मात्स्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्स्य [mātsya], a. Relating to or coming from fish; यदर्थम- दधाद्रूपं मात्स्यं लोकजुगुप्सितम् Bhāg.8.24.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मात्स्य mfn. relating to or coming from a fish , fish-like , fishy , S3a1n3khGr2. Ya1jn5. etc.

मात्स्य m. a king of the Matsyas. S3Br. MBh. Hariv.

मात्स्य m. N. of a ऋषिTBr. MBh. VP.

मात्स्य n. = मत्स्य-पुराण.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vasu. Vi. IV. १९. ८१.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Mātsya, ‘prince of the Matsya people.’ See Matsya.
==Foot Notes==

2. Mātsya occurs in the Taittirīya Brāhmaṇa[१] as the name of a Ṛṣi skilled in sacrifice. Possibly,[२] but not probably, he may also be meant in the Atharvaveda.[३]

  1. i. 5, 2, 1, where he serves Yajñeṣu and Śatadyumna.
  2. Bloomfield, Hymns of the Atharvaveda, 681.
  3. xix. 39, 9.

    Cf. Weber, Naxatra, 2, 306.
"https://sa.wiktionary.org/w/index.php?title=मात्स्य&oldid=503488" इत्यस्माद् प्रतिप्राप्तम्