, 1;
    8, 1, 1;
    Vājasaneyi Saṃhitā, iv. 19, 23;
    xix. 30;
    Taittirīya Brāhmaṇa, i. 7, 3, 3 et seq.;
    Śatapatha Brāhmaṇa, i. 9, 3, 1 et seq. The verses (gāthā nārāśaṃsī, either as a single expression or as two separate terms) used to win these Dakṣiṇās were notoriously false. See Kāṭhaka Saṃhitā, xiv. 5;
    Taittirīya Brāhmaṇa, i. 3, 2, 6. 7;
    Nirukta, i. 7;
    xi. 2.
  3. The transition of meaning is similar in the use of the English word ‘fee’;
    ‘cattle,’ ‘money,’ ‘payment for service’ (see Murray's English Dictionary, s.v. ‘fee’). Cf. also Go-dāna, n. 4.
  4. Cf. the rule that when nothing is specified a cow is the Dakṣiṇā, Kātyāyana Śrauta Sūtra, xv. 2, 13;
    Lāṭyāyana Śrauta Sūtra, viii. 1, 2.
  5. So, e.g., Rv. i. 126, 1-4;
    v. 30, 12-15;
    viii. 1, 32. 33;
    3, 21 et seq.;
    4, 19-21;
    5, 37-39;
    6, 46-48;
    55;
    56;
    vii. 18, 21-24, and the full list in Ludwig, Translation of the Rigveda, 3, 273-277. Cf. Weber, Indische Studien, 10, 49 et seq. Clothes (vāsas) and gold are mentioned as a Dakṣiṇā in Av. ix. 5, 14. The four Dakṣiṇās, according to the Śatapatha Brāhmaṇa, iv. 3, 4, 7, are gold, a cow, clothes, and a horse. This is practically exhaustive if the trappings of the horse and ornaments are included.
  6. xiii. 7, 1, 13, with which compare xiii. 6, 2, 18, where the Brahmin's land is excluded;
    and see xiii. 7, 1, 15, where the gift of land is disapproved.
  7. Śatapatha Brāhmaṇa, vii. 1, 1, 4. Cf. above, pp. 100, n. 19, 246;
    below, pp. 351, 352.

    Cf. Zimmer, Altindisches Leben, 169171;
    Jolly, Recht und Sitte, 104, 105;
    Weber, Indische Streifen, 1, 96-98;
    Bloomfield, Religion of the Veda, 69-74;
    Atharvaveda, 76 et seq., 100, 121.
"https://sa.wiktionary.org/w/index.php?title=दक्षिणा&oldid=500120" इत्यस्माद् प्रतिप्राप्तम्