मुनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुनिः, पुं, मनुते जानाति यः । (इति मन् + “मनेरुश्च ।” उणा० ४ । १२२ । इति इन् + अत उच्च ।) मौनव्रती । इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । वाचंयमः २ । इत्यमरः । २ । ७ । ४२ । मौनी ३ व्रती ४ ऋषिः ५ शापास्त्रः ६ सत्यवाक् ७ । इति जटाधरः ॥ (यथा, नैषधे । १ । १३३ । “फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः ॥”) लस्य लक्षणं यथा, -- “दुःखेष्वनुद्बिग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥” इति श्रीभगवद्गीता ॥ * ॥ तस्य धर्म्मो यथा, -- उष्णात् परे पावनकः पावनादन्धकारकः । अन्धकारकदेशात्तु मुनिदेशस्तथापरः ॥” (द्युतिमतः पुत्त्राणामन्यतमः । यथा, मार्कण्डेये । ५३ । २२ । “तथा द्युतिमतः सप्तपुत्त्रास्तांश्च निबोध मे । मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्त्तितः ॥” कुरुपुत्त्रभेदः । यथा, महाभारते । १ । ९४ । ४९ ॥ “अविक्षितमभिष्वस्तं तथा चैत्ररथं मुनिम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुनि पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।14।2।4

षडभिज्ञो दशबलोऽद्वयवादी विनायकः। मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

मुनि पुं।

मौनव्रतिः

समानार्थक:वाचंयम,मुनि

2।7।42।1।5

तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः। तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुनि¦ पु॰ मन--इन् पृषो॰ उत्वम्।
“दुःखेष्वनुद्विग्नमनाः सुणेषुविगतस्पृहः। वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते” गीतोक्तलक्षणे स्थिरचित्ते वीतरागादौ जने। ते चमन्वत्रिविष्णुहारोतादय।

२ सप्तसंख्यायाञ्च।

३ वङ्ग-सेनतरौ

४ जिने मेदि॰।

५ पियालवृक्षे

६ पराशरवृक्षे हेमच॰

७ दमनकद्धक्षे राजनि॰।
“मननान्मुनिरुच्यते” इत्युक्ते

८ मननयुते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुनि¦ m. (-निः)
1. A holy sage, a pious and learned person, endowed with more or less of a divine nature, or having attained it by rigid abstraction and mortification; the title is applied to the Rishis, the Brahmadika4s, and to a great number of persons dis- tinguished for their writings, considered as inspired, as PA4N4INI, VYA4SA, &c.
2. An ascetic, a devotee.
3. An Arhat or Jaina deified teacher.
4. The saint AGASTYA.
5. The Pala4s4h tree, (Butea frondosa.)
6. Another tree, (Buchanania latifolia.) E. मन् to be revered, Una4di aff. इन्, and उ substituted for the radical vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुनिः [muniḥ], [मन्-इन् उच्च Uṇ.4.122]

A sage, a holy man, saint, devotee, an ascetic; मुनीनामप्यहं व्यासः Bg.1. 37; दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थित- धीर्मुनिरुच्यते ॥ 2.56; पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः Ś.2.15; R.1.8;3.49.

N. of the sage Agastya.

Of Vyāsa; Mb.6.119.4.

Of Buddha.

of Pāṇini.

N. of several plants (पियालु, पराशर and दमनक).

The internal conscience (according to Kull. on Ms.8.91 'the Supreme Spirit').

The mango-tree.

The number 'seven'. -pl. The seven sages. -Comp. -अन्नम् (pl.) the food of ascetics, (कन्दफलादि); देशे काले च संप्राप्ते मुन्यन्नं हरिदैवतम् Bhāg.7. 15.5.

इन्द्रः 'the lord of the sages', a great sage.

an epithet of Śākyamuni.

of Bharata.

of Śiva.

ईशः, ईश्वरः a great sage.

an epithet of Viṣṇu.

of Buddha. -च्छदः Alstonia Scholaris (Mar. सातवीण). -त्रयम् 'the triad of sages', i. e. Pāṇini, Kātyāyana, and Patañjali (who are considered to be inspired saints); मुनित्रयं नमस्कृत्य, or त्रिमुनि व्याकरणम् Sk.-दारकः, -कुमारः a young sage. -द्रुमः the Śyonāka tree.-धान्यम् a kind of wild grain (Mar. देवभात). -परंपरा uninterrupted tradition. -पित्तलम् copper. -पुङ्गवः a great or eminent sage.

पुत्रकः a wagtail.

thedamanaka tree. -प्रियः Panicum Miliaceum (Mar. नीवार, काङ्ग).

भेषजम् the fruit of the yellow myrobalan.

fasting. -वृत्ति a. leading an ascetic life; वार्द्धके मुनि- वृत्तीनाम् R.1.8. -व्रतम् an ascetic vow; keeping silence; मुनिव्रतैस्त्वामतिमात्रकर्शिताम् Ku.5.48; मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् Bhāg.1.53.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुनि m. ( accord. to Un2. iv , 122 fr. मन्)impulse , eagerness (?) RV. vii , 56 , 8

मुनि m. (prob.) any one who is moved by inward impulse , an inspired or ecstatic person , enthusiast RV. AV. Br.

मुनि m. a saint , sage , seer , ascetic , monk , devotee , hermit ( esp. one who has taken the vow of silence) S3Br. etc. etc. (with हृदयेषु स्थितः, the internal monitor or conscience Mn. viii , 91 )

मुनि m. a Brahman of the highest (eighth) order , Hcat.

मुनि m. N. of a son of कुरुMBh.

मुनि m. of a son of द्युति-मत्Ma1rkP.

मुनि m. of व्यासKir.

मुनि m. of भरतSa1h.

