भर्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्तृ पुं।

पतिः

समानार्थक:धव,प्रिय,पति,भर्तृ

2।6।35।2।4

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ॥

पत्नी : पत्नी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

भर्तृ पुं।

पोष्टा

समानार्थक:भर्तृ

3।3।59।2।2

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ। यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

भर्तृ पुं।

धाता

समानार्थक:भर्तृ,भूतात्मन्,उदार

3।3।59।2।2

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ। यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्तृ¦ पु॰ भृ--तृच्।

१ स्वामिनि

२ अधिपतौ अमरः।

३ राजनि

४ पोषके

५ धातरि च त्रि॰ मेदि॰ याजका॰ षष्ठ्यासमासः।

६ विष्णौ पु॰
“सवनो भावनो भर्त्ता” विष्णु स॰तस्य सत्त्वगुणेन पालनात् तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्तृ [bhartṛ], m. [भृ-तृच्]

A husband; यद्भर्तुरेव हितमिच्छति तत् कलत्रम् Bh.2.8; स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् Māl.6.18.

A lord, master, superior; भर्तुः शापेन Me.1; गण˚, भूत˚ &c.

A leader, commander, chief; स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः R.7.41.

A supporter, bearer, protector; भर्ता स्वानां श्रेष्ठः पुर एता भवति Bri. Up.1.3.18.

The creator.

N. of Viṣṇu; सवनो भावनो भर्ता V. Sah. -Comp. -गुणः the excellence or virtue of a husband; उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः Ms.9.24. -घ्नी a woman who murders her husband; पाषण्ड्यानाश्रितास्तेना भर्तृघ्न्यः कामगादिकाः Y.3.6. -चित्त a. thinking of a husband; Ks.-दारकः a crown-prince, prince royal, young prince, an heirapparent (a term of address chiefly used in dramas). -दारिका a young princess (a term of address in dramas). -देवता, -दैवता idolizing a husband. -प्रिय, -भक्त a. devoted to one's master. -लोकः the husband's world; पतिं या नाभिचरति मनोवाग्देहसंयता । सा भर्तृलोकमाप्नोति Ms. 5.165. -व्रतम् fidelity or devotion to a husband. (-ता) a virtuous and devoted wife; cf. पतिव्रता. -शोकः grief for the death of the husband. -हरिः N. of a celebrated author to whom are ascribed the three Śatakas (शृङ्गार, नीति and वैराग्य) and also वाक्यपदीय and भट्टि- काव्य. -हार्यधन a. (a slave) whose possessions may be taken by his master; न हि तस्यास्ति किंचित् स्वं भर्तृहार्यधनो हि सः Ms.8.417. -हीन a. abandoned by a master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्तृ m. (once in S3Br. भर्तृ)a bearer([ cf. Lat. fertor]) , one who bears or carries or maintains (with gen. or ifc. ) RV. S3Br. MBh.

भर्तृ m. a preserver , protector , maintainer , chief , lord , master RV. etc. ( f( त्री). a female supporter or nourisher , a mother AV. Kaus3. TBr. )

भर्तृ m. a husband RV. v , 58 , 7 Mn. MBh. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhartṛ, besides having the literal sense of ‘bearer,’ means ‘supporter’ or ‘master’ in the older literature;[१] but it is doubtful whether the sense of ‘husband’ is ever found there. In one passage of the Rigveda[२] ‘husband’ is certainly the most natural sense, but, as Delbrück[३] correctly remarks, even there ‘father’ may be meant, since ‘mother’ is here and there[४] called Bhartrī.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्तृ पु.
‘भर्त्रा सन् भ्रियमाणो--- से प्रारम्भ होने वाला एक सूक्त, जिसका प्रयोग अन्न, वाक् एवं श्रद्धा को अर्पित इष्टि में गौण आहुतियों के लिए किया जाता है, श्रौ.को. (अं.) I.ii.893; एक दूसरे प्रसङ्ग में इसका प्रयोग मृत शरीर (शव) को ले जाते समय किया जाता है, वही, पृ. 11.16; -सूक्त एक सूक्त का नाम, श्रौ.को. (सं.) I.816; तै.आ. 3.14।

  1. Av. xi. 7, 15;
    xviii. 2, 30;
    Śatapatha Brāhmaṇa, ii. 3, 4, 7 (where ‘husband’ is possible);
    iv. 6, 7, 21, etc.
  2. v. 58, 7.
  3. Die indogermanischen Verwandtschaftsnamen, 415, n. 1.
  4. Av. v. 5, 2;
    Taittirīya Brāhmaṇa, iii. 1, 1, 4.
"https://sa.wiktionary.org/w/index.php?title=भर्तृ&oldid=479694" इत्यस्माद् प्रतिप्राप्तम्