मस्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तु, क्ली, (मस्यति परिणमतीति । मस् + “सितनिगमिमसिसच्यविधाञ् क्रुशिभ्यस्तुन् ।” उणा० १ । ७० । इति तुन् ।) दधिभव- मण्डम् । दधिर मात् इति भाषा ॥ इत्यमरः २ । ९ । ९४ ॥ दधिजलम् । द्विगुणवारियुतं दधि । अस्य गुणाः । “उष्णाम्लं रुचिपित्तदं श्रमहरं बल्यं कषायं सरं भुक्तिच्छन्दकरं तृषोदरगदप्लीहार्शसां नाश- नम् । श्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥” इति राजनिर्घण्टः ॥ अपि च । “मस्तु क्लमहरं स्वल्पं लघु भुक्ताभिलाषकृत् । श्रोतोविशोधनं ह्लादि कफतृष्णाविलापहम् ॥ अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसंग्रहम् ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तु नपुं।

वस्त्रनिःसृतदधिजलम्

समानार्थक:मस्तु

2।9।54।1।1

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

पदार्थ-विभागः : , द्रव्यम्, जलम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तु¦ n. (-स्तुः)
1. The watery part of curds, the whey.
2. Sour cream. E. मस् to weigh, Una4di aff. तुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तु [mastu], n.

Sour cream.

Whey. -Comp. -लुङ्गः, -गम्, -लुङ्गकः, -कम् the brain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तु n. sour cream TS. etc.

मस्तु n. the watery part of curds , whey Sus3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mastu in the Yajurveda Saṃhitās[१] and the Brāhmaṇas[२] denotes ‘sour curds.’

  1. Taittirīya Saṃhitā, vi. 1, 1, 4;
    Kāṭhaka Saṃhitā, xxxvi. 1.
  2. Satapatha Brāhmaṇa, i. 8, 1, 7;
    iii. 3, 3, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=मस्तु&oldid=474216" इत्यस्माद् प्रतिप्राप्तम्