मुञ्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुञ्जः, पुं, (मुञ्ज्यते मृज्यते अनेन । मुञ्ज + करणे अच् ।) तृणविशेषः । मु~ज इति भाषा ॥ (यथा, पञ्चदश्याम् । १ । ४२ । “यथा मुञ्जादीषिकैवमात्मा युक्त्या समुद्धृतः । शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥”) तत्पर्य्यायः । मौञ्जीतृणाख्यः २ ब्राह्मण्यः ३ तेजनाह्वयः ४ वाणीरकः ५ मुञ्जनकः ६ शीरी ७ दर्भाह्वयः ८ दूरमूलः ९ दृढतृणः १० दृढमूलः ११ बहुप्रजः १२ रञ्जनः १३ शत्रु- भङ्गः १४ । अस्य गुणाः । मधुरत्वम् । शीत- त्वम् । कफपित्तजदोषनाशित्वम् । ग्रहरक्षासु दीक्षासु च पावनत्वम् । भूतनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेधसः । मुञ्जद्बयन्तु मधुरं तुवरं शिशिरं तथा ॥ दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥ शरः । इति रत्नमाला । उपनयनकाले मुञ्ज- मेखलाधारणविधिर्यथा । अथैनं माणवक- माचार्य्यस्त्रिःप्रदक्षिणं त्रिवृतं मुञ्जमेखलां परि- धापयन् मन्त्रद्वयं वाचयति । इति भवदेव- भट्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुञ्ज¦ पु॰ मुजि--अच्। (मुज) रज्ज्वुसाधने तृणभेदे राजनि॰।
“मृञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा। दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित्। दोषत्रयहरं वृष्यमेखलासूपयुज्यते” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुञ्ज¦ m. (-ञ्जः)
1. A sort of grass, from the fibres of which a string is prepared, of which the triple thread worn by the Bra4hmana as a girdle should be formed, (Saccharum munja, Rox.)
2. The Bra4h- minical girdle, or in common use, the sacred string or cord.
3. An arrow. E. मुजि to sound, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुञ्जः [muñjḥ], 1 A sort of rush or grass (of which the girdle of a Brāhmaṇa should be made); Ms.2.43; मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् Bhāg.1.19.5; मुञ्जद्वयं तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षि- रोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥ Bhāva. P.

The sacred cord or girdle itself.

N. of a king of Dhārā (said to be the uncle of the celebrated Bhoja).

Comp. केशः an epithet of Śiva.

of Viṣṇu.-केशिन् m. an epithet of Viṣṇu. -बन्धनम् investiture with the sacred thread (or girdle). -मेखलिन् m.

N. of Śiva.

of Viṣṇu. -वासस् m. an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुञ्ज m. " sounding , rustling (?) " , a species of rush or sedge-like grass , Saccharum Sara or Munja (which grows to the height of 10 feet , and is used in basketwork) S3Br. etc.

मुञ्ज m. the Brahmanical girdle formed of Munja(See. मौञ्जMn. ii , 27 , 42 etc. )an arrow (?) W.

मुञ्ज m. N. of a king of धाराDas3ar.

मुञ्ज m. of a prince of चम्पाPin3g. Sch.

मुञ्ज m. of a man with the patr. साम-श्रवसShad2vBr.

मुञ्ज m. of a Brahman MBh.

मुञ्ज m. of various authors etc. Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राक्षस in the fourth tala or Gabhastalam. Br. II. २०. ३३; वा. ५०. ३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MUÑJA A : n ancient sage of Bhārata. This sage respect- ed Yudhiṣṭhira very much. (Śloka 23, Chapter 26, Vana Parva).


_______________________________
*6th word in right half of page 509 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Muñja denotes a grass, the Saccharum Muñja, which is of luxuriant growth, attaining to a height of ten feet. It is mentioned in the Rigveda[१] along with other kinds of grasses as the lurking-place of venomous creatures. In the same text[२] the Muñja grass is spoken of as purifying, apparently being used as the material of a filter for Soma. The grass is often mentioned in the later Saṃhitās[३] and the Brāhmaṇas.[४] It is in the Śatapatha Brāhmaṇa[५] said to be ‘hollow’ (suṣira) and to be used for the plaited part of the throne (Āsandī).[६]

  1. i. 191, 3.
  2. i. 161, 8 (muñja-nejana, which Sāyaṇa explains as apagata-tṛṇa, ‘with the grass removed’).
  3. Av. i. 2, 4;
    Taittirīya Saṃhitā, v. 1, 9, 5;
    10, 5, etc.
  4. Kauṣītaki Brāhmaṇa, xviii. 7;
    Satapatha Brāhmaṇa, iv. 3, 3, 16;
    vi. 6, 1, 23;
    2, 15. 16, etc. Cf. St. Petersburg Dictionary, s.v. mauñja.
  5. vi. 3, 1, 26.
  6. Śatapatha Brāhmaṇa, xii. 8, 3, 6. Cf. Zimmer, Altindisches Leben, 72.
"https://sa.wiktionary.org/w/index.php?title=मुञ्ज&oldid=474270" इत्यस्माद् प्रतिप्राप्तम्