माष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माषः, पुं, (माषस्य फलम् । माष + अण् । “लुप् च ।” ४ । ३ । १६६ । इत्यस्य “फलपाकशुषा- मुपसंख्यानम् ।” इति काशिकोक्तेरणो लुप् । यद्बा, मस + घञ् पृषोदरादित्वात् साधुः ।) व्रीहिभेदः । माषकलाइ इति उरिद् इति च भाषा । तत्पर्य्यायः । कुरुविन्दः २ धान्य- वीरः ३ वृषाकरः ४ मांसलः ५ बलाढ्यः ६ पित्र्यः ७ पितृभोजनः ८ । अस्य गुणाः । स्निग्धत्वम् । बहुमलकरत्वम् । शोषणत्वम् । श्लेष्मकारित्वम् । अनुष्णवीर्य्यत्वम् । झटिति- रक्तपित्तप्रकोपणत्वम् । वातहरत्वम् । गुरु- त्वम् । बलकरत्वम् । रोचकत्वम् । स्वादुत्वम् । श्रमसुखवतां नराणां नित्यं सेवनीयत्वम् । इति राजनिर्घण्टः ॥ अपि च । “माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिला- पहः । उष्णः सन्तर्पणो बल्यः शुक्रलो वृंहणः परः ॥ भिन्नमूत्रमलस्तन्यमेदपित्तकफप्रदः । गुदकीलार्द्दितश्वासपंक्तिशूलानि नाशयेत् ॥” इति । कफपित्तकरा माषाः । इति च भावप्रकाशः ॥ अन्यच्च । “माषो बहुमलो वृष्यः स्निग्धोष्णो मघुरो गुरुः । वातनुद्वृंहणो बल्यो मेदोमांसकफप्रदः ॥” इति राजवल्लभः ॥ माषसूपेन मूलकभक्षणं निषिद्धं यथा, -- “मूलकं माषसूपेन मधुना च न भक्षयेत् ॥” इति च राजवल्लभः ॥ चतुर्द्दश्यां रविवारे च माषभक्षणनिषेधो यथा, चिररोगी च माषके । इति । “माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद्यो रवेर्वारे सप्तजन्मन्यपुत्त्रकः ॥” इति च तिथ्यादितत्त्वम् ॥ * ॥ परिमाणविशेषः । माषा इति भाषा । तत पर्य्यायः । माषकः २ मासः ३ । इत्यमर- भरतौ ॥ हेमः ४ धानकः ५ । स च मागध- माने सुश्रुतमते ५ गुञ्जापरिमाणम् । चरकमते ६ । ८ गुञ्जापरिमाणम् । कालिङ्गमाने सुश्रुत- मते ५ । ७ । ८ गुञ्जापरिमाणम् । इति भाव- प्रकाशः ॥ वैद्यकान्तरे १० गुञ्जापरिमाणम् । यथा, -- “गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्ठयम् ।” इति वैद्यकपरिभाषा ॥ (माषार्थे यथा, -- “द्बात्रिंशन्माषकैर्माषश्चरकस्य तु तैः पलम् । चरकार्द्धपलोन्मानं चरके दशरक्तिकैः । माषैः पलं चतुःषष्ट्या यद्भवेत्तत्तथेरितम् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ।) ज्योतिःस्मृतिमते १२ गुञ्जापरिमाणम् । यथा, “पलं तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥” इति तिथ्यादितत्त्वधृतवचनेन पलं अष्टरत्तिका- धिकमाषद्वयाधिकतोलकत्रयम् । एतेन माषक- परिमाणं द्वादशरत्तिकं भवति ॥ * ॥ मूर्खः । त्वग्दोषभेदः । इति मेदिनी षे, २१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माष¦ पु॰ मप--संज्ञायां कर्त्तरि घञ्। (माषकलाइ) व्रीहिभेदे
“दशार्द्धगुञ्जं प्रबदन्ति माषम्” इत्युक्ते
“गुञ्जाभिर्दशभिर्माषइत्युक्ते च

२ परिमाणभेदे। स्वार्थे क। तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माष¦ m. (-षः)
1. A sort of kidney-bean, (Phaseolus radiatus.) “माषकडाइ”
2. A jeweller's or goldsmith's weight, variously reckoned at five, eight, or ten, Rattis, or seeds of the Abrus precatorius; the weight in common use, is about seventeen grains troy.
3. A blockhead, a fool.
4. A cutaneous disease. E. मष् to hurt, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माषः [māṣḥ], [मष् संज्ञायां कर्तरि घञ्]

A bean; (the sing. being used for the plant and the pl. for the fruit or seed); तिलेभ्यः प्रति यच्छति माषान् Sk.; मुद्राभावे माषाद्याः प्रति- निधित्वमर्हन्ति J. N. V.

