अङ्गना

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

  1. नारी
  2. महिळा
  3. महती
  4. योषित्
  5. स्त्री
  6. वनिता

निर्मित शब्दाः[सम्पाद्यताम्]


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना, स्त्री, प्रशस्तानि अङ्गानि अस्या इति अङ्गात् कल्याण इति नः । कामिनी । सुन्दराङ्गी स्त्री । इति मेदिनी । (मनुः -- “ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः” ।) सार्व्वभौमनाम्न उत्तरदिग्गजस्य पत्नी । इत्य- मरः ॥ वृषकर्कटकन्यावृश्चिकमकरमीनराशयः । इति ज्योतिषतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना स्त्री।

सार्वभौमस्य_हस्तिनी

समानार्थक:अङ्गना

1।3।5।1।3

ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती। क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम्.।

पति : उत्तरदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

अङ्गना स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।1।1

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना¦ स्त्री प्रशस्तमङ्गमस्ति अस्याः अङ्ग + न। अङ्गसौठववत्यांयोषिति, योषिन्मात्रे च,
“अङ्गना वामनस्य स्यात्” इतिहैमोक्तेः वामनदिग्गजयोषिति च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना [aṅganā], [प्रशस्तम् अङ्गं यस्याः सा; अङ्गात् कल्याणे नः P.V. 2.1.]

A woman or female in general; नृप˚, गज˚, हरिण˚ &c.

A woman with wellrounded limbs, a beautiful woman.

(Astr.) Virgo. कन्याराशिः

The female elephant of the north.

Comp. जनः the female sex, woman-kind.

woman. -प्रिय a. beloved of women.

(यः) N. of a plant (अशोक) Jonesia Aśoka, for women are fond of decking their persons with Aśoka flowers.

Name of a medicinal fragrant plant प्रियङ्गु (Mar. गव्हला). It is a small plant used in perfumed oils and ointments.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना f. " a woman with well-rounded limbs " , any woman or female

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--wife of वामन, the elephant. Br. III. 7. ३३९.

"https://sa.wiktionary.org/w/index.php?title=अङ्गना&oldid=484303" इत्यस्माद् प्रतिप्राप्तम्