बिडालः

विकिशब्दकोशः तः
बिडालः

संस्कृतम्[सम्पाद्यताम्]

  • बिडालः, बिडालकः, मार्जारः, मार्जारीयः, मार्जालः, सूचकः, आखुभुज्, आखुहन्, काहलः, कुन्दमः, क्रन्दनः, त्रिशङ्कुः, दिप्ताक्षः, दीनलोचनः, दीप्तलोचनः, नेत्रपिण्डः, पयस्पः, बिडारकः, बिलालः, बिरालः, मन्दिरपशुः, मारजातकः, मार्जारकः, मूषकारातिः, विलालः, विरालः, वृषाहारः, व्याघ्रास्यः, शालावृकः, ह्रीकुः, दीप्ताक्षः, वृषदंशः।

लिङ्ग[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

  • बिडालः नाम मार्जालः, मन्दिरपशुः। मनुजैः पाल्यमानः पशुः।

अन्यपदानि[सम्पाद्यताम्]

  1. अखुभुक्
  2. मार्जारः
  3. वृषदम्शकम्
  4. ओतु

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिडालः [biḍālḥ], 1 A cat.

The eyeball. -ली A female cat. -Comp. -पदः, -पदकम् a measure of weight equal to sixteen Māṣas. -व्रतिक a. false, hypocritical.

"https://sa.wiktionary.org/w/index.php?title=बिडालः&oldid=506850" इत्यस्माद् प्रतिप्राप्तम्