मुनि m. of अगस्त्यL.

मुनि m. of a बुद्धor अर्हत्Lalit.

मुनि m. of पाणिनिetc. (See. -त्रय)

मुनि m. of other nien VP.

मुनि m. of various authors Cat.

मुनि m. of various plants (Agati Grandiflora , Buchanania Latifolia , Butea Frondosa , Terminalia Catappa , the mango-tree and Artemisia Indica) L.

मुनि m. pl. " the celestial मुनिs " , N. of the seven stars of Ursa Major (and there fore a symbolical N. for the number " seven ") Var. Su1ryas. S3rutab.

मुनि n. N. of a वर्ष(called after a royal मुनि) VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष and one of the १३ wives of कश्यप; a mother goddess; mother of groups of munis and sages, Apsaras and Gandharvas; फलकम्:F1:  भा. VI. 6. २६-7; Br. III. 3. ५६; M. 6. 2, ४५; १४६. १९; १७१. २९, ६०; वा. ६६. ५५.फलकम्:/F given to Gandha शीला. फलकम्:F2:  Br. III. 7. ४६६.फलकम्:/F
(II)--a son of द्युतिमान्, after whom came the मौनिदेशम् in क्रौन्चद्वीप. Br. II. १४. २३, २६; वा. ३३. २१, २३. Vi. II. 4. ४८.
(III)--a god of प्रसूत group. Br. II. ३६. ७१.
(IV)--a son of Vaidya. Br. III. ५९. 7. वा. ८४. 7.
(V)--a son of Pradyumna and father of ऊर्ज- vaha. Br. III. ६४. २०; वा. ८९. १९. [page२-717+ २९]
(VI)--one of the twenty अमिताभ gods. Br. IV. 1. १७; वा. १००. १७.
(VII)--a sage of the Raivata epoch; फलकम्:F1:  M. 9. 9.फलकम्:/F a विश्वेदेव. फलकम्:F2:  Ib. २०३. १३; Br. III. 3. ३०.फलकम्:/F
(VIII)--one of the wives of कश्यप; gave birth to Apsarasas. Vi. I. १५. १२५; २१. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MUNI I : The mother of the Yakṣas. It is stated that Kaśyapaprajāpati begot of his wife Muni, the Yakṣas. (Chapter 19, Agni Purāṇa). The Gandharvas also were born of Muni. She gave birth to sixteen Gandharvas of which the first was named Bhīmasena. (Śloka 42, Chapter 65, Ādi Parva).


_______________________________
*11th word in left half of page 509 (+offset) in original book.

MUNI II : Son of a Vasu named Ahar (i.e. Ahaḥ) (Śloka 23, Chapter 66, Ādi Parva).


_______________________________
*1st word in right half of page 509 (+offset) in original book.

MUNI III : Son of Kuru of the Pūru line of kings. Kuru begot of his wife Vāhinī five sons named Aśva- vān, Abhiṣyanta, Caitraratha, Janamejaya and Muni. (Śloka 50, Chapter 94, Ādi Parva).


_______________________________
*2nd word in right half of page 509 (+offset) in original book.

MUNI IV : One of the seven sons of a King named Dyutimān. (Mārkaṇḍeya Purāṇa 5. 24).


_______________________________
*3rd word in right half of page 509 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Muni occurs in one hymn of the Rigveda[१] where it seems to denote an ascetic of magic powers with divine afflatus (deveṣita), the precursor of the strange ascetics of later India. This agrees with the fact that Aitaśa, the Muni, is in the Aitareya Brāhmaṇa[२] regarded by his son as deranged, a view not unjustified if the nonsense which passes as the Aitaśapralāpa.[३] ‘Chatter of Aitaśa,’ was really his. The Rigveda[४] calls Indra the ‘friend of Munis,’ and the Atharvaveda[५] refers to a ‘divine Muni’ (deva muni), by whom a similar ascetic may be meant.

In the Upaniṣads[६] the Muni is of a more restrained type: he is one who learns the nature of the Brahman, the Absolute, by study, or sacrifice, or penance, or fasting, or faith (śraddhā). It must not of course be thought that there is any absolute distinction between the older Muni and the later: in both cases the man is in a peculiar ecstatic condition, but the ideal of the Upaniṣads is less material than the earlier picture of the Muni, who is more of a ‘medicine man’ than a sage. Nor would it be wise to conclude from the comparative rareness of the mention of the Muni in the Vedic texts that he was an infrequent figure in Vedic times: he was probably not approved by the priests who followed the ritual, and whose views were essentially different from the ideals of a Muni, which were superior to earthly considerations, such as the desire for children and Dakṣiṇās.[७]

  1. x. 136, 2. 4. 5. In verse I he is described as ‘long-haired.’
  2. vi. 33, 3.
  3. See Bloomfield, Atharvaveda, 98 et seq.
  4. viii. 17, 14. Cf. vii. 56, 8;
    Max Müller, Sacred Books of the East, 32, 376.
  5. vii. 74, 1. Cf. Whitney, Translation of the Atharvaveda, 440;
    Śatapatha Brāhmaṇa, ix. 5, 2, 15, and Munimaraṇa.
  6. Bṛhadāraṇyaka Upaniṣad, iii. 4, 1;
    iv. 4, 25;
    Taittirīya Āraṇyaka, ii. 20.
  7. Cf. Bṛhadāranyaka Upaniṣad, iii. 4, 1.

    Cf. Oldenberg, Religion des Veda, 406;
    Zeitschrift der Deutschen Morgenländischen Gesellschaft, 49, 480;
    Buddha,^5 36.
"https://sa.wiktionary.org/w/index.php?title=मुनि&oldid=474273" इत्यस्माद् प्रतिप्राप्तम्