मर्कट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटः, पुं, (मर्कति गच्छतीति । मर्क + “शका- दिभ्योऽटन् ।” उणा ० ४ । ८१ । इति अटन् ।) वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, वाजसनेयसंहितायाम् । २४ । ३० । “यमाय कृष्णो मनुष्यराजाय मर्कटः ॥”) ऊर्णनाभः । (यथा आर्य्यासप्तशत्याम् । ३२२ । “अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः ॥” “मर्कटो लूता ॥” इति तट्टीका ॥) स्थावरविष- भेदः । इति हेमचन्द्रः ॥ गलेगण्डपक्षी । इति त्रिकाण्डशेषः ॥ हाडगिल् इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कट पुं।

वानरः

समानार्थक:कपि,प्लवङ्ग,प्लवग,शाखामृग,वलीमुख,मर्कट,वानर,कीश,वनौकस्,शालावृक,प्लवङ्गम,हरि

2।5।3।2।1

कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः। मर्कटो वानरः कीशो वनौका अथ भल्लुके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कट¦ पुंस्त्री॰ मर्क--अटन्।

१ वानरे अमरः। स्त्रियां ङीष्

२ उर्णनाभे (माकडसा)

३ स्थावरविषभेदे हेमच॰ (हाड-गिला)

४ पक्षिभेदे च पुंस्त्री॰ त्रिका॰ स्त्रियां ङीष्। स्वार्थे क। मर्कटक तत्रैव संज्ञायां कन्। मत्स्यभेदेदैत्यभेदे च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कट¦ m. (-टः)
1. A monkey, or ape.
2. A spider.
3. The large crane, called in India the adjutant, (Ardea argala.)
4. A mode of sexual enjoyment.
5. A kind of venom. f. (-टी)
1. A variety of grey Bonduc, (Guilandina bonduccella.)
2. Cowatch, (Carpopogon pruriens.)
3. A small or female monkey. E. मर्क a Sautra root, to go, Una4di aff. अटन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटः [markaṭḥ], 1 An ape, a monkey; हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमासनम् Bv.1.99.

A spider.

A kind of crane.

A kind of coitus or mode of sexual enjoyment.

A kind of poison.

टी A female ape.

N. of various plants.

An iron bolt. -Comp. -आस्य a. monkey-faced. (-स्यम्) copper.-इन्दुः ebony. -कर्ण a. monkey-eared. -तिन्दुकः a kind of ebony. -पिप्पली the Apāmārga tree. -न्यायः the mokey-rule (opp. to मार्जारन्यायः). -पोतः a young monkey. -वासः a cobweb. -शीर्षम् vermilion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कट m. ( Un2. iv , 81 ) a monkey , ape VS. etc.

मर्कट m. a kind of bird Shad2vBr. (the adjutant or Indian crane L. )

मर्कट m. a spider L.

मर्कट m. a sort of poison or venom L.

मर्कट m. a mode of coitus L.

मर्कट m. N. of a man Pravar.

मर्कट n. an iron monkey-shaped bolt L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Markaṭa, ‘ape,’ is enumerated in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१] It is classified in the same Saṃhitās[२] with man and the elephant as ‘taking hold by the hand’ (hastādāna) instead of ‘taking hold by the mouth’ (mukhādāna). The animal is mentioned several times elsewhere also.[३] Cf. Puruṣa Hastin, Mayu.

  1. Taittirīya Saṃhitā, v. 5, 11, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 11;
    Vājasaneyi Saṃhitā, xxiv. 30.
  2. Taittirīya Saṃhitā, vi. 4, 5, 7;
    Maitāyani Saṃhitā, iv. 5, 7.
  3. Aitareya Āraṇyaka, iii. 2, 4;
    Jaiminīya Brāhmaṇa, i. 184;
    Taittirīya Āraṇyaka, iii. 11, 32, etc.

    Cf. Zimmer, Altindisches Leben, 85.
"https://sa.wiktionary.org/w/index.php?title=मर्कट&oldid=474204" इत्यस्माद् प्रतिप्राप्तम्