प्रमदा

विकिशब्दकोशः तः

संस्क्रतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

नारी अङ्गना

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्-സ്ത്രീ
  2. आमगलम्-woman
  3. हिन्दि-नारि

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमदा, स्त्री, (प्रमदयति पुरुषमिति । प्र + मद हर्षे + णिच् + अच् । यद्वा, प्रमदो हर्षोऽस्त्यस्या इति अच् । टाप् ।) उत्तमयोषित् । इति मेदिनी । दे, ५ ॥ (यथा, कुमारे । ४ । १२ । “नयनान्यरुणानि घूर्णयन् वचनानि स्खलयन् पदे पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥”) चतुर्द्दशाक्षरवृत्तिविशेषः । तल्लक्षणं यथा, वृत्त- रत्नाकरटीकायाम् । “नजभजला गुरुश्च भवति प्रमदा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमदा स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।2।1

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमदा¦ स्त्री प्रमाद्यत्यनया प्र + मद--करणे अप्।

१ उत्तमयो-षिति अमरः।
“नजसजला गुरुश्च भवति प्रमदा” वृ॰ र॰उक्ते एकादशाक्षरपादके

२ वर्णवृत्तभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमदा¦ f. (-दा)
1. A young handsome woman.
2. A woman in general.
3. The sign VIRGO of the Zodiac. E. प्र + मद्-अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमदा [pramadā], 1 A young handsome woman; अतः समीपे परिणेतुरिष्यते तदप्रियापि प्रमदा स्वबन्धुभिः Ś.5.17.

A wife or woman in general; असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना Ku.4.12; R.8.72.

The sign virgo of the zodiac.

N. of a metre; नजसजला गुरुश्च भवति प्रमदा; V. Ratna. -Comp. -काननम्, -वनम् a pleasure garden attached to the royal harem (for the use of the wives of a king).

जनः a young woman.

womankind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमदा/ प्र- f. (of द)a young and wanton woman , any woman Mn. MBh. etc.

प्रमदा/ प्र- f. the sign of the zodiac Virgo L.

प्रमदा/ प्र- f. N. of 2 kinds of metre Col.

"https://sa.wiktionary.org/w/index.php?title=प्रमदा&oldid=502378" इत्यस्माद् प्रतिप्राप्तम्