भ्रातृव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्यः, पुं, (भ्रातुरपत्यमिति । “भ्रातुर्व्यच्च ।” ४ । १ । १४४ । इति व्यत् ।) भ्रातृपुत्त्रः । (यथा, राजतरङ्गिण्याम् । ८ । २८४२ । “जयराजानुजं राज्ञा यशोराजं बिवेशितम् । तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥” भ्रातृ + “व्यन् सपत्ने ।” ४ । १ । १४५ । इति व्यन् ।) शत्रुः । इति हेमचन्द्रः ॥ (यथा, भागवते । ५ । ११ । १७ । “भ्रातृव्यमेतं त्वमदभ्रवीर्य्य- मुपेक्षयाध्येधितमप्रमत्तः ॥” “तस्मात् भ्रातृव्यम् शत्रुम् ।” इति तट्टीकायां स्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य पुं।

भ्रातृपुत्रः

समानार्थक:भ्रात्रीय,भ्रातृज,भ्रातृव्य

3।3।146।2।2

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ। श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

भ्रातृव्य पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

3।3।146।2।2

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ। श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य¦ पु॰ भ्रातुः पुत्रः भ्रातृ + व्यत्।

१ भ्रातुष्पुत्रे

२ शत्रौ चहेमच॰
“अतिपाप्मानं भ्रातृव्यं क्षपयति य एतया स्तु-ते” ता॰ ब्रा॰

२ ।

७ ।

२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य¦ m. (-व्यः)
1. A brother's son.
2. An enemy. E. भ्रातृ a brother, व्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्यः [bhrātṛvyḥ], [भ्रातुः पुत्रः व्यत्]

A brother's son, nephew.

An enemy, adversary; आत्मना परास्य द्विषन् भ्रातृव्या भवति Bṛi. Up.1.3.7; तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात् Mb.7.24.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य m. a father's brother's son , cousin AV. Ra1jat.

भ्रातृव्य m. (mostly with अ-प्रिय, द्विषत्etc. ) a hostile cousin , rival , adversary , enemy AV. VS. Br. R. BhP.

भ्रातृव्य n. (with इन्द्रस्य)N. of a सामन्A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhrātṛvya is found in one passage of the Atharvaveda,[१] where, being named with brother and sister, it must be an expression of relationship. The sense appears to be ‘(father's) brother's son,’ ‘cousin,’[२] this meaning alone accounting for the sense of ‘rival,’ ‘enemy,’ found elsewhere in the Atharvaveda,[३] and repeatedly in the other Saṃhitās and the Brāhmaṇas.[४] In an undivided family the relations of cousins would easily develop into rivalry and enmity. The original meaning may, however, have been ‘nephew,’[५] as the simple etymological sense would be ‘brother's son’; but this seems not to account for the later meaning so well. The Kāṭhaka Saṃhitā[६] prescribes the telling of a falsehood to a Bhrātṛvya, who, further, is often given the epithets ‘hating’ (dviṣan) and ‘evil’ (apriya, pāpman) in the later Saṃhitās and the Brāhmaṇas.[७] The Atharvaveda[८] also contains various spells, which aim at destroying or expelling one's ‘rivals.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य पु.
(भ्रातृ + व्यन्, व्यन्त्सपत्ने, पा. 4.1.145) शत्रु भतीजा, जिससे यजमान कुछ लेना चाहता है और उसका नाम लेता है, भा.श्रौ.सू. 4.19.2 (दर्श)। यह भी प्रतिपादित है कि आदित्य-प्याले के कर्षण तक यजमान महावेदि के बाहर ही रहना चाहिए, यदि उसका शत्रु भतीजा सोम याग का अनुष्ठान कर रहा हो, भा.श्रौ.सू. 14.8.3, तृतीय सवन के दौरान; तुल. आप.श्रौ.सू. 13.9.4।

  1. v. 22, 12, and perhaps x. 3, 9.
  2. The word is rendered ‘cousin’ by Whitney in his Translation of the Atharvaveda (x. 6, 1;
    xv. 1, 8).
  3. ii. 18, 1;
    viii. 10, 18. 33;
    x. 9, 1.
  4. Taittirīya Saṃhitā, iii. 5, 9, 2, etc.;
    Kāṭhaka Saṃhitā, x. 7;
    xxvii. 8;
    Vājasaneyi Saṃhitā, i. 17;
    Aitareya Brāhmaṇa, iii. 7, etc.;
    Śatapatha Brāhmaṇa, i. 1, 1, 21, etc.;
    Pañcaviṃśa Brāhmaṇa, xii. 13, 2. Cf. Rv. viii. 21, 13.
  5. Whitney, in his Translation of the Atharvaveda (ii. 18, 1), while rendering the word by ‘adversary,’ explains it in a note as meaning literally ‘nephew,’ or ‘brother's son.’
  6. xxvii. 8.
  7. See several of the passages given in n. 4.
  8. ii. 18, 1;
    x. 9, 1, etc. Cf. Tait tirīya Saṃhitā, i. 3. 2, 1, etc.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 501, 506, 507, who thinks it means a kind of brother, and through early family conditions was restricted to cousins;
    Bo7htlingk and Roth, St. Petersburg Dictionary, s.v.;
    Weber, Indische Studien, 17, 307.
"https://sa.wiktionary.org/w/index.php?title=भ्रातृव्य&oldid=503308" इत्यस्माद् प्रतिप्राप्तम्