पूर्वाह्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वा(र्बा)ह्ण¦ पु॰ पूर्वमह्नः एकदेशिस॰ टच्समा॰ अह्नादेशः
“रात्राहाह्नान्ताः पुंसि” पा॰ पुंस्त्वम्। दिनस्य पूर्वभागेपूर्वाह्णश्च त्रिधा विभक्तदिनस्य प्रथमभागः।
“पूर्वाह्णो वैदेवानां मध्याह्नो मनुष्याणामिति” श्रुतिः। अह्नः प्रथम-प्रहरद्वयकालश्च।
“आवर्त्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततःपरम्” स्कन्दपु॰।
“आवर्त्तनात् पश्चिमदिग्वर्त्तिच्छायायाःपरिवर्त्तनम्”। अतएव
“अश्वत्थं वन्दयेन्नित्यं पूर्वाह्णेप्रहरद्वेये” मल॰ त॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वाह्ण/ पूर्वा m. the earlier part of the day , forenoon (mostly loc. ; sometimes incorrectly पूर्वा-ह्न) RV. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūrvāhṇa, ‘the earlier (part of the) day,’ ‘forenoon,’ is a common designation of time from the Rigveda[१] onwards.[२] Cf. Ahan.

  1. x. 34, 11.
  2. Aitareya Brāhmaṇa, vii. 20;
    Satapatha Brāhmaṇa, i. 6, 3, 12;
    iii. 4. 4, 2;
    Chāndogya Upaniṣad, v. 11, 7;
    Nirukta, viii. 9, etc.
"https://sa.wiktionary.org/w/index.php?title=पूर्वाह्ण&oldid=473972" इत्यस्माद् प्रतिप्राप्तम्