मुलालिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुलालिन् m. a species of edible lotus AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mulālin (masc.) or Mulālī (fem.) is the name of some part of an edible lotus (perhaps the Nymphaea esculenta) in the Atharvaveda.[१]

  1. iv. 34. 5. Cf. Kauśika Sūtra, lxvi. 10;
    Weber, Indische Studien, 18, 138;
    Zimmer, Altindisches Leben, 70;
    Whitney, Translation of the Atharvaveda, 207.
"https://sa.wiktionary.org/w/index.php?title=मुलालिन्&oldid=474274" इत्यस्माद् प्रतिप्राप्तम्