भूषणम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • भूषणं, अलंकारः, प्रसाधनं, विभूषणं, आभरणं, मण्डनं, ललामं, शिल्पं, अलंकरणं, अभ्यञ्जनं, आबद्धं, अनूकं, उपस्करणं, कण्डं, चित्रं, नेपथ्यं, विभूषितं, व्यञ्जनम्।

नामम्[सम्पाद्यताम्]

  • भूषणं नाम शोभाकारः कश्चित् पदार्थः। भूषणं नाम अलंकारः।
  1. आभरणम्
  2. अलंकारम्

अनुवादा[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूषणम्, क्ली, (भूष्यते अनेनेति । भूष + करणे ल्युट् ।) अलङ्कारः । इति हेमचन्द्रः । ३ । ३१३ ॥ (यथा, चाणक्यसंग्रहे । ८ । “नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ॥”) देवदेयभूषणादि यथा, -- “भोग्यभूषोत्तमं नित्यं भूषणानि शृणुष्व मे । किरीटञ्च शिरोरत्नं कुण्डलञ्च ललाटिका ॥ तालपत्रञ्च हारश्च ग्रैवेयकमथोर्म्मिका । प्रालम्बिका रत्नसूत्रमुत्तुङ्गोऽथर्क्षमालिका ॥ पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा । कटिलग्नं माणवको मूर्द्धतारा ललन्तिका ॥ अङ्गदो बाहुबलयः शिखाभूषणमिङ्गिका । प्रागण्डबन्धं तद्भ्राशं नाभिपूरोऽथ मालिका ॥ सप्तकी शृङ्खलञ्चैव दन्तपत्रञ्च वर्णकः । ऊरुसूत्रञ्च नीवी च मुष्टिबद्धं प्रकीर्णकम् ॥ पादाङ्गदं हंसकञ्च नूपुरं क्षुद्रघण्टिका । सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः ॥ चत्वारिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः । अलङ्काराः प्रदानेन चतुर्व्वर्गप्रदायकाः ॥ एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये । तेषां दैवतमुच्चार्य्य पूजयेत्तु विचक्षणः ॥ शिरोगतानि चादद्यात् सौवर्णानि तु सर्व्वदा । चूडारत्नादिकानीह भूषणानि तु भैरव ! ॥ ग्रैवेयकादि हंसान्तं सौवर्णं राजतञ्च वा । निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम् ॥ रीतिवङ्गादिसंजातं पात्रोपकरणादिकम् । दद्यादायसवर्जन्तु भूषणं न कदाचन ॥ घण्टाचामरकुम्भादि पात्रोपकरणादिकम् । तद्भूषणान्तरे दद्याद् यस्मात्तदुपभूषणम् ॥ सर्व्वं ताम्रमयं दद्याद्यत्किञ्चिद्भूषणादिकम् । सर्व्वत्र स्वर्णवत्ताम्रमर्ध्यपात्रे ततोऽधिकम् ॥ पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम् । औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा ॥ ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः । सर्व्वप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत् ॥ स्वोपयोगे नरः कुर्य्याद्देवानामपि भैरव ! । ग्रीवोर्द्ध्वदेशे रौप्यन्तु न कदाचिच्च भूषणम् ॥ प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च । पर्य्यङ्कादि यदन्यच्च सर्व्वं तदुपभूषणम् ॥ अयोमयमृते कांस्यमृते यद्भूषणं भवेत् । स्वर्णरौप्यस्य चाभावे त्वधःकाये नियोजयेत् ॥ एतेषां भूषणादीनां यद्दातुं शक्यते नरैः । तत्तद्दद्यात् सम्भवे तु सर्व्वमेव प्रदापयेत् ॥ चतुर्व्वर्गप्रदं नित्यं भूषणं सर्व्वसौख्यदम् । तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् ॥ इदं ते भूषणं प्रोक्तं सर्व्वदेवस्य तुष्टिदम् ।” इति कालिकापुराणे ६८ अध्यायः ॥ अथालङ्कारयुक्तिः । तद्धारणदिनमुच्यते । “रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणम् ॥ अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कारधारणम् । उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गदन्तथा । कङ्कणं बालकञ्चैव मेखलाष्टाविति क्रमात् ॥ प्रधानभूषणान्येषु यथा स्वं याति निश्चयः । पद्मरागश्च वज्रञ्च विजयो गोविदस्तथा ॥ मुक्तावैदूर्य्यनीलञ्च यथा मरकतं क्रमात् । आदित्यादिदशाजानां सर्व्वसम्पत्तिदायकाः ॥ सुवणनापि घटना सर्व्वेषामुपयुज्यते । प्रधानभूषणेष्वेवमप्रधाने न निर्णयः ॥ प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते । तस्य प्रधानभूततत्वादित्याह भृगुनन्दनः । सुखदा मणयः शुद्धा दुःखदा दोषशालिनः ॥” इति युक्तिकल्पतरुः ॥ तद्धारणफलम् यथा, -- “भूषणं भूषयेदङ्गं यथायोग्यविधानतः । शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ॥ ग्रहदृष्टिहरं पुष्टिकरं दुःखप्रणाशनम् । पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥ माणिक्यं तरणेः सुजात्यममलं मुक्ताफलम् शीतगो- र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुराचार्य्यस्य वज्रं शने- र्नीलं निर्म्मलमन्ययोश्च गदिते गोमेदवैदूर्य्यके ॥ वासः स्रग्गन्धरत्नानां धारणं प्रीतिवर्द्धनम् । रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् ॥” इति भावप्रकाशः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूषणम् [bhūṣaṇam], [भूष्यते$नेन भूष्-करणे ल्युट्]

Ornamenting, decoration.

An ornament, decoration, an article of decoration; क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् Bh. 2.19; R.3.2;13.57. -णः N. of Viṣṇu. -Comp. -वासस् n. pl. clothes and ornaments; Ms.8.357.

"https://sa.wiktionary.org/w/index.php?title=भूषणम्&oldid=506874" इत्यस्माद् प्रतिप्राप्तम्