मण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डम्, क्ली, पुं, (मन्यते ज्ञायते अनेन अन्नादिक- मिति । मन + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।) सर्व्वेषामन्नदध्यादीनामग्ररसः । इत्यमरभरतौ । माड् इति मात् इति च भाषा ॥ (यथा, उत्तररामचरिते ४ अङ्के । १ । “नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूताप्रिया- पीतादप्यधिकं तपोवनमृगः पर्य्याप्तमाचामति ॥”) सारः । पिच्छम् । इति मेदिनी । डे, २१ ॥

मण्डम्, क्ली, (मण्डतीति । मडि भूषादौ + अच् ।) मस्तु । इति मेदिनी । डे, २१ ॥ (यथा, भाग- वते । ५ । २० । २४ । “समानेन दधिमण्डोदेन परितः ॥”)

मण्डः, पुं, (मण्डयति क्षेत्रं भूषयतीति मडि + अच् ।) एरण्डवृक्षः । शाकभेदः । इति मेदिनी । ते, २१ ॥ मस्तु । भूषा । सारः । पिच्छम् । हेमचन्द्रः ॥ (मण्डति वर्षागमे हृष्यतीति मडि + अच् ।) दर्दूरः । भक्तादिभवरसः । तस्य लक्षणम् । “भक्तैर्विना द्रवो मण्डः पेयं भक्तसमन्वितम् ।” इति राजनिर्घण्टः ॥ (“तक्राल्लघुतरो मण्डः ।” इति च, सुश्रुते सूत्र- स्थाने ४५ अध्यायः ।) अथ मण्डस्य लक्षणं विधिर्गुणाश्च । “तण्डुलानां सुसिद्धानां चतुर्द्दशगुणे जले । रसः सिक्थैर्व्विरहितो मण्ड इत्यभिधीयते ॥ “शुण्ठी सैन्धवसंयुक्तो दीपनः पाचनश्च सः । अन्नस्य सम्यक् सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता ॥ पेया यूषयवागूनां विलेपीभक्तयोरपि ॥” तस्य गुणाः । “मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्य- कृत् । ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः ॥” इति भावप्रकाशः ॥ अपि च । “क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदः शोणितवर्द्धनश्च । ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः ॥” लाजमण्डोऽग्निजननो दाहतृष्णानिवारणः । ज्वरातीसारशमनोऽशेषदोषामपाचनः ॥ वाट्यमण्डोऽग्निजननः शूलानाहविनाशनः । पाचनो दीपनो हृद्यः पित्तश्लेष्मानिलापहः ॥” वाट्यमण्डो भृष्टयवमण्डः । इति राजवल्लभः ॥ (धान्यादिकृतमण्डगुणाः । क्लीवत्वं विवक्षितम् । “धान्यमण्डं पित्तहरं श्रमघ्नञ्चाश्मरीहरम् । वातलं रक्तशमनं ग्राहि सन्दीपनं परम् ॥” इति धान्यमण्डगुणाः ॥ “युगन्धराणां मण्डन्तु श्लेष्मकृद्वातलं मतम् । पित्तसंशमनीयञ्च मूत्रलं ग्राहणञ्च तत् ॥” इति युगन्धरमण्डगुणाः ॥ “रक्तशाल्युद्भवं मण्डं मधुरं ग्राहि शीतलम् । प्रमेहानश्मरीं हन्ति वातलं पित्तकृत्तथा ॥” इति रक्तशालिमण्डगुणाः ॥ “मधुरं शीतलं किञ्चित् श्लेष्मलं शोषनाशनम् । अश्मरीमेहसंछेदी वातलं श्वेतताण्डुलम् ॥” इति श्वेततण्डुलमण्डगुणाः ॥ “यवमण्ड कषायं स्याद् ग्राहि चोष्णं विपाकि च ।” इति यवमण्डगुणाः ॥ “तद्वत् गोधूमसंभूतं मधुरं पित्तवारणम् ।” इति गोधूममण्डगुणाः ॥ “ग्लानिमूर्च्छाकरं सद्यः कोद्रवाद्यकृतं लघु ।” इति कोद्रवमण्डगुणाः ॥ “तद्वच्च क्षुद्रधान्यानां वातलं पित्तकारकम् । करोति श्लीपदं गुल्मं प्रतिश्यायादिकोपनम् ॥” इति क्षुद्रधान्यमण्डगुणा ॥ इति मण्डवर्गाः ॥ इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥ “मण्डस्तु दीपयत्यग्निं वातञ्चाप्यनुलोमयेत् । मृदूकरोति स्रोतांसि स्वेदं सञ्जनयत्यपि ॥ लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्य- ताम् । दीपनत्वाल्लघुत्वाञ्च मण्डः स्यात् प्राणधारणः ॥ तृष्णातीसारशमनो धातुसाम्यकरः शिवः । लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः ॥ मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् । देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः । क्षुत्पिपासासहः पथ्यः शुद्धानान्तु मलापहा ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः पिप्पलीनागरायुतः ॥” इति सुश्रुते सूत्रस्थाने ४६ अथ्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड पुं।

