ब्लेष्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्लेष्क¦ n. (-ष्कं) A snare.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्लेष्कम् [blēṣkam], A snare, net, noose. (Mar. पेज). -उपसाधकः; a cook. -कंसः a dish of food.-करः incense prepared from various fragrant resins and perfumes. -कारः a cook. -कृत्यम् preparations for a meal. -छन्दम् appetite. -जा nectar. -तूर्यम् a musical instrument played during meals. -द, -दातृ, दायकa. supporter, maintainer. -दासः a slave who agrees to serve another for maintenance, or who receives his meals as a return for his service; Ms.8.415 भक्तलोभाद्युपगतदास्यो भक्तदासः Kull. -द्वेषः dislike of food, loss of appetite. -पुलाकः a mouthful of rice kneaded into a lump or ball. -मण्डः the scum of boiled rice.-रुचिः f. appetite. -रोचन a. stimulating appetite.-वत्सल a. kind of worshippers or devotees. (-लः) N. of Viṣṇu.

शाला an audience chamber (to admit petitioners and hear them).

a dining-hall. -साधनम्a. dish of pulse (Mar. वरण); Gīrvāṇa. -सिक्थम् = भक्तमण्ड q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्लेष्क m. a snare , noose for catching Ka1t2h.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bleṣka in the Kāṭhaka Saṃhitā[१] denotes a rope or noose for strangling. It is spelt Vleṣka in the Maitrāyaṇī Saṃhitā.[२]

  1. xxiii. 6;
    xxxvii. 13. 14.
  2. iii. 6, 10. In Āpastamba Śrauta Sūtra, x. 19, 1, meṣka is read.
"https://sa.wiktionary.org/w/index.php?title=ब्लेष्क&oldid=474104" इत्यस्माद् प्रतिप्राप्तम्