रजनी

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनी, स्त्री, (रजनि + कृदिकारादिति ङीष् ।) रात्रिः । (यथा, महाभारते । ३ । ६९ । २८ । “सा व्युष्ट्वा रजनीन्तत्र पितुर्वेश्मनि भाविनी । विश्रान्ता मातरं राजन् ! इदं वचनमब्रवीत् ॥”) हरिद्रा ॥ (अस्याः पर्य्यायो यथा, -- “हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा । मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥” इति वैद्यकरत्नमालायाम् ॥ यथा, नषधे । २२ । ४९ । “अस्याः सुराधीशदिशः पुरासीत् यदम्बरं पीतमिदं रजन्या । चन्द्रांशुचूर्णव्यतिचुम्बितेन तेनाधुना नूनमलोहितायि ॥”) जतुका । इत्यमरः । २ । ४ । १५३ ॥ (यथा, बृहत्संहितायाम् । ४४ । ९ । “दन्त्यमृताञ्जनरजनीसुवर्णपूष्पाग्निमन्थाश्च ॥”) नीलिनी । इति मेदिनी । ने, ११६ ॥ (शाल्मली- द्वीपस्थनदीभेदः । यथा, भागवते । ५ । २० । १० “अनुमती सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनी स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।2।3

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

रजनी स्त्री।

चक्रवर्तिनी

समानार्थक:जनी,जतूका,रजनी,जतुकृत्,चक्रवर्तिनी,संस्पर्शा

2।4।153।2।3

तस्यां कटम्भरा राजबला भद्रबलेत्यपि। जनी जतूका रजनी जतुकृच्चक्रवर्तिनी॥

पति : चक्रवर्ती

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनी f. See. s.v.

रजनी f. " the coloured or dark one " , night AV. etc.

रजनी f. Curcuma Longa( du. = -द्वय) Sus3r.

रजनी f. the indigo plant L.

रजनी f. a grape or lac( द्राक्षाor लाक्षा) L.

रजनी f. N. of दुर्गाHariv.

रजनी f. of a partic. personification Ma1nGr2.

रजनी f. (in music) of a partic. मूर्छनाSam2gi1t.

रजनी f. of an अप्सरस्Ba1lar.

रजनी f. of a river BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. in शाल्मलिद्वीप. भा. V. २०. १०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rajanī is found in one passage of the Atharvaveda,[१] where it denotes some sort of plant, probably so called because of its power of ‘colouring’ (from rañj, ‘to colour’). The species cannot be identified owing to the untrustworthiness of the later authorities who attempt its identification.

  1. i. 23, 1. Cf. Roth in Whitney's Translation of the Atharvaveda, 24;
    Bloomfield, Hymns of the Atharvaveda, 267.
"https://sa.wiktionary.org/w/index.php?title=रजनी&oldid=503721" इत्यस्माद् प्रतिप्राप्तम्