पृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृत्¦ स्त्री पृ--पालने क्विप्। सेनायाम् ऋ॰

२ ।

२७ ।

१५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृत्¦ f. An army. This word has no form, for the first five cases; accord- ing to some it is an optional substitute for the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृत् [pṛt], f. An army. (This word has no forms for the first five inflections and is optionally substituted for पृतना after acc. dual).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृत् f. (only in loc. pl. पृत्सु, in one place [ i , 129 , 4 ] पृत्सुषुRV. ; but according to Vop. also in other cases , viz. पृतस्, पृता, पृद्भ्याम्)battle , contest , strife.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛt[१] and Pṛtanā[२] denote, in the Rigveda and later, ‘contest,’ whether in arms or in the chariot race. Pṛtanā has also the concrete sense of ‘army’ in some passages;[३] in the Epic system[४] it denotes a definite body of men, elephants, chariots, and horses. Pṛtanājya[५] has only the sense of ‘combat.’

  1. Only in the locative, Rv. ii. 27, 15;
    26, 1;
    iii. 49, 3;
    vi. 20, 1, etc.;
    pṛtsuṣn, i. 129, 4 (with double case-ending).
  2. Rv. i. 85, 8;
    91, 21;
    119, 10;
    152. 7;
    ii. 40, 5;
    iii. 24, 1;
    vi. 41, 5;
    x. 29, 8;
    Vājasaneyi Saṃhitā, xi. 76;
    Kauṣītaki Brāhmaṇa, xv. 3;
    Taittirīya Brāhmaṇa, iii. 1, 1, 6;
    2, 6, etc.
  3. Rv. vii. 20, 3;
    viii. 36, 1;
    37, 2;
    Av. vi. 97, 1;
    viii. 5, 8;
    Nirukta, ix. 24;
    perhaps also as neuter in Taittirīya Brāhmaṇa, ii. 4, 7, 5.
  4. Mahābhārata, i. 291.
  5. Rv. iii. 8, 10;
    37, 7;
    vii. 99, 4;
    viii. 12, 25;
    ix. 102, 9;
    Taittirīya Saṃhitā, iii. 4, 4, 1.
"https://sa.wiktionary.org/w/index.php?title=पृत्&oldid=473976" इत्यस्माद् प्रतिप्राप्तम्