पैङ्ग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैङ्ग्य¦ पु॰ पिङ्ग बा॰ अपत्ये यञ्। पैङ्गर्षिपुत्रे स च गोत्रप्रवरर्षिभेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैङ्ग्य m. patr. of a teacher Br. MBh.

पैङ्ग्य n. the doctrine of -P पैङ्ग्यBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paiṅgya, ‘descendant of Piṅga,’ is the name of a teacher who is repeatedly mentioned as an authority in the Kauṣītaki Brāhmaṇa,[१] where[२] also his doctrine is called the Paiṅgya. This teacher is further referred to in the Śatapatha Brāhmaṇa,[३] which also speaks of Madhuka Paiṅgya.[४] It is, of course, impossible to say whether there was only one Paiṅgya or several Paiṅgyas. The followers of Paiṅgya are called Paiṅgins in the Nidāna[५] and Anupada[६] Sūtras. His text-book is called Paiṅga in the Anupada Sūtra,[७] while the Āpastamba Śrauta Sūtra[८] mentions a Paiṅgāyani Brāhmaṇa. It is clear that Paiṅgya was a teacher of a Rigveda school allied to the Kauṣītakis. Paiṅgi is a patronymic of Yāska in the Anukramanī of the Ātreyī Śākhā.[९]

  1. viii. 9;
    xvi. 9;
    xxvi. 3, 4, 14;
    xxviii. 7. 9;
    Kauṣītaki Upaniṣad, ii. 2.
  2. iii. 1;
    xix. 9;
    xxiv. 4. Cf. Paiṅgī saṃpad, xxv. 7. Paiṅgya is found also in the Sāṅkhāyana Srauta Sūtra, iv. 2, 11;
    xi. 11, 5;
    14, 9;
    xv. 3, 1;
    xvii. 7, 1, 3;
    10, 3;
    Aitareya Brāhmaṇa, vii. 11.
  3. xii. 2, 2, 4;
    4, 8. (Bṛhadāraṇyaka Upaniṣad, vi. 3, 17.)
  4. xi. 7, 2, 8;
    16.
  5. iv. 7.
  6. i. 8;
    ii. 2, 4, 10;
    vi. 7;
    xi. 8.
  7. ii. 4;
    iii. 12;
    iv. 5.
  8. v. 15, 8;
    29, 4.
  9. Weber, Indische Studien, 1, 71, n.;
    3, 396.

    Cf. Weber, Indische Studien, 1, 44, 45, 404 et seq.;
    2, 295;
    Indian Literature, 41, 46, 47, 56, 81, 90, 130, etc.
"https://sa.wiktionary.org/w/index.php?title=पैङ्ग्य&oldid=473994" इत्यस्माद् प्रतिप्राप्तम्