यष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिः, पुं, (इज्यते इति । यज् + बाहुलकात् तिः । इति उणादिवृत्तौ उज्ज्वलदत्तः । ४ । १७९ ।) ध्वजदण्डः । इति विश्वशब्दरत्नावल्यौ ॥ भुज- दण्डः । इति मेदिनी । टे, २६ ॥

यष्टिः, पुं, स्त्री, (यजते सङ्गच्छते । यज् + तिः ।) तन्तुः । इति शब्दमाला ॥ हारलता । (हारा- वलिः । यथा, रघौ । १३ । ५४ । “क्वचित्प्रभालेपिभिरिन्द्रनीलै- र्मुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानां इन्दीवरैरुत्खचितान्तरेव ॥” “यष्टिः हारावलिः ।” इति मल्लिनाथः ॥ * ॥) भार्गी । मधुका । शस्त्रभेदः । इति मेदिनी । टे, २६ ॥ शेषस्य पर्य्यायः । दण्डः २ । लगुडः ३ इति हेमचन्द्रः । ३ । ४४९ ॥ तद्दानफलं यथा, वह्निपुराणे । “यष्टिं ये तु प्रयच्छन्ति नेत्रहीने सुदुर्ब्बले । तेषान्तु विपुलः पुंसां सन्तानो मोहवर्ज्जितः ॥” (स्त्री, शाखा । यथा, कुमारे । ६ । २ । “चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी ॥” “चूतयष्टिः चूतशाखा इव ।” इति तत्र मल्लि- नाथः ॥ यष्टिमधु । तत्पर्य्यायः । यथा, “यष्ट्याह्वं मधुकं यष्टिः क्लीतकं मधुयष्टिका । यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टि¦ पु॰ यज--क्तिन् नि॰ न सम्प्रसारणम्।

१ ध्वजादिदण्डे

२ भुजाद्यवलम्बने दण्डे च मेदि॰ क्तिच्।

३ तन्तौशब्दर्मा॰।

४ हारलतायां

५ भार्ग्यां

६ मधूकायां (यष्टिमधु)स्त्री वा ङीप्।

७ शस्त्रभेदे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टि¦ mf. (-ष्टिः-ष्टिः or ष्टी)
1. A staff, a stick.
2. A staff armed with iron, &c. used as a weapon, a club, a mace.
3. A necklace.
4. Any creeping plant.
5. Liquorice.
6. A shrub, (Siphonanthus Indica.)
7. A string, a thread, especially as strung with pearls, &c.
8. A thread in general. m. (-ष्टिः)
1. A flag-staff.
2. The arm, and fore- arm.
3. A pillar.
4. A support.
5. A stalk.
6. A branch. E. यक्ष to worship, aff. क्तिन्; the क of the compound final rejected; Va4chas- patya defines it thus:--यज् क्तिन् नि० न सम्प्रसारणम् | This word implies “thinness” “slenderness” &c. when used at the end of compounds.

यष्टि(ष्टी)क¦ m. (-कः) A bird, the lapwing. “तितिरपाखी” f. (-का)
1. A pearl- necklace, especially of but one string.
2. A pond, a pool.
3. Liquorice
4. A club, a staff, a bludgeon. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिः [yaṣṭiḥ] ष्टी [ṣṭī], ष्टी f. [यज्-क्तिन् नि˚ न संप्रसारणम्]

A stick, staff.

A cudgel, mace, club.

A column, pillar, pole; संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः Ms.9.285.

A perch, as in वासयष्टि.

A stem, support.

A flagstaff; as in ध्वजयष्टि.

A stalk, stem.

A branch, twig; कदम्बयष्टिः स्फुटकोरकेव U.3.42; so चूतयष्टिः Ku.6.2; सालस्य यष्टिः Rām.2.2.32; सहकारयष्टिः &c.

A string, thread (as of pearls), a necklace विमुच्य सा हारमहार्य- निश्चया विलोलयष्टिप्रविलुप्तचन्दनम् Ku.5.8; क्वचित् प्रभालेपिभिरिन्द्र- नीलैः मुक्तामयी यष्टिरिवानुविद्धा R.13.54.

Any creeping plant.

Anything thin, slim, or slender (at the end of comp. after words meaning 'the body'); तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिः Ku.5.85 'with her slender or delicate frame perspiring'.

A reed.

The arm.

Liquorice.

Sugar-cane. -Comp. -आघातः cudgeling, beating. -उत्थानम् rising with the help of a staff. -ग्रहः a club-bearer, staff-bearer; P.III.2.9. Vārt.

निवासः a stick or rod serving as a perch for peacocks &c.; वृक्षेशया यष्टिनिवासभङ्गात् R.16.14.

a pigeon-house resting on upright poles. -प्राण a.

feeble or powerless.

out of breath. -मधु n., -मधुका liquorice.-यन्त्रम् a. a particular astronomical instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टि f. (for 2. See. p. 848 , col. 3) sacrificing Pa1n2. 3-3 , 110 Sch. (prob. w.r. for इष्टि).

यष्टि n. (only L. )or f. (also यष्टीSee. g. बह्व्-आदि; prob. fr. यछ्= यम्; for 1. यष्टिSee. p. 840 , col. 3) " any support " , a staff , stick , wand , rod , mace , club , cudgel

यष्टि n. pole , pillar , perch S3Br. etc.

यष्टि n. a flag-staff(See. ध्वज-य्)

यष्टि n. a stalk , stem , branch , twig Hariv. Ka1v.

यष्टि n. ( ifc. )anything thin or slender(See. अङ्ग-, भुज-य्) MBh. Ka1v. etc.

यष्टि n. the blade of a sword(See. असि-य्)

यष्टि n. a thread , string ( esp. of pearls ; See. मणि-, हार-य्) Ka1lid.

यष्टि n. a partic. kind of pearl necklace VarBr2S.

यष्टि n. liquorice Sus3r.

यष्टि n. sugar-cane L.

यष्टि n. Clerodendrum Siphonantus L.

यष्टि n. any creeping plant W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--staves and cudgels, used by the barbarians against the enemies; फलकम्:F1: Vi. V. ३८. १७.फलकम्:/F used by the आभिरस् against Arjuna. फलकम्:F2: Ib. V. ३८. ५२.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yaṣṭi, ‘staff,’ is mentioned in the latest parts of the Brāhmaṇas.[१]

  1. Śatapatha Brāhmaṇa, ii. 6, 2, 17 of veṇu, ‘bamboo’);
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 7;
    Kauṣitāki Upaniṣap iv. 19. etc.
"https://sa.wiktionary.org/w/index.php?title=यष्टि&oldid=474335" इत्यस्माद् प्रतिप्राप्तम्