A particular weight of gold; पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश Ms.8.134; माषो विंशतिमो भागः पणस्य परिकीर्तितः or गुञ्जाभिरष्टभिर्माषः

A fool, blockhead.

A kind of pulse.

A cutaneous eruption resembling beans. -Comp. -अदः, -आदः a tortoise.-आज्यम् a dish of beans cooked with ghee. -आशः a horse. -ऊन a. less by a Māṣa. -पर्णी Glycine Debilis (Mar. रानउडीद). -पिष्टम् a kind of sauce prepared from the flour of Māṣa (Mar. डांगर ?) Gaṇeśa P.49.47-51.-पेशम् ind. as if beans were ground; Mk. -योनिः a thin cake (पर्पट) made of Māṣa flour; Gīrvāṇa. -वर्धकः a goldsmith.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माष m. ( n. g. अर्धर्चा-दि)a bean RV. etc. etc. (sg. the plant ; pl. the fruit ; in later times = Phaseolus Radiatus , a valued kind of pulse having seeds marked with black and grey spots)

माष m. a partic. weight of gold (= 5 कृष्णलs = 1/10 सुवर्ण; the weight in common use is said to be about 17 grains troy) Mn. Ya1jn5.

माष m. a cutaneous eruption resembling beans L.

माष m. a fool , blockhead L.

माष m. N. of a man g. बाह्व्-आदि

माष m. pl. (with or scil. अकृष्टाः)" wild beans " , N. of a ऋषि-गण(the children of सु-रभि, to whom RV. ix , 86 , 1-10 is ascribed) RAnukr. R. Hariv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀṢA : A measure of weight in ancient Bhārata. (See under Trasareṇu).


_______________________________
*5th word in right half of page 491 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māṣa is the name of a kind of bean (Phaseolus radiatus) in the Atharvaveda[१] and later.[२] It is still one of the most valuable of similar plants in India. The seeds[३] were pounded (piṣṭa) according to the Atharvaveda.[४] These beans ripened in the winter (hemanta).[५] In the ritual the human head for the sacrifice is bought for twenty-one Māṣas[६] : it does not appear that the word here means a weight of metal, as it often does later.[७] A taboo on beans is found in the Yajurveda Saṃhitās.[८]

  1. vi. 140, 2;
    xii. 2, 53.
  2. Taittirīya Saṃhitā, v. 1, 8, 1;
    vii. 2, 10, 2;
    Kāṭhaka Saṃhitā, xii. 7;
    xxxii. 7;
    xxxvii. 1;
    Maitrāyaṇī Saṃhitā, iv. 3, 2;
    Vājasaneyi Saṃhitā, xviii. 12;
    Śatapatha Brāhmaṇa, i. 1, 1, 10;
    Bṛhadāraṇyaka Upaniṣad, vi. 3, 22 (Mādhyaṃdina = vi. 3, 13 (Kāṇva).
  3. Later described as marked with black and grey spots. Cf. St. Petersburg Dictionary, s.v.
  4. xii. 2, 53. Ibid., xii. 2, 4, an offering of crushed beans (māṣājya) is mentioned.
  5. Taittirīya Saṃhitā, vii. 2, 10, 2.
  6. Ibid., v. 1, 8, 1;
    Kāṭhaka Saṃhitā, xx. 8.
  7. Weber, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 18, 267. According to Manu, viii. 134, one Māṣa is equivalent to five (erroneously stated as four above, vol. i., p. 185) Kṛṣṇalas. Cf. also St. Petersburg Dictionary, s.v. 2.
  8. Kāṭhaka Saṃhitā, xxxii. 7;
    Maitrāyaṇī Saṃhitā, i. 4, 10. Cf. von Schroeder, Vienna Oriental Journal, 15, 187-212;
    Keith, Journal of the Royal Asiatic Society, 1909, 587, 588. Cf. Zimmer, Altindisches Leben, 240.
"https://sa.wiktionary.org/w/index.php?title=माष&oldid=474260" इत्यस्माद् प्रतिप्राप्तम्