ब्रह्मौदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मौदनम्, क्ली, (ब्रह्मणे देयमोदनम् ।) यज्ञे ऋत्विग्भ्यो दत्तमन्नम् । इति वैदिकाः । (यथा, अथर्व्ववेदे । ४ । ३५ । ७ । “ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्ध- धानस्य देवाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मौदन¦ पुंन॰ ब्रह्मार्थमोदनम्। यज्ञे ऋत्विग्भेदार्थेअन्ने।
“व्रह्मौदनं पचति चतुर्णां पात्राणामञ्जलि-प्र{??}तानाञ्च” कात्या॰ श्रौ॰

२० ।

१ ।

४ ।
“चतुर्णां पात्राणांचतुर्णामञ्जलीनां चतुर्णां प्रसृतानां च प्रसृतश्चैकाङ्गुणिकोशः।
“अक्त्वौनमाद्यत्विग्भ्यः प्रयच्छति”

५ सू॰।
“एनमो-दनम्” कर्कः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मौदन¦ n. (-नं) Boiled-rice distributed to priests at a sacrifice. E. ब्रह्मन् a Bra4hman and ओदन boiled-rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मौदन/ ब्रह्मौ m. boiled rice distributed to Brahmans and esp. to the chief priest at a sacrifice AV. TS. Br. S3rS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Brahmaudana denotes in the later Saṃhitās[१] and the Brāhmaṇas[२] the ‘rice boiled (Odana) for the priests’ officiating at the sacrifice.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मौदन न.
(ब्राह्मणेभ्यः ओदनम्) ब्राह्मणों को (भोजन कराने) के लिए भात (तैयार करने का कृत्य) (दक्षिणतो ब्रह्मा, पश्चाद् होता, उत्तरतः उद्गाता, पुरस्ताद् अध्वर्युः ब्रह्मौदनं, पर्युपविशन्ति), मा.श्रौ.सू. 1.5.1.21; ऋत्विजों का चावल, मा.श्रौ.सू. 15.1.19. जल की चार मापों में चार तश्तरी चावल पकाया जाता है, आप.श्रौ.सू. 5.5.4.6 (अगिन्होत्र), ऋत्विजों, राजा, उसकी चार पत्नियों, उनकी 4०० कुमारियों के लिए भी, चावल (अथवा कुछ सम्प्रदायों के अनुसार यव) जिसकी मात्रा चार कटोरा, चार अञ्जलि और चार मुठ्ठी (प्रसृत) होती है का.श्रौ.सू. 2०.1.4 [ब्रह्मौदनं पचति चतुर्णां पात्राणामञ्जलि-प्रसृतानां च (अश्वमेध यज्ञ)]; द्रष्टव्य - श्रौ.प.नि. 56.387।

  1. Av. iv. 35, 7;
    xi. 1, 1, 3, 20. 23 et seq.;
    Taittirīya Saṃhitā, iii. 4, 8, 7;
    v. 7, 3, 4;
    vi. 5, 6, 1, etc.
  2. Śatapatha Brāhmaṇa, xiii. 1, 1, 1. 4;
    3, 6, 6;
    4, 1, 5, etc.
"https://sa.wiktionary.org/w/index.php?title=ब्रह्मौदन&oldid=479675" इत्यस्माद् प्रतिप्राप्तम्