एरण्डः

समानार्थक:व्याघ्रपुच्छ,गन्धर्वहस्तक,एरण्ड,उरुबूक,रुचक,चित्रक,चञ्चु,पञ्चाङ्गुल,मण्ड,वर्धमान,व्यडम्बक

2।4।51।2।3

एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः। चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

मण्ड पुं-नपुं।

सर्वेषाम्_रसानामग्रम्

समानार्थक:मण्ड

2।9।49।1।3

भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम्. मासराचामनिस्रावा मण्डे भक्तसमुद्भवे॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड¦ पुंन॰ मन--ड तस्य नेत्त्वम्।

१ सर्वान्नानामग्ररसे (माड)

२ सारे

३ पिच्छे च।

४ आमलक्यां

५ सुरायाञ्च स्त्री

६ दधिमण्डे (मात्) न॰ मेदि॰।

७ एरण्डवृक्षे

८ {??}भूषायां च पुंन॰ हेमच॰ अर्द्धर्चादिभावप्र॰ तद्विधानं यथा
“तण्डुलानां सुसिद्धानां चतुर्दशगुणे गले। रसःसिकथैर्विरहितो मण्ड इत्य{??}धीयते।{??}सैन्धव-संयुक्तो दीपनः पाचनश्च सः। अन्न{??}{??}सिद्ध्यात्रज्ञेया मण्डस्य सिद्धता। पेय यूपपवागूनां विलेपी[Page4718-b+ 38] भक्तयोरपि”। तस्य गुणाः
“मण्डी ग्राही लघुः शीतोदीपनो धातुसाम्यकृत्। जरघ्नस्तर्पणो बल्यः पित्त-श्लेष्मश्रमापहः”।
“क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदःशोणितवर्द्धनश्च। ज्वरापहारी कफापत्तहन्ता बायुंजयेदष्टगुणो हि मण्डः। लाजमण्डोऽग्निजननो दाह-तृष्णानिवारणः। ज्वरातीसारशमनोऽशेषदोषामपाचनः। वाट्यमण्डोऽग्निजनः शूलानाहविनाशनः। पाचनोदीपनो हृद्यः पित्तश्लेष्मानिलापहः” राजवल्लभः। वाट्यमण्डो भृष्टयममण्डः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड¦ mn. (-ण्डः-ण्डं)
1. Scum, skimmings, froth, foam, barm, &c., the upper part of any infusion in a state of boiling or ferment.
2. Pith, essence.
3. The head. m. (-ण्डः)
1. Ornament, decoration.
2. The castor-oil tree. (Palma christi.)
3. A sort of potherb.
4. A frog. f. (-ण्डा)
1. Spirituous or vinous liquor.
2. Emblic myrobalan. E. मडि to adorn, Una4di aff. ड; मन-ड तस्य-नेत्त्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डः [maṇḍḥ] ण्डम् [ṇḍam], ण्डम् [मन्-ड तस्य नेत्वं, मण़्ड्-अच् वा]

The thick oily matter or scum forming on the surface of any liquid.

The scum of boiled rice; नीवारौदनमण्डमुष्णमधुरम् U.4.1; तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले । रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते Bhāva. P.

Cream (of milk).

Foam, froth or scum in general; घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् Śvet. Up.4.16; श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा Mb.12.318.68.

Ferment.

Gruel.

Pith, essence.

The head.

The spirituous part of wine; राज्यं गतधनं साधो पीतमण्डां सुरामिव Rām.2.36.12.

ण्डः An ornament, decoration.

A frog.

The castor-oil tree.

ण्डा Spirituous liquor.

The emblic myrobalan tree.

Comp. उदकम् barm, yeast.

decorating walls, floors &c. on festive occasions.

mental agitation or excitement.

variegated colour.-जातम् the second change which takes place in sour milk. -प a. drinking scum or cream. -पीठिका two quarters of the compass. -हारकः a distiller of spirits &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड mn. ( ifc. f( आ). )the scum of boiled rice (or any grain) Nir. Uttarar. Sus3r.

मण्ड m. the thick part of milk , cream , S3vetUp. MBh. etc. (See. दधि-म्)

मण्ड m. the spirituous part of wine etc. Hariv. R. ( W. also " foam or froth ; pith , essence ; the head ")

मण्ड m. (only L. )Ricinus Communis

मण्ड m. a species of potherb

मण्ड m. a frog(See. मण्डूक)

मण्ड m. ornament , decoration

मण्ड m. a measure of weight (= 5 माषs)

मण्ड m. spirituous or vinous liquor , brandy L.

मण्ड n. See. नौ-मण्ड.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a भार्गव gotraka1ra. M. १९५. २१.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍa, n., is found in the compound nau-maṇḍa (du.), denoting the two ‘rudders’ of a ship in the Śatapatha Brāhmaṇa.[१]

  1. ii. 3, 3, 15. Cf. Eggeling, Sacred Books of the East, 12, 345, n. 3, who, following the commentary, accepts ‘sides’ as the meaning;
    Caland, Über das rituelle Sūtra des Baudhāyana, 60.
"https://sa.wiktionary.org/w/index.php?title=मण्ड&oldid=474174" इत्यस्माद् प्रतिप्राप्तम्