सामग्री पर जाएँ

रेवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवा, स्त्री, (रेवते उत्प्लुत्य गच्छतीति । रेव + अच् । टाप् ।) नर्म्मदा नदी । इत्यमरः । १ । १० । ३२ ॥ (यथा, मेवदूते । २० । “रेवां द्रक्ष्यस्युपलविषमे बिन्ध्यपादे विशीर्णाम् ॥”) अस्यां शिवलिङ्गोत्पत्तिर्यथा, -- “रेवया च कृतं पूर्ब्बं तपः शिवसुतुष्टिदम् । मम त्वत्सदृशः पुत्त्रो भूयादिति विधो तथा ॥ अहं कस्यापि न सुतः किं करिष्यामि चिन्त- यन् । रेवायास्तु वरो देयस्त्ववश्यं मृगलाञ्छन ॥ निश्चित्यैवं तदा प्रोक्तं प्रसन्नेनान्तरात्मना । लिङ्गरूपेण ते देवि ! गजाननपुरस्कृतः । गर्भे तव वसिष्यामि पुत्त्रो भूत्वा शिवप्रिये ! ॥ मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा । शिवशक्तिविभेदेन चावामेकत्र संस्थितौ ॥ एवं दत्तवरा रेवा मत्सान्निध्यमिहागता । रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते ॥” इति वाराहे सोमेश्वरादिलिङ्गमहिमाध्यायः ॥ रतिः । सा च कामपत्नी । नीलीवृक्षः । इति मेदिनी । वे, २१ ॥ दुर्गा । यथा, -- “रेवा तु नर्म्मदा देवी नदी वा रेवती मता । अतिखण्डनबन्धा वा लोके देवी प्रकीर्त्तिता ॥” इति देवीपुराणे ४५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवा स्त्री।

नर्मदा

समानार्थक:रेवा,नर्मदा,सोमोद्भवा,मेखलकन्यका

1।10।32।2।1

कालिन्दी सूर्यतनया यमुना शमनस्वसा। रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवा¦ स्त्री रेव--अच्।

१ नर्मदाख्यनद्याम् अमरः।

२ कामपत्न्यां

३ नीलीवृक्षे च मेदि॰

४ दुर्गायां देवीपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवा¦ f. (-बा)
1. The Narbadda, or Narmada4 river, which rises in the mountain A4mraku4t4a, or Amarkantak, in the province of Gond- wa4na and runs nearly due west about 750 miles, when it falls into the sea below Baroach.
2. RATI4, the wife of KA4MA.
3. The indigo- plant. E. रेव् to flow, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवा [rēvā], 1 N. of the river Narmadā; रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते K. P.1; R.6.43; Me.19.

The indigo plant.

N. of Rati.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवा f. See. below

रेवा f. the indigo plant L.

रेवा f. N. of रति(the wife of काम-देव) L.

रेवा f. (in music) a partic. रागSam2gi1t.

रेवा f. N. of the नर्म-दाor Nerbudda river (which rises in one of the विन्ध्यmountains called आम्र-कूटor more commonly अमर-कण्टकin Gondwana , and after a westerly course of about 800 miles falls into the sea below Broach) Ka1v. Var. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. near the माहिष्मती in the भारत vars2a. भा. X. ७९. २१; V. १९. १८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Revā, a name of the Narmadā (Nerbudda) river, otherwise occurring only in post-Vedic literature, is seen by Weber[१] in the word Revottaras, which is found in the Śatapatha Brāhmaṇa,[२] and is certainly a man's name.

  1. Indian Literature, 123 (‘a native of the country south of the Revā’). Cf. Indian Antiquary, 30, 273, n. 17.
  2. xii. 8, 1, 17;
    9, 3, 1.
"https://sa.wiktionary.org/w/index.php?title=रेवा&oldid=474424" इत्यस्माद् प्रतिप्राप्तम्