मान्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्यः, त्रि, (मान्यत इति । मान + कर्म्मणि ण्यत् ।) अर्च्च्यः । तत्पर्य्यायः । पूज्यः २ प्रतीक्ष्यः ३ भगवान् ४ भट्टारकः ५ । इति जटाधरः ॥ (यथा च मनौ । २ । १३९ । “तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ ।” प्रार्थनीयः । यथा, रामायणे । २ । ८ । १८ । “यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः । कौशल्यातोऽतिरिक्तञ्च मम सुश्रूषते बहु ॥” “मान्यः प्रार्थनीयः श्रेयस्करः । तथा तद्बत् ।” इति तट्टीकायां रामानुजः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य¦ पु॰ मान--अर्च्चायां कर्मणि ण्यत्।

१ पूज्ये जटा॰।

२ मरुन्मालायां स्त्री शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य¦ mfn. (-न्यः-न्या-न्यं) Respectable. E. मन् to respect, aff. ण्यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य [mānya], pot. p. [मान् अर्चायां कर्मणि ण्यत्]

To be revered or respected; अहमपि तव मान्या हेतुभिस्तैश्च तैश्च Māl.6.26.

Respectable, honourable, venerable; मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः R.2.44; Y.1.111.-Comp. -स्थानम् a title to respect; एतानि मान्यस्थानानि Ms.2.136.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान्य mfn. to be respected or honoured , worthy of honour , respectable , venerable Mn. MBh. etc.

मान्य m. patr. fr. 1. मानRV. i , 163 , 14 , etc.

मान्य m. N. of मैत्रावरुणि(author of RV. viii , 67 ) RAnukr.

मान्य See. p. 809 , col. 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānya, ‘descendant of Māna,’ is the patronymic of Māndārya in several passages of the Rigveda,[१] being also found alone in others.[२] It probably denotes Agastya.

  1. See Māndārya, n. 1.
  2. i. 165, 14;
    177, 5;
    184, 4.

    Cf. Sieg, Die Sagenstoffe des Ṛgveda 107.
"https://sa.wiktionary.org/w/index.php?title=मान्य&oldid=474249" इत्यस्माद् प्रतिप्राप्तम्