मातरिश्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन् पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।61।2।4

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन्¦ पु॰ मातरि आकाशे श्वयति वर्द्धते श्वि--कनिन्डिच्च अलुक्स॰। वायौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन्¦ m. (-श्वा) Air, wind. E. मातृ space in the seventh case, in the heavens, श्वि to increase, Una4di aff. मनिन्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन् [mātariśvan], [मातरि अन्तरीक्षे श्वयति वर्धते श्वि कनिन् डिञ्च अलुक् स˚ Uṇ 1.156] Wind; पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः Śi.11.17; Ki.5.36; मातरिश्वा वायुर्मातर्यन्तरिक्षे श्वसिति मातर्याशु अनिति वा Nir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातरिश्वन्/ मातरि--श्वन् m. ( मातरि-; prob. , " growing in the -mmother " i.e. in the fire-stick , fr. श्वि)N. of अग्निor of a divine being closely connected with him (the messenger of विवस्वत्, who brings down the hidden Fire to the भृगुs , and is identified by Sa1y. on RV. i , 93 , 6 with वायु, the Wind) RV. AV.

मातरिश्वन्/ मातरि--श्वन् m. (doubtful for RV. )air , wind , breeze AV. etc. (See. Nir. vii , 26 )

मातरिश्वन्/ मातरि--श्वन् m. N. of शिवS3ivag.

मातरिश्वन्/ मातरि--श्वन् m. of a son of गरुडMBh.

मातरिश्वन्/ मातरि--श्वन् m. of a ऋषिRV.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātariśvan  : m.: A mythical bird, living in the world of Suparṇas to 5. 99. 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p45_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātariśvan  : m.: A mythical bird, living in the world of Suparṇas to 5. 99. 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in right half of page p45_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātariśvan is mentioned in a Vālakhilya hymn of the Rigveda[१] as a sacrificer along with Medhya and Pṛṣadhra. He seems to be mentioned also in one other passage, possibly in two.[२] In the Śāṅkhāyana Śrauta Sūtra[३] a patron, Pṛṣadhra Medhya Mātariśvan or Mātariśva is created by a misunderstanding of the Rigvedic text.

  1. Rv. viii. 52, 2.
  2. Rv. x. 48, 2;
    105, 6. The former reference is much more probable than the latter.
  3. xvi. 11, 26;
    Weber, Episches im vedischen Ritual, 39, 40. The manuscripts vary between Mātariśvan and Mātariśva.

    Cf. Ludwig, Translation of the Rigveda, 3, 163.
"https://sa.wiktionary.org/w/index.php?title=मातरिश्वन्&oldid=474236" इत्यस्माद् प्रतिप्राप्तम्