भौतिकम्

विकिशब्दकोशः तः

भौतिकम्

भौतिकम्, क्ली, (भूतानां विकार इति ठक् ।)

  1. पञ्चभूतसम्बन्धि;
  2. भूतसम्बन्धि शास्त्रम्,भूतशास्त्रम्, भौतिकशास्त्रम्,
  3. सांख्यसूत्रम्
  4. मुक्ता
  5. सृष्टिविशेषः । तथाच । “ईश्वरकृष्णकृतसांख्यकारिकायाम् । अष्ट विकल्पो दैवस्तैर्य्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥ अत्र च सर्गे चैतन्योत्कर्षापकर्षविशेषात् तारतम्यम् । यथा, तत्रैव । ऊर्द्धं सत्त्वविशालस्तमो- विशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्य्यन्तः ॥

आङ्गलेयम्[सम्पाद्यताम्]

भौतिकम् [bhautikaṁ]

  1. Relating to भूत; relating to the five primordial elements;
  2. Physics, Physical Science
  3. Sankhya Sutra
  4. A pearl
"https://sa.wiktionary.org/w/index.php?title=भौतिकम्&oldid=508144" इत्यस्माद् प्रतिप्राप्तम्