रिक्तम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्तम्, क्ली, (रिच् + क्तः ।) शून्यम् । वनम् । इति मेदिनी । ते, ५० ॥

रिक्तम्, त्रि, (रिच् + क्तः ।) निर्घनम् । इति शब्द- रत्नावली ॥ (शून्यम् । यथा, मनुः । ८ । ४०५ । “भाण्डपूर्णानि यानानि तार्य्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किञ्चित् पुमांसश्चापरि- च्छदाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=रिक्तम्&oldid=506928" इत्यस्माद् प्रतिप्राप्तम्