यज्ञेषु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञेषु/ यज्ञे m. N. of a man TBr.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञेषु
1.4.22
ऋग्भिःस्तुते शंसति

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yajñeṣu is the name of a man in the Taittirīya Brāhmaṇa.[१] He was made to prosper by his priest Mātsya, who knew the exact moment of sacrificing.

  1. i. 5, 2, 1. Cf. Weber, Naxatra, 2, 306.
"https://sa.wiktionary.org/w/index.php?title=यज्ञेषु&oldid=474320" इत्यस्माद् प्रतिप्राप्तम्