मास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास्, पुं, (माङ + माने “सर्व्वधातुभ्योऽसुन् ।” ४ । १८८ । इत्यसुन् ।) चन्द्रः । (यथा, ऋग्वेदे । १० । १२ । ७ । “सूर्य्ये ज्योतिरदधुर्मास्यक्तून् परिद्योतनिं चरतो अजस्रा ॥” “मासि चन्द्रमसि ।” इति तद्भाष्ये सायणः ॥ मीयतेऽनेनेति । मा + “चन्द्रे मो डित् ।” उणा० ४ । २२७ । इत्यत्र “बाहुलकात् केवलादपि मोऽसिः ।” इत्युज्ज्वलोदत्तोक्तेरसिः ।) मासः । इति मेदिनी । से, ७ ॥ अस्य प्रथमैकवच- नान्तरूपं माः ॥ (यथा, मनौ । २ । ३४ । “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गल कुले ॥” मांसे, क्ली । यथा, ऋग्वेदे । ५ । २९ । ८ । “त्रीयच्छता महिषाणामघो मास्त्रीसरांसि मघवा सोम्यापाः ।” “माः मांसानि ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास्¦ पु॰ माति परिच्छिनत्ति स्वगत्या कालस् मा--असुन्।

१ चन्द्रे

२ त्रिंशदिनात्मककालरूपे मासे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास्¦ m. (-माः)
1. The moon.
2. A month. E. मा splendour, light, अस् to throw, क्विप् aff.; or सा to measure, असुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास् [mās], m.

= मास q. v.; चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् Ms.2.34. (This word has no forms for the first five inflections and is optionally substituted for मास after acc. dual.)

The moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास् n. = मांस्, flesh , meat RV.

मास् m. (3. मा; pl. instr. माद्भिस्RV. ; loc. मास्सुPan5cavBr. , मासुTS. )the moon RV. (See. चन्द्र. and सूर्य-मास्)

मास् m. a month ib. etc. , etc. [ cf. Gk. ? , ? ; Lat. Ma1na , mensis ; Slav. me8seci8 ; Lith. me3nu , menesis ; Goth , me7na ; Germ. ma7no , ma7ne , Mond ; Angl.Sax. mo7na ; Eng. moon 1.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mās denotes rarely ‘moon,’[१] and often ‘month’ in the Rigveda[२] and later.[३] See Māsa.

  1. Rv. x. 12, 7. Cf. also the compound sūryā-māsā, ‘sun and moon,’ viii. 94, 2;
    x. 64, 3;
    68, 10;
    92, 12;
    93, 5, which may, however, be formed from māsa. Cf. Macdonell, Vedic Grammar, p. 220, n. 20.
  2. Rv. i. 25, 8;
    iv. 18, 4;
    v. 45, 7. 11;
    vii. 91, 2, etc.
  3. Av. viii. 10, 19;
    Taittirīya Saṃhitā, v. 5, 2, 2;
    Pañcaviṃśa Brāhmaṇa, iv. 4, 1;
    Taittirīya Brāhmaṇa, i. 4, 9, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=मास्&oldid=474263" इत्यस्माद् प्रतिप्राप्तम्