मेथि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथिः, पुं, (मेथन्ते पशवोऽत्रेति । मेथ सङ्गे + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) खले पशुबन्धनार्थन्यस्तदारु । मेइ काठ इति भाषा । यथा, -- “मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् ।” इति हेमचन्द्रः । ३ । ५५८ ॥ (स्त्री, मेथिका । तत्पर्य्यायो यथा, -- “मेथिका मेथिनी मेथिर्दीपनी बहुपत्रिका । बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥ वल्लरी चन्द्रिका मन्था मिश्रपुष्पा च कैरवी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ क्वचित् मेथीति पाठो दृश्यते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथि(धि)¦ पु॰ मेथ (घ)--इन्। धान्यमर्द्दनार्थं पशुबन्धान-काष्ठे (मेइकाठ) हेमच॰। [Page4764-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथि¦ m. (-थिः)
1. A pillar in the centre of a threshing floor, round which the cattle turn to tread out the corn.
2. A prop for supporting the shafts of a carriage. f. (-थी) A sort of grass, (Trigonella fœnugræcum.) E. मथ् to understand, &c. इन् aff., fem. aff. ङीष्; also with कन् added in the fem. form मेथिका; also मेधि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथि m. (perhaps fr. 1. मि)a pillar , post ( esp. a pillar in the middle of a threshing-floor to which oxen are bound , but also any central point or centre) AV. etc. etc. (also 667783 मेथी, f. ; v.l. 667783.1 मेधिf. 667783.2 मेधीf. 667783.3 मेढीf. , 667783.4 मेठिf. , 667783.5 मेठीf. ; 667783.6 मेधी-भूतmfn. forming a solid pillar or centre MBh. )

मेथि m. cattle-shed AV. ( f( मेथी). Ta1n2d2Br. )

मेथि m. a prop for supporting carriage-shafts AV. etc. etc. (also 667785 मेथी, f. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Methi is found in the Atharvaveda[१] denoting ‘post.’ The word is also found in the marriage ritual,[२] when the sense is, according to the St. Petersburg Dictionary, a post to support the pole of a chariot. In one passage of the Rigveda it is perhaps used of posts forming a palisade.[३] In the Pañcaviṃśa Brāhmaṇa[४] it appears in the form of Methī to denote the post to which the sacrificial cow is tied. The word is very variously spelt, Medhi and Meṭhī also being found.

  1. viii. 5, 20.
  2. Av. xiv. 1, 40. Cf. Taittirīya Saṃhitā, vi. 2, 9, 4;
    Kāṭhaka Saṃhitā, xxv. 8;
    Aitareya Brāhmaṇa, i. 29, 22;
    Śatapatha Brāhmaṇa, iii. 5, 3, 21.
  3. viii. 53, 5 (mita-methībhiḥ for medhābhiḥ, conjectured by Roth, Zeitschrift der Deutschen Morgenländischen Gesell schaft, 48, 109).
  4. xiii. 9, 17. Cf. Jaiminīya Brāhmaṇa, i. 19, 1 (Journal of the American Oriental Society, 23, 329).
"https://sa.wiktionary.org/w/index.php?title=मेथि&oldid=503601" इत्यस्माद् प्रतिप्राप्तम्