बिस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस इर् य क्षेपे । इति कविकल्पद्रुमः । (दिवा०- पर०-सक०-सेट् ।) य विस्यति । इर् अविसत् अवेसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस नपुं।

अब्जादीनाम्_मूलम्

समानार्थक:मृणाल,बिस

1।10।42।2।2

रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम्. मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस¦ क्षेपे दि॰ पर॰ सक॰ सेठ्। बिस्यति। इरित् अबिसत् अबेसीत् बिबेस।

बिस¦ न॰ विस--क। मृणाले अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिसम् [bisam], 1 The fibre of a lotus; धृतबिसवलयावलिर्वहन्ती Ki.1.24.

The fibrous stalk of a lotus; पाथेयमुत्सृज बिसं ग्रहणाय भूयः V.4.15; बिसमलमशनाय स्वादु पानाय तोयम् Bh.3.22; Me.11; Ku.3.37;4.29.

The lotus plant; न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् Mb.12.194.44.-Comp. -ऊर्णा, -ऊर्णम् a lotus fibre; हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् Bhāg.11.14.34. -कण्ठिका, -कण्ठिन् m. a small crane; अभिनवाभ्रलसद्बिसकण्ठिका Rām. Ch.4.37.-कुसुमम्, -पुष्पम्, -प्रसूनम् a lotus; जक्षुर्बिसं धृतविकासि- बिसप्रसूनाः Śi.5.28. -खादिका 'eating the fibres of a lotus'; N. of a play. -गुणः a string of lotus-fibre; बिसगुणनिगडितपादो जरठः Dk.2.1.

ग्रन्थिः a knot on the stalk of a lotus (used for filtering water)

a particular disease of the eyes. -छेदः a bit of the fibrous stalk of a lotus. -जम् a lotus-flower, lotus.-तन्तुः the lotus-fibre. -नाभिः f. the lotus-plant (पद्मिनी).-नासिका a sort of crane. -प्रसूनम् a lotus-flower; चक्षुर्बिसं धृतविकासिबिसप्रसूनाः. -मृणालम् a lotus-fibre. -वर्त्मन्n. a particular disease of eyelids.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस n. ( m. only Hariv. 15445 ; also written वीस; ifc. f( आ). )a shoot or sucker , the film or fibre of the water-lily or lotus , also the stalk itself or that part of it which is underground (eaten as a delicacy) RV. etc.

बिस n. the whole lotus plant MBh. xii , 7974.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bisa denotes the radical fibres of the lotus, which seem to have been eaten as a delicacy as early as the times of the Atharvaveda.[१] It is mentioned also in the Aitareya Brāhmaṇa[२] and the Aitareya Āraṇyaka.[३]

  1. iv. 34, 5.
  2. v. 30.
  3. iii. 2, 4;
    Śāṅkhāyana Āraṇyaka, xi. 4. Cf. Zimmer, Altindisches Leben, 70.
"https://sa.wiktionary.org/w/index.php?title=बिस&oldid=474085" इत्यस्माद् प्रतिप्राप्